Occurrences

Drāhyāyaṇaśrautasūtra
Śatapathabrāhmaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Suśrutasaṃhitā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Sarvāṅgasundarā

Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 1, 4.0 atra vā goāyuṣī daśarātram ityupāharet sa saṃvatsaraprabarhaḥ śaṅkhāhutam iti ca //
DrāhŚS, 11, 4, 7.0 uttamāyāṃ stotrīyāyāṃ prastutāyāṃ pādāvupāharet //
Śatapathabrāhmaṇa
ŚBM, 6, 5, 2, 22.2 trayo vā ime lokā ime lokā ukhā iti vadanto 'tho anyo 'nyasyai prāyaścittyai yadītarā bhetsyate 'thetarasyām bhariṣyāmo yadītarāthetarasyāmiti na tathā kuryādyo vā eṣa nidhiḥ prathamo 'yaṃ sa loko yaḥ pūrva uddhirantarikṣaṃ tadya uttaro dyauḥ sātha yadetaccaturthaṃ yajurdiśo haiva tad etāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sa yad atropāhared ati tad recayed yad u vai yajñe 'tiriktaṃ kriyate yajamānasya tad dviṣantaṃ bhrātṛvyam abhyatiricyate yad u bhinnāyai prāyaścittir uttarasmiṃs tad anvākhyāne //
ŚBM, 10, 5, 5, 2.1 yady ahainam prāñcam acaiṣīḥ yathā parāca āsīnāya pṛṣṭhato 'nnādyam upāharet tādṛk tat /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 14.1 itthaṃ saṃskṛtakoṣṭhasya rasāyanam upāharet /
Kāmasūtra
KāSū, 2, 10, 2.6 tatra madhuram idaṃ mṛdu viśadam iti ca vidaśya vidaśya tat tad upāharet /
Suśrutasaṃhitā
Su, Utt., 26, 8.2 kṣīraśeṣaṃ ca tanmathyaṃ śītaṃ sāramupāharet //
Su, Utt., 60, 37.1 śūnyāgāre piśācasya tīvraṃ balimupāharet /
Rasaratnasamuccaya
RRS, 5, 237.2 evaṃ kandukayantreṇa sarvatailānyupāharet //
Rasendracūḍāmaṇi
RCūM, 14, 228.3 evaṃ kandukayantreṇa sarvatailānyupāharet //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 14.2, 1.0 evaṃ saṃskṛtakoṣṭhasya narasya yasya yadrasāyanaṃ yaugikam upalabhyate sātmyajño bhiṣak sarvamālocya tasya tadrasāyanam upāharet //