Occurrences

Mahābhārata
Rāmāyaṇa
Divyāvadāna
Kāmasūtra
Suśrutasaṃhitā
Tantrākhyāyikā
Bhāratamañjarī
Mṛgendraṭīkā
Spandakārikānirṇaya

Mahābhārata
MBh, 1, 101, 9.2 dadṛśustatra saṃlīnāṃstāṃścorān dravyam eva ca //
MBh, 1, 119, 20.4 agraśākhāgrasaṃlīnān pātayāmāsa bhūtale /
MBh, 1, 202, 20.2 saṃlīnān api durgeṣu ninyatur yamasādanam //
MBh, 3, 98, 16.2 aparaiś cāpi saṃlīnair guhākandaravāsibhiḥ //
MBh, 3, 107, 6.2 guhākandarasaṃlīnaiḥ siṃhavyāghrair niṣevitam //
MBh, 7, 114, 77.1 athainaṃ tatra saṃlīnam aspṛśad dhanuṣā punaḥ /
MBh, 10, 8, 123.2 saṃlīnān yudhyamānāṃśca sarvān drauṇir apothayat //
MBh, 12, 335, 13.1 vāyau cākāśasaṃlīne ākāśe ca mano'nuge /
MBh, 12, 335, 13.2 vyakte manasi saṃlīne vyakte cāvyaktatāṃ gate //
MBh, 13, 84, 21.3 naṣṭam ātmani saṃlīnaṃ nādhijagmur hutāśanam //
Rāmāyaṇa
Rām, Ār, 22, 13.1 saṃlīnamīnavihagā nalinyaḥ puṣpapaṅkajāḥ /
Rām, Ki, 23, 17.2 girigahvarasaṃlīnaṃ dīptam āśīviṣaṃ yathā //
Divyāvadāna
Divyāv, 18, 525.1 kiṃ pratiṣṭhito 'syārthena tena tasyā abhihitaṃ kimetat tataḥ sā vṛddhā kathayati bhavānevamabhirūpaśca yuvā ca asmin vayasi taruṇayuvatyā sārdhaṃ śobhethāḥ krīḍan raman paricārayan kimeva kāmabhogaparihīnastiṣṭhasi vaṇigdārakastaṃ śrutvā lajjāvyapatrāpyasaṃlīnacetāstasyā vṛddhāyāstadvacanaṃ nādhivāsayati //
Kāmasūtra
KāSū, 2, 10, 2.8 tadaṅkasaṃlīnāyāścandramasaṃ paśyantyā nakṣatrapaṅktivyaktīkaraṇam /
Suśrutasaṃhitā
Su, Utt., 27, 14.1 udvigno bhṛśam ativepate prarudyāt saṃlīnaḥ svapiti ca yasya cāntrakūjaḥ /
Tantrākhyāyikā
TAkhy, 1, 239.1 asāv api pārthiva ulmukadagdha iva saṃlīnakukṣipradeśaḥ sasambhramam utthāyāha //
Bhāratamañjarī
BhāMañj, 1, 1315.1 śāsanālānasaṃlīnā rājagandhamataṅgajāḥ /
BhāMañj, 13, 1213.2 tejastejasi saṃlīnaṃ dṛṣṭvāsmābhirdivākaraḥ /
BhāMañj, 13, 1788.1 sajīva iva saṃlīne gāṅgeye sphāratejasi /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 12.1, 5.2 viṣayeṣveva saṃlīnān adho'dhaḥ pātayanty aṇūn /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 20.2, 2.2 viṣayeṣveva saṃlīnānadho'dhaḥ pātayantyaṇūn /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 18.2 viṣayeṣveva saṃlīnānadho'dhaḥ pātayantyaṇūn /