Occurrences

Aitareyabrāhmaṇa
Drāhyāyaṇaśrautasūtra
Kauṣītakibrāhmaṇa
Vaikhānasaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Vaikhānasadharmasūtra

Aitareyabrāhmaṇa
AB, 2, 21, 1.0 śiro vā etad yajñasya yat prātaranuvākaḥ prāṇāpānā upāṃśvantaryāmau vajra eva vāṅ nāhutayor upāṃśvantaryāmayor hotā vācaṃ visṛjeta //
AB, 2, 21, 2.0 yad ahutayor upāṃśvantaryāmayor hotā vācaṃ visṛjeta vācā vajreṇa yajamānasya prāṇān vīyāt ya enaṃ tatra brūyād vācā vajreṇa yajamānasya prāṇān vyagāt prāṇa enaṃ hāsyatīti śaśvat tathā syāt tasmān nāhutayor upāṃśvantaryāmayor hotā vācaṃ visṛjeta //
AB, 2, 21, 2.0 yad ahutayor upāṃśvantaryāmayor hotā vācaṃ visṛjeta vācā vajreṇa yajamānasya prāṇān vīyāt ya enaṃ tatra brūyād vācā vajreṇa yajamānasya prāṇān vyagāt prāṇa enaṃ hāsyatīti śaśvat tathā syāt tasmān nāhutayor upāṃśvantaryāmayor hotā vācaṃ visṛjeta //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 15, 3, 19.0 vaṣaṭkṛte visṛjeta //
Kauṣītakibrāhmaṇa
KauṣB, 10, 8, 11.0 na svāhākṛtīśca vapāṃ cāntareṇa vācaṃ visṛjeta //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 10, 2.0 śuciḥ svāyatane tiṣṭhan mama nāma prathamaṃ jātaveda iti jvalantam āhavanīyam upasthāya tatsakāśe vācaṃyamaḥ pravased asakāśe visṛjeta //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 7, 22.1 dhruvam arundhatīṃ saptarṣīn iti dṛṣṭvā vācaṃ visṛjeta jīvapatnī prajāṃ vindeyeti //
ĀśvGS, 1, 18, 7.0 āplutya vāgyataḥ sthitvāhaḥśeṣam ācāryasakāśe vācaṃ visṛjeta varaṃ dadāmīti //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 6.2 idamahaṃ ya evāsmi so 'smīty amānuṣa iva vā etadbhavati yadvratamupaiti na hi tadavakalpate yadbrūyād idamahaṃ satyādanṛtamupaimīti tad u khalu punarmānuṣo bhavati tasmādidam ahaṃ ya evāsmi so 'smītyevaṃ vrataṃ visṛjeta //
Vaikhānasadharmasūtra
VaikhDhS, 3, 15.0 ambaṣṭhād viprāyāṃ nāvikaḥ samudrapaṇyamatsyajīvī samudralaṅghanāṃ nāvaṃ plāvayati kṣatriyāyām adhonāpito nābher adho romavaptā madgor viprāyāṃ veṇuko veṇuvīṇāvādī kṣatriyāyāṃ karmakaraḥ karmakārī vaidehakād viprāyāṃ carmakāraś carmajīvī nṛpāyāṃ sūcikaḥ sūcīvedhanakṛtyavān āyogavād viprāyāṃ tāmras tāmrajīvī nṛpāyāṃ khanakaḥ khananajīvī khananān nṛpāyām udbandhakaḥ śūdrāspṛśyo vastranirṇejakaḥ pulkasād viprāyāṃ rajako vastrāṇāṃ rajonirṇejakaś caṇḍālād viprāyāṃ śvapacaḥ caṇḍālavac cihnayukto nityanindyaḥ sarvakarmabahiṣkāryo nagaryādau malāpohakaḥ śmaśāne vasan heyapātragrāhī pretam abandhukaṃ visṛjeta vadhyān hatvā tadvastrādigrāhī parādhīnāhāro bhinnapātrabhojī śvamāṃsabhakṣī carmavāravāṇavāṇijyakārī syāt tasmān nikṛṣṭe sute samutpanne patito naṣṭo ghorān narakān vrajati satputro narakebhyas trāyakaḥ pitṝn pāvayitvā tasmād brāhmaṇādyāḥ savarṇāyāṃ vidhivat putram utpādayeyuriti vikhanāḥ //