Occurrences

Nyāyasūtra
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Mṛgendraṭīkā
Rasahṛdayatantra
Rasaratnasamuccaya
Tantrāloka
Mugdhāvabodhinī
Rasakāmadhenu

Nyāyasūtra
NyāSū, 3, 1, 48.0 ādityaraśmeḥ sphaṭikāntarite api dāhye avighātāt //
NyāSū, 4, 1, 27.0 tadanityatvamagnerdāhyaṃ vināśyānuvināśavat //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 22, 34.2 rakṣet pākaṃ himaiḥ pakvaḥ pāṭyo dāhyo 'vagāḍhakaḥ //
Bodhicaryāvatāra
BoCA, 7, 21.1 chettavyaścāsmi bhettavyo dāhyaḥ pāṭyo 'pyanekaśaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 113.1 dāhyā vā dahaneneyaṃ mocyā vā gṛdhrajambukaiḥ /
Kūrmapurāṇa
KūPur, 1, 11, 124.1 dakṣiṇā dahanā dāhyā sarvabhūtanamaskṛtā /
Bhāgavatapurāṇa
BhāgPur, 11, 10, 8.2 yathāgnir dāruṇo dāhyād dāhako 'nyaḥ prakāśakaḥ //
Garuḍapurāṇa
GarPur, 1, 107, 31.2 dāhyo lokāgninā vipraścāṇḍālādyairhato 'gnimān //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 14.2, 3.0 yathā vahniśakter dāhyaprakāśyārthaviṣaye dāhaprakāśaprakaraṇād gauṇam anekatvaṃ vastuta ekatvāt tasyāḥ //
Rasahṛdayatantra
RHT, 1, 11.2 svayamasthirasvabhāvaṃ dāhyaṃ kledyaṃ ca śoṣyaṃ ca //
RHT, 18, 32.2 mūṣāyāṃ khalu dattvā daśaguṇaṃ ca gandhakaṃ dāhyam //
Rasaratnasamuccaya
RRS, 1, 40.2 svayamasthirasvabhāvaṃ dāhyaṃ kledyaṃ ca śoṣyaṃ ca //
Tantrāloka
TĀ, 3, 124.2 somāṃśadāhyavastūtthavaicitryābhāsabṛṃhitaḥ //
TĀ, 5, 33.2 tatastaddāhyavilayāt tatsaṃskāraparikṣayāt //
Mugdhāvabodhinī
MuA zu RHT, 1, 11.2, 8.0 taddehaṃ svayamasthiram asthirībhāvatvabhāvaṃ punar dāhyaṃ dagdhuṃ śakyaṃ punaḥ kledyam ārdrībhāvena śīrṇayituṃ śakyaṃ punaḥ śodhyaṃ śoṣayitum agnijalānilaiḥ dāhyaṃ kledyaṃ śoṣyaṃ ca śarīramityarthaḥ //
MuA zu RHT, 1, 11.2, 8.0 taddehaṃ svayamasthiram asthirībhāvatvabhāvaṃ punar dāhyaṃ dagdhuṃ śakyaṃ punaḥ kledyam ārdrībhāvena śīrṇayituṃ śakyaṃ punaḥ śodhyaṃ śoṣayitum agnijalānilaiḥ dāhyaṃ kledyaṃ śoṣyaṃ ca śarīramityarthaḥ //
Rasakāmadhenu
RKDh, 1, 1, 179.1 yāvadākṛṣṇatāṃ yāti tāvaddāhyaṃ tuṣādikam /