Occurrences

Atharvaveda (Śaunaka)
Mānavagṛhyasūtra
Taittirīyopaniṣad
Vārāhagṛhyasūtra
Daśakumāracarita

Atharvaveda (Śaunaka)
AVŚ, 4, 6, 2.2 vācaṃ viṣasya dūṣaṇīṃ tām ito nir avādiṣam //
AVŚ, 5, 7, 4.2 vācam juṣṭāṃ madhumatīm avādiṣaṃ devānāṃ devahūtiṣu //
Mānavagṛhyasūtra
MānGS, 1, 4, 8.2 ṛtam avādiṣaṃ satyam avādiṣaṃ tan māvīt tad vaktāram āvīd āvīn mām āvīd vaktāram /
MānGS, 1, 4, 8.2 ṛtam avādiṣaṃ satyam avādiṣaṃ tan māvīt tad vaktāram āvīd āvīn mām āvīd vaktāram /
Taittirīyopaniṣad
TU, 1, 12, 1.8 tvāmeva pratyakṣaṃ brahmāvādiṣam /
TU, 1, 12, 1.9 ṛtamavādiṣam /
TU, 1, 12, 1.10 satyamavādiṣam /
Vārāhagṛhyasūtra
VārGS, 8, 7.1 ardhapañcamān māsān adhītya pañcārdhaṣaṣṭhān vā dakṣiṇāyanaṃ vādhītyāthotsṛjanty etena dharmeṇa ṛtam avādiṣaṃ satyam avādiṣaṃ brahmāvādiṣaṃ tan mām āvīt tadvaktāram āvīd āvīn mām āvīd vaktāram /
VārGS, 8, 7.1 ardhapañcamān māsān adhītya pañcārdhaṣaṣṭhān vā dakṣiṇāyanaṃ vādhītyāthotsṛjanty etena dharmeṇa ṛtam avādiṣaṃ satyam avādiṣaṃ brahmāvādiṣaṃ tan mām āvīt tadvaktāram āvīd āvīn mām āvīd vaktāram /
VārGS, 8, 7.1 ardhapañcamān māsān adhītya pañcārdhaṣaṣṭhān vā dakṣiṇāyanaṃ vādhītyāthotsṛjanty etena dharmeṇa ṛtam avādiṣaṃ satyam avādiṣaṃ brahmāvādiṣaṃ tan mām āvīt tadvaktāram āvīd āvīn mām āvīd vaktāram /
Daśakumāracarita
DKCar, 1, 4, 5.1 tanniśamya manoviditajanakabhāvaṃ tamavādiṣam tāta bhavate vijñāpanīyāni bahūni santi /
DKCar, 2, 2, 4.1 amunā cātithivadupacaritaḥ kṣaṇaṃ viśrāntaḥ kvāsau bhagavān marīciḥ tasmādahamupalipsuḥ prasaṅgaproṣitasya suhṛdo gatim āścaryajñānavibhavo hi sa maharṣirmahyāṃ viśrutaḥ ityavādiṣam //
DKCar, 2, 2, 353.1 yuṣmākam ayam adhikāraḥ na punarasyā varṣīyasyāḥ ityavādiṣam //
DKCar, 2, 3, 134.1 avādiṣaṃ ca tām ayi mugdhe kaḥ sacetanaḥ striyamabhikāmayamānāṃ nābhinandati //
DKCar, 2, 4, 54.0 dvitrāṇi dināny atikramya mattakāśinīṃ tāmavādiṣam priye pratyapakṛtya matprāṇadrohiṇaś caṇḍasiṃhasya vairaniryātanasukham anububhūṣāmi iti tayā sasmitamabhihitam ehi kānta kāntimatīdarśanāya nayāmi tvām iti //