Occurrences

Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Āpastambaśrautasūtra
Avadānaśataka

Jaiminīyabrāhmaṇa
JB, 1, 117, 15.0 sa yady atīva varṣed etad eva nidhanam upeyāt //
Kāṭhakasaṃhitā
KS, 11, 10, 50.0 yadi varṣet tadaiveṣṭiṃ nirvapet //
KS, 11, 10, 51.0 yadi na varṣet tathaiva vaseyuḥ //
KS, 20, 10, 29.0 yad ekadhopadadhyād ekam ṛtuṃ varṣet //
Maitrāyaṇīsaṃhitā
MS, 2, 4, 8, 6.0 yatra parjanyo na varṣet tad etayā jyeṣṭhaṃ vā purohitaṃ vā yājayet //
MS, 2, 4, 8, 23.0 yadi na varṣet tatraiva vaseyuḥ //
Taittirīyasaṃhitā
TS, 5, 2, 7, 10.1 yad divi cinvīta divaṃ śucārpayen na parjanyo varṣet //
TS, 5, 3, 1, 27.1 yad ekadhopadadhyād ekam ṛtuṃ varṣet //
TS, 5, 3, 10, 3.0 yad ekadhopadadhyād ekam ṛtuṃ varṣet //
Āpastambaśrautasūtra
ĀpŚS, 16, 11, 12.1 yadi kāmayeta varṣed iti yāḥ saurī raśmivatīs tābhis tisṛbhis tisraḥ samidha ādadhyāt /
ĀpŚS, 16, 11, 13.1 yadi kāmayeta na varṣed iti yāḥ saurīr bhrājasvatīs tābhis tisṛbhis tisraḥ samidha ādadhyāt //
ĀpŚS, 19, 26, 6.0 yadi varṣet piṇḍīr eva juhuyāt //
ĀpŚS, 19, 26, 7.0 yadi na varṣed devāḥ śarmaṇyā iti madhyamāyām ābadhnīyāt //
ĀpŚS, 19, 26, 9.0 yadi varṣet piṇḍīr eva juhuyāt //
ĀpŚS, 19, 26, 10.0 yadi na varṣed devāḥ sapītaya iti jaghanyāyām ābadhnīyāt //
ĀpŚS, 19, 26, 12.0 yadi varṣet piṇḍīr eva juhuyāt //
ĀpŚS, 19, 26, 13.0 yadi na varṣec chvo bhūte dhāmacchadādīni trīṇi havīṃṣi nirvapati kṛṣṇānāṃ vrīhīṇām //
Avadānaśataka
AvŚat, 13, 8.3 apy eva nāma bhagavataḥ snānād asmin me vijite devo varṣed iti /