Occurrences

Mahābhārata
Manusmṛti
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Kūrmapurāṇa

Mahābhārata
MBh, 1, 96, 10.3 aṣṭamaṃ tam atho vitta vivāhaṃ kavibhiḥ smṛtam //
MBh, 1, 123, 24.3 droṇaśiṣyaṃ ca māṃ vitta dhanurvedakṛtaśramam //
MBh, 1, 158, 12.1 aṅgāraparṇaṃ gandharvaṃ vitta māṃ svabalāśrayam /
MBh, 12, 161, 45.2 bhūtāni sarvāṇi vidhir niyuṅkte vidhir balīyān iti vitta sarve //
MBh, 12, 161, 46.1 na karmaṇāpnoty anavāpyam arthaṃ yad bhāvi sarvaṃ bhavatīti vitta /
MBh, 13, 95, 21.3 ārakṣiṇīṃ māṃ padminyā vitta sarve tapodhanāḥ //
MBh, 14, 35, 22.3 tapasā tāni jīvanti iti tad vitta suvratāḥ //
MBh, 14, 36, 11.2 samāsavyāsayuktāni tattvatastāni vitta me //
MBh, 14, 42, 23.2 jarāyujāni bhūtāni vitta tānyapi sattamāḥ //
MBh, 14, 43, 18.3 prāpnuvanti mahātmāna iti vitta dvijarṣabhāḥ //
MBh, 15, 23, 14.2 tadānīṃ vidurāvākyair iti tad vitta putrakāḥ //
MBh, 18, 2, 4.2 sthitaṃ vitta hi māṃ devāḥ sahitaṃ tair mahātmabhiḥ //
Manusmṛti
ManuS, 1, 33.2 taṃ māṃ vittāsya sarvasya sraṣṭāraṃ dvijasattamāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 48.2 tūṇam āyāti tasyaiva vitta taṃ cakravartinam //
BKŚS, 9, 58.1 dīrghāyuṣkaṃ ca taṃ vitta snigdhās tasya śiroruhāḥ /
BKŚS, 18, 561.2 nāmnā gandharvadatteti vitta mām eva tām iti //
Kumārasaṃbhava
KumSaṃ, 6, 30.2 tena yojitasaṃbandhaṃ vitta mām apy avañcitam //
Kūrmapurāṇa
KūPur, 1, 13, 13.2 taṃ māṃ vitta muniśreṣṭhāḥ pūrvodbhūtaṃ sanātanam //
KūPur, 2, 37, 80.1 taṃ māṃ vitta mahātmānaṃ brahmāṇaṃ viśvatomukham /