Occurrences

Ṛgveda
Mahābhārata
Rāmāyaṇa
Bhāgavatapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Ṛgveda
ṚV, 8, 21, 13.2 yudhed āpitvam icchase //
Mahābhārata
MBh, 3, 133, 2.2 panthā ayaṃ te 'dya mayā nisṛṣṭo yenecchase tena kāmaṃ vrajasva /
MBh, 3, 256, 10.2 jīvituṃ cecchase mūḍha hetuṃ me gadataḥ śṛṇu //
MBh, 5, 29, 35.1 anuktvā tvaṃ dharmam evaṃ sabhāyām athecchase pāṇḍavasyopadeṣṭum /
MBh, 7, 168, 14.1 svadharmaṃ necchase jñātuṃ mithyā vacanam eva te /
MBh, 13, 14, 192.2 kṣīrodaḥ sāgaraścaiva yatra yatrecchase mune //
MBh, 14, 1, 12.1 svasti ced icchase rājan kulasyātmana eva ca /
MBh, 14, 7, 1.3 etad ācakṣva me tattvam icchase cet priyaṃ mama //
Rāmāyaṇa
Rām, Su, 21, 15.2 kimarthaṃ rākṣasendrasya bhāryātvaṃ necchase 'dhame //
Bhāgavatapurāṇa
BhāgPur, 4, 8, 19.2 ārādhayādhokṣajapādapadmaṃ yadīcchase 'dhyāsanam uttamo yathā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 67, 89.2 yadi māṃ necchase tvadya svātantryaṃ nāvalambase /
SkPur (Rkh), Revākhaṇḍa, 178, 5.3 mattaḥ kimicchase devi brūhi kiṃ karavāṇi te //