Occurrences

Aitareya-Āraṇyaka
Baudhāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Bodhicaryāvatāra
Divyāvadāna

Aitareya-Āraṇyaka
AĀ, 5, 3, 2, 20.3 somo me rājāyuḥ prāṇāya varṣatu /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 11, 8.0 vediṃ pratyavekṣate varṣatu te dyaur iti //
BaudhŚS, 1, 11, 13.0 vediṃ pratyavekṣate varṣatu te dyaur iti //
BaudhŚS, 1, 11, 18.0 vediṃ pratyavekṣate varṣatu te dyaur iti //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 10, 1.6 varṣatu te parjanyaḥ /
MS, 1, 1, 10, 1.12 varṣatu te parjanyaḥ /
MS, 1, 1, 10, 1.18 varṣatu te parjanyaḥ /
Taittirīyasaṃhitā
TS, 1, 1, 9, 1.7 varṣatu te dyauḥ /
TS, 1, 1, 9, 2.2 varṣatu te dyauḥ /
TS, 1, 1, 9, 2.6 varṣatu te dyauḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 25.3 varṣatu te dyauḥ /
VSM, 1, 26.3 varṣatu te dyauḥ /
VSM, 1, 26.8 varṣatu te dyauḥ /
Vārāhaśrautasūtra
VārŚS, 1, 3, 1, 34.1 varṣatu te parjanya iti vedim avekṣate //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 4, 17.2 apārarum pṛthivyai devayajanād badhyāsam ity ararurha vai nāmāsurarakṣasam āsa taṃ devā asyā apāghnanta tatho evainametadeṣo 'syā apahate vrajaṃ gaccha goṣṭhānaṃ varṣatu te dyaur badhāna deva savitaḥ paramasyām pṛthivyāṃ śatena pāśair yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maugiti //
ŚBM, 13, 1, 9, 10.1 nikāme nikāme naḥ parjanyo varṣatviti /
Mahābhārata
MBh, 14, 10, 14.1 atho vahnistrātu vā sarvataste kāmaṃ varṣaṃ varṣatu vāsavo vā /
Bodhicaryāvatāra
BoCA, 10, 39.1 devo varṣatu kālena śasyasampattirastu ca /
Divyāvadāna
Divyāv, 17, 214.1 yataśca sa rājā kathayati mama rājye manuṣyāḥ kṛṣiṣyanti tatastenoktam saptāviṃśatibījajātīnāṃ devo varṣatu //
Divyāv, 17, 220.1 tato rājñā tenoktam mama rājye manuṣyāḥ karpāsavāṭān māpayiṣyantīti karpāsameva devo varṣatu //
Divyāv, 17, 226.1 tato rājñā abhihitam mama rājye manuṣyāḥ kartiṣyanti sūtrameva devo varṣatu //
Divyāv, 17, 231.1 yato rājā saṃlakṣayati mama rājye manuṣyā vastrāṇi vāpayiṣyante vastrāṇyeva devo varṣatu //