Occurrences

Aitareyabrāhmaṇa
Jaiminīyabrāhmaṇa
Ṣaḍviṃśabrāhmaṇa
Mahābhārata
Matsyapurāṇa
Kokilasaṃdeśa

Aitareyabrāhmaṇa
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
Jaiminīyabrāhmaṇa
JB, 1, 22, 9.0 ati no 'vādīr iti hocuḥ //
JB, 1, 22, 11.0 ati vai no 'vādīr iti hocur yo no bhūyasaḥ sataḥ pūrvo 'prākṣīr gautama pratibrūhīti //
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 3, 10.1 tad u vidvāṃsam āhur ati no 'vādīr iti tad anādṛtyam //
Mahābhārata
MBh, 1, 84, 3.2 avādīśced vayasā yaḥ sa vṛddha iti rājan nābhyavadaḥ kathaṃcit /
Matsyapurāṇa
MPur, 38, 3.2 avādīstvaṃ vayasāsmi pravṛddha iti vai rājann adhikaḥ kathaṃcit /
Kokilasaṃdeśa
KokSam, 2, 7.1 anyāmagre mama maṇigṛhe bhuktavānityavādīr mugdhe kānto dhṛtanakhapadā bhittilīnā kimeṣā /