Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Bhāgavatapurāṇa
Bhāratamañjarī

Buddhacarita
BCar, 6, 18.2 śokahetuṣu kāmeṣu saktāḥ śocyāstu rāgiṇaḥ //
BCar, 6, 19.2 iti dāyādyabhūtena na śocyo 'smi pathā vrajan //
BCar, 8, 36.1 imā hi śocyā vyavamuktabhūṣaṇāḥ prasaktabāṣpāvilaraktalocanāḥ /
Mahābhārata
MBh, 5, 54, 1.2 na bhetavyaṃ mahārāja na śocyā bhavatā vayam /
MBh, 7, 98, 8.1 śocyeyaṃ bhāratī senā rājā caiva suyodhanaḥ /
MBh, 9, 64, 31.1 sa mayā samanuprāpto nāsmi śocyaḥ kathaṃcana /
MBh, 12, 17, 19.1 prajñāprāsādam āruhya naśocyāñ śocato janān /
Rāmāyaṇa
Rām, Ay, 39, 4.2 rāmo dharme sthitaḥ śreṣṭho na sa śocyaḥ kadācana //
Rām, Ay, 54, 18.1 na śocyās te na cātmā te śocyo nāpi janādhipaḥ /
Rām, Ay, 54, 18.1 na śocyās te na cātmā te śocyo nāpi janādhipaḥ /
Rām, Ki, 21, 3.1 śocyā śocasi kaṃ śocyaṃ dīnaṃ dīnānukampase /
Rām, Ki, 21, 3.1 śocyā śocasi kaṃ śocyaṃ dīnaṃ dīnānukampase /
Bodhicaryāvatāra
BoCA, 9, 164.1 aho batātiśocyatvameṣāṃ duḥkhaughavartinām /
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 17.1 kaliṅgasenayākhyātaṃ śocyeyaṃ tanayā mama /
Daśakumāracarita
DKCar, 2, 3, 44.1 keṣuciddineṣu gateṣvācaṣṭa māṃ madambā vatsa mādhavīva picumandāśleṣiṇī yathāsau śocyamātmānaṃ manyeta tathopapādya sthāpitā //
Divyāvadāna
Divyāv, 13, 257.2 śocyaḥ kaṣṭāṃ daśāṃ prāptaḥ śokaśalyasamarpitaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 5, 14.1 tāñchocyaśocyān avido 'nuśoce hareḥ kathāyāṃ vimukhān aghena /
BhāgPur, 3, 5, 14.1 tāñchocyaśocyān avido 'nuśoce hareḥ kathāyāṃ vimukhān aghena /
Bhāratamañjarī
BhāMañj, 13, 1792.2 śocyeyaṃ pṛthivī śūnyā vīraratnavinākṛtā //