Occurrences

Ṛgveda
Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Bhāgavatapurāṇa

Ṛgveda
ṚV, 1, 51, 9.2 vṛddhasya cid vardhato dyām inakṣata stavāno vamro vi jaghāna saṃdihaḥ //
ṚV, 5, 62, 5.1 anu śrutām amatiṃ vardhad urvīm barhir iva yajuṣā rakṣamāṇā /
ṚV, 9, 8, 1.2 vardhanto asya vīryam //
ṚV, 9, 63, 5.1 indraṃ vardhanto apturaḥ kṛṇvanto viśvam āryam /
ṚV, 10, 20, 8.2 agniṃ haviṣā vardhantaḥ //
Ṛgvedakhilāni
ṚVKh, 3, 10, 7.2 jātasya ca yac cāpi ca vardhato me tat pāvamānībhir aham punāmi //
Carakasaṃhitā
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Mahābhārata
MBh, 3, 263, 24.3 śabdaṃ ca ghoraṃ sattvānāṃ dāvāgner iva vardhataḥ //
MBh, 9, 43, 15.1 vardhatā caiva garbheṇa pṛthivī tena rañjitā /
MBh, 12, 91, 14.1 dharme vardhati vardhanti sarvabhūtāni sarvadā /
Rāmāyaṇa
Rām, Utt, 14, 6.1 tato balasya saṃkṣobhaḥ sāgarasyeva vardhataḥ /
Rām, Utt, 32, 9.2 vardhantam ambhaso vegaṃ pūrvām āśāṃ praviśya tu //
Bhāgavatapurāṇa
BhāgPur, 3, 11, 22.2 sa evānyeṣv adharmeṇa vyeti pādena vardhatā //