Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Chāndogyopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Kṛṣṇāmṛtamahārṇava

Aitareya-Āraṇyaka
AĀ, 1, 3, 5, 7.0 triṣṭubhaṃ cānuṣṭubhaṃ ca viharati vṛṣā vai triṣṭub yoṣānuṣṭup tan mithunaṃ tasmād api puruṣo jāyāṃ vittvā kṛtsnataram ivātmānaṃ manyate //
Aitareyabrāhmaṇa
AB, 3, 9, 5.0 taṃ vittvā nividbhir nyavedayan yad vittvā nividbhir nyavedayaṃs tan nividāṃ nivittvam //
AB, 3, 9, 5.0 taṃ vittvā nividbhir nyavedayan yad vittvā nividbhir nyavedayaṃs tan nividāṃ nivittvam //
Atharvaveda (Śaunaka)
AVŚ, 7, 97, 7.2 devā gātuvido gātuṃ vittvā gātum ita //
AVŚ, 9, 5, 27.1 yā pūrvaṃ patiṃ vittvā 'thānyaṃ vindate 'param /
AVŚ, 18, 2, 25.2 lokaṃ pitṛṣu vittvaidhasva yamarājasu //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 21, 9.0 athopotthāya dakṣiṇena padā vedim avakramya dhruvayā samiṣṭayajur juhoti devā gātuvido gātuṃ vittvā gātum ita manasaspata imaṃ no deva deveṣu yajñaṃ svāhā vāci svāhā vāte dhāḥ svāheti //
BaudhŚS, 4, 10, 25.1 srucā tṛtīyam devā gātuvido gātuṃ vittvā gātum ita /
Chāndogyopaniṣad
ChU, 1, 2, 9.4 etam u evāntato 'vittvotkrāmati /
ChU, 1, 4, 3.2 te nu vittvordhvā ṛcaḥ sāmno yajuṣaḥ svaram eva prāviśan //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 56, 7.1 sāvittvā nyaplavata /
JUB, 1, 56, 8.2 sā dvitīyāṃ vittvā nyaplavata //
JUB, 1, 56, 9.2 sā tṛtīyāṃ vittvā nyaplavata /
Jaiminīyabrāhmaṇa
JB, 1, 165, 5.0 tad yathā vā adaḥ samudraṃ prasnāya dvīpaṃ vittvopotsnāya viśrāmyann āsta evaṃ ha vā etan nidhanam upetya kāmaṃ viśrāmyanta āsīrann astuvānāḥ //
Kauśikasūtra
KauśS, 3, 7, 40.0 evaṃ vittvā //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 13, 8.1 devā gātuvido gātuṃ vittvā gātum ita /
MS, 1, 2, 15, 5.2 svar vittvā svar ihi /
MS, 1, 2, 15, 5.6 lokaṃ vittvā lokam ihi /
MS, 1, 2, 15, 5.10 nāthaṃ vittvā nātham ihi /
MS, 1, 2, 15, 5.14 gātuṃ vittvā gātum ihi /
MS, 1, 3, 38, 7.7 devā gātuvido gātuṃ vittvā gātum ita /
MS, 1, 10, 15, 19.0 sā deveṣu lokam avittvā punar asurān prāviśat //
Taittirīyabrāhmaṇa
TB, 2, 1, 6, 4.10 so 'nyad ālambhyam avittvā //
TB, 2, 2, 9, 5.7 sa imāṃ pratiṣṭhāṃ vittvākāmayata prajāyeyeti /
TB, 2, 2, 11, 5.2 te devāḥ paśūn vittvā /
Taittirīyasaṃhitā
TS, 1, 5, 9, 24.1 te devāḥ paśūn vittvā kāmān akurvata //
TS, 6, 2, 8, 10.0 te prajāṃ vittvākāmayanta paśūn vindemahīti //
TS, 6, 2, 8, 14.0 te paśūn vittvākāmayanta pratiṣṭhāṃ vindemahīti //
TS, 6, 2, 8, 18.0 ta imām pratiṣṭhāṃ vittvākāmayanta devatā āśiṣa upeyāmeti //
TS, 6, 6, 2, 25.0 devā gātuvido gātuṃ vittvā gātum itety āha //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 21.2 devā gātuvido gātuṃ vittvā gātum ita /
VSM, 8, 21.1 devā gātuvido gātuṃ vittvā gātum ita /
Āpastambaśrautasūtra
ĀpŚS, 7, 16, 7.1 svarvid asi svar vittvā svar ihi svar mahyaṃ svaḥ paśubhyaḥ /
ĀpŚS, 7, 16, 7.2 lokavid asi lokaṃ vittvā lokam ihi lokaṃ mahyaṃ lokaṃ paśubhyaḥ /
ĀpŚS, 7, 16, 7.3 gātuvid asi gātuṃ vittvā gātum ihi gātuṃ mahyaṃ gātuṃ paśubhyaḥ /
ĀpŚS, 7, 16, 7.4 nāthavid asi nāthaṃ vittvā nātham ihi nāthaṃ mahyaṃ nāthaṃ paśubhyaḥ /
Śatapathabrāhmaṇa
ŚBM, 6, 2, 1, 37.2 ityevaitāni paśuśīrṣāṇi vittvopadadhaty ubhayenaite paśava iti te ha te martyāḥ kuṇapāḥ sambhavanty anāprītāni hi tāni taddha tathāṣāḍheḥ sauśromateyasyopadadhuḥ sa ha kṣipra eva tato mamāra //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 207.2 ato 'vittvā paraṃ devaṃ mokṣāśā kā mahāmune //