Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha

Mahābhārata
MBh, 5, 154, 33.2 na hi śakṣyāmi kauravyānnaśyamānān upekṣitum //
MBh, 9, 17, 22.3 alaṃ kroddhuṃ tathaiteṣāṃ nāyaṃ kāla upekṣitum //
MBh, 12, 139, 81.2 naivotsahe bhavate dātum etāṃ nopekṣituṃ hriyamāṇaṃ svam annam /
Rāmāyaṇa
Rām, Ay, 19, 5.2 manasi pratisaṃjātaṃ saumitre 'ham upekṣitum //
Rām, Ay, 82, 27.2 tato 'nuvatsyāmi cirāya rāghavaṃ vane vasan nārhati mām upekṣitum //
Rām, Ār, 58, 26.2 kṛcchraṃ prāptaṃ hi māṃ nūnaṃ yathopekṣitum arhati //
Rām, Ki, 18, 23.2 tvaṃ ca dharmād atikrāntaḥ kathaṃ śakyam upekṣitum //
Rām, Ki, 64, 12.1 kiṃ tu naivaṃ gate śakyam idaṃ kāryam upekṣitum /
Rām, Su, 45, 29.2 pramāpaṇaṃ tveva mamāsya rocate na vardhamāno 'gnir upekṣituṃ kṣamaḥ //
Saundarānanda
SaundĀ, 11, 18.2 tvacchreyo hi vivakṣā me yato nārhāmyupekṣitum //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 52.2 idaṃ tv alīkakaulīnam aśakto 'ham upekṣitum //
BKŚS, 2, 2.2 utsīdantīḥ prajā rājan nārhasi tvam upekṣitum //