Occurrences

Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Ṛgveda
Buddhacarita
Mahābhārata
Rāmāyaṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Tantrāloka
Āryāsaptaśatī
Śivasūtravārtika
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)

Kauśikasūtra
KauśS, 8, 5, 10.0 anu chya śyāmeneti yathāparu viśantam //
Kauṣītakibrāhmaṇa
KauṣB, 8, 8, 18.0 etam u ha viśantaṃ jagad anu sarvaṃ viśati //
Kāṭhakasaṃhitā
KS, 7, 7, 35.0 etair hy eṣā viśanty āviśati //
Ṛgveda
ṚV, 1, 127, 2.3 śociṣkeśaṃ vṛṣaṇaṃ yam imā viśaḥ prāvantu jūtaye viśaḥ //
Buddhacarita
BCar, 1, 4.2 svapne viśantaṃ vapurātmanaḥ sā na tannimittaṃ samavāpa tāpam //
Mahābhārata
MBh, 7, 66, 35.2 anvayātāṃ mahātmānau viśantaṃ tāvakaṃ balam //
MBh, 12, 49, 80.3 rathena tenāśu yayau yathārko viśan prabhābhir bhagavāṃstrilokam //
MBh, 12, 79, 28.2 anāśakāgnyor viśatāṃ śūrā yānti parāṃ gatim /
MBh, 14, 75, 19.2 viśann iva mahāśailo mahīṃ vajraprapīḍitaḥ //
Rāmāyaṇa
Rām, Ay, 76, 2.1 āsanāni yathānyāyam āryāṇāṃ viśatāṃ tadā /
Rām, Su, 23, 5.1 vepate smādhikaṃ sītā viśantīvāṅgam ātmanaḥ /
Rām, Yu, 104, 27.1 tasyām agniṃ viśantyāṃ tu hāheti vipulaḥ svanaḥ /
Amaruśataka
AmaruŚ, 1, 40.2 dattaḥ svedamucā payodharayuge nārghyo na kumbhāmbhasā svairevāvayavaiḥ priyasya viśatastanvyā kṛtaṃ maṅgalam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 7, 3.1 tamo viśan mūḍhamatir bībhatsāḥ kurute kriyāḥ /
Bhallaṭaśataka
BhallŚ, 1, 75.2 piṇḍaprasāritamukhena time kim etad dṛṣṭaṃ na bāliśa viśad baḍiśaṃ tvayāntaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 18.2 vaśīkuryād viśantī ca calayed acalān api //
BKŚS, 16, 16.2 viśantaṃ nānujānāmi kiṃ punaḥ saumyam īdṛśam //
Daśakumāracarita
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
Kirātārjunīya
Kir, 8, 2.2 vanaṃ viśantyo vanajāyatekṣaṇāḥ kṣaṇadyutīnāṃ dadhur ekarūpatām //
Kir, 13, 23.2 yugapad dadṛśe viśan varāhaṃ tadupoḍhaiś ca nabhaścaraiḥ pṛṣatkaḥ //
Kūrmapurāṇa
KūPur, 1, 34, 28.2 prayāgaṃ viśataḥ puṃsaḥ pāpaṃ naśyati tatkṣaṇāt //
Matsyapurāṇa
MPur, 11, 47.2 strītvamāpa viśann eva vaḍabātvaṃ hayastadā //
MPur, 131, 19.1 sarva ete viśantastu mayena tripurāntaram /
Suśrutasaṃhitā
Su, Utt., 27, 7.1 aiśvaryasthāste na śakyā viśanto dehaṃ draṣṭuṃ mānuṣair viśvarūpāḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 15.2, 1.8 evaṃ pṛthivyādayastanmātrāṇi viśantaḥ svāpekṣayā tanmātrāṇy avyaktayanty evaṃ tanmātrāṇyahaṃkāraṃ viśantyahaṃkāram avyaktayantyevam ahaṃkāro mahāntam āviśan mahāntam avyaktayati mahān svaṃ kāraṇaṃ viśan prakṛtim avyaktayati /
STKau zu SāṃKār, 15.2, 1.8 evaṃ pṛthivyādayastanmātrāṇi viśantaḥ svāpekṣayā tanmātrāṇy avyaktayanty evaṃ tanmātrāṇyahaṃkāraṃ viśantyahaṃkāram avyaktayantyevam ahaṃkāro mahāntam āviśan mahāntam avyaktayati mahān svaṃ kāraṇaṃ viśan prakṛtim avyaktayati /
Viṣṇupurāṇa
ViPur, 2, 16, 2.2 mahābalaparīvāre puraṃ viśati pārthive //
ViPur, 4, 2, 57.1 vṛto mayāyaṃ prathamaṃ mayāyaṃ gṛhaṃ viśann eva vihanyase kim /
ViPur, 5, 16, 10.1 keśino vadanaṃ tena viśatā kṛṣṇabāhunā /
Bhāgavatapurāṇa
BhāgPur, 2, 2, 33.1 na hyato 'nyaḥ śivaḥ panthā viśataḥ saṃsṛtāviha /
BhāgPur, 3, 6, 5.1 pareṇa viśatā svasmin mātrayā viśvasṛggaṇaḥ /
BhāgPur, 3, 16, 30.2 purāpavāritā dvāri viśantī mayy upārate //
BhāgPur, 11, 15, 23.1 parakāyaṃ viśan siddha ātmānaṃ tatra bhāvayet /
BhāgPur, 11, 21, 25.2 kathaṃ yuñjyāt punas teṣu tāṃs tamo viśato budhaḥ //
Bhāratamañjarī
BhāMañj, 5, 259.2 viśannivāśaye prītyā kaustubhe pratibimbitaḥ //
BhāMañj, 7, 174.1 abhimanyurviśanrājñāmuccakarta śirovanam /
BhāMañj, 7, 412.1 atrāntare rukmaratho viśanpāñcālavāhinīm /
BhāMañj, 7, 521.2 upaviśya viśannantaḥ sahitaḥ sparśavṛttibhiḥ //
BhāMañj, 13, 1075.1 netrābhyāṃ cārunayanā viśantī tamalakṣitā /
Tantrāloka
TĀ, 4, 202.1 bodhāgnau tādṛśe bhāvā viśantastasya sanmahaḥ /
TĀ, 6, 100.2 āmāvasyaṃ tithicchedātkuryātsūryagrahaṃ viśat //
TĀ, 6, 110.1 evaṃ prāṇe viśati citsūrya induṃ sudhāmayam /
Āryāsaptaśatī
Āsapt, 1, 3.2 viṣamaviśikhe viśann iva śaraṇaṃ galabaddhakaravālaḥ //
Āsapt, 2, 521.1 vṛtivivareṇa viśantī subhaga tvām īkṣituṃ sakhīdṛṣṭiḥ /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 43.1, 14.0 antarbahirviśanniryanniśvāsocchvāsalakṣaṇam //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 12.1 suṣumṇāvāhini prāṇe śūnye viśati mānase /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 17, 9.1 jagat paśyāmi rājendra viśantaṃ vyādite mukhe /