Occurrences

Mānavagṛhyasūtra
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Mahābhārata
Bhāratamañjarī
Tantrāloka

Mānavagṛhyasūtra
MānGS, 2, 15, 2.1 evaṃ yasmiṃś cotpanne 'narthāñśaṅketa //
Vārāhaśrautasūtra
VārŚS, 3, 4, 1, 32.1 yady aśvasya tāsāṃ ca śaṅketāgnaye 'ṃhomuca iti mṛgāreṣṭim aśvasya vere nirvapati //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 3, 36.2 etarhi saṃmarśanasya kālo 'tha yatpurā saṃmṛśati ya ima upatiṣṭhante te vimathiṣyanta iti śaṅkamāno yady u vimāthān na śaṅketātraiva saṃmṛśet //
Arthaśāstra
ArthaŚ, 4, 4, 5.1 yaṃ cātra gūḍhājīvinaṃ śaṅketa taṃ sattriṇāpasarpayet //
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
Mahābhārata
MBh, 3, 73, 28.1 bahuśaḥ saṃpatantīṃ tvāṃ janaḥ śaṅketa doṣataḥ /
MBh, 12, 138, 45.1 aśaṅkyam api śaṅketa nityaṃ śaṅketa śaṅkitāt /
MBh, 12, 138, 45.1 aśaṅkyam api śaṅketa nityaṃ śaṅketa śaṅkitāt /
Bhāratamañjarī
BhāMañj, 13, 334.1 viśvasenna ca sarvatra na ca śaṅketa pārthivaḥ /
Tantrāloka
TĀ, 12, 23.1 na śaṅketa tathā śaṅkā vilīyetāvahelayā /