Occurrences

Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Mṛgendraṭīkā

Mahābhārata
MBh, 1, 2, 144.2 aikātmyaṃ vāsudevasya proktavān arjunasya ca //
MBh, 6, BhaGī 4, 1.2 imaṃ vivasvate yogaṃ proktavānahamavyayam /
MBh, 6, BhaGī 4, 4.3 kathametadvijānīyāṃ tvamādau proktavāniti //
MBh, 7, 125, 6.1 paruṣāṇi sabhāmadhye proktavān yaḥ sma pāṇḍavān /
MBh, 8, 30, 69.2 apṛcchat tena cākhyātaṃ proktavān yan nibodha tat //
MBh, 8, 49, 62.2 tan me rājā proktavāṃs te samakṣaṃ dhanur dehīty asakṛd vṛṣṇisiṃha //
MBh, 12, 340, 10.2 āsīnāyopapannāya proktavān vipulāṃ kathām //
MBh, 12, 345, 3.2 proktavān aham asmīti bhoḥśabdālaṃkṛtaṃ vacaḥ //
MBh, 13, 16, 72.2 ṛṣir āśramam āgamya mamaitat proktavān iha //
Rāmāyaṇa
Rām, Ki, 64, 9.1 suṣeṇastu hariśreṣṭhaḥ proktavān kapisattamān /
Liṅgapurāṇa
LiPur, 1, 85, 14.2 pañcākṣarānpañcamukhaiḥ proktavān padmayonaye //
LiPur, 1, 85, 24.2 proktavānahamāryāṇāṃ lokānāṃ hitakāmyayā //
Matsyapurāṇa
MPur, 157, 10.3 sa māṃ śyāmalavarṇeti bahuśaḥ proktavānbhavaḥ //
MPur, 160, 9.1 kumāre proktavatyevaṃ daityaścikṣepa mudgaram /
Nāṭyaśāstra
NāṭŚ, 1, 81.1 proktavāndruhiṇaṃ gatvā sabhāyāṃ tu kṛtāñjaliḥ /
NāṭŚ, 4, 17.2 tatastaṇḍuṃ samāhūya proktavān bhuvaneśvaraḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.3, 3.0 yadvā yogināṃ tattatsamādhibhājāṃ sadyastatkṣaṇaṃ mūrtīrvidhatte proktavanmantramayasvamūrtisadṛśīṃ tanuṃ sampādayatīti acirāt svaramatābhivyañjakatvāt sadyomūrtitvaṃ na tu śīghrasaṃjātasvadehatvād ityarthaḥ //