Occurrences

Aṣṭādhyāyī
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Laṅkāvatārasūtra
Aṣṭāvakragīta
Hitopadeśa
Gheraṇḍasaṃhitā
Rasikasaṃjīvanī

Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 108.0 samānodare śayita o codāttaḥ //
Buddhacarita
BCar, 5, 48.1 abhavacchayitā hi tatra kācidviniveśya pracale kare kapolam /
BCar, 5, 52.1 avalambya gavākṣapārśvamanyā śayitā cāpavibhugnagātrayaṣṭiḥ /
BCar, 5, 54.1 aparāḥ śayitā yathopaviṣṭāḥ stanabhārair avanamyamānagātrāḥ /
BCar, 5, 60.2 animīlitaśuklaniścalākṣyo na virejuḥ śayitā gatāsukalpāḥ //
BCar, 5, 67.1 atha so 'vatatāra harmyapṛṣṭhādyuvatīstāḥ śayitā vigarhamāṇaḥ /
BCar, 5, 70.1 hriyameva ca saṃnatiṃ ca hitvā śayitā matpramukhe yathā yuvatyaḥ /
Mahābhārata
MBh, 1, 66, 12.1 upaspraṣṭuṃ gataścāham apaśyaṃ śayitām imām /
MBh, 1, 210, 2.25 bhagavaṃścintayāviṣṭaḥ śayane śayitaḥ sukham /
MBh, 3, 219, 47.1 yaḥ paśyati naro devāñjāgrad vā śayito 'pi vā /
MBh, 4, 13, 21.2 kiṃ mātur aṅke śayito yathā śiśuś candraṃ jighṛkṣur iva manyase hi mām //
MBh, 10, 3, 34.1 adya pāñcālapāṇḍūnāṃ śayitān ātmajānniśi /
MBh, 12, 263, 13.2 apaśyat sarvabhūtāni kuśeṣu śayitastadā //
Rāmāyaṇa
Rām, Ay, 52, 9.3 āsitaṃ śayitaṃ bhuktaṃ sūta rāmasya kīrtaya //
Rām, Ay, 81, 21.2 yasmin rāmaś ca sītā ca rātriṃ tāṃ śayitāv ubhau //
Rām, Ay, 82, 2.2 śarvarī śayitā bhūmāv idam asya vimarditam //
Rām, Ay, 82, 11.2 dayitā śayitā bhūmau snuṣā daśarathasya ca //
Rām, Ay, 82, 17.2 sukhabhāgī ca duḥkhārhaḥ śayito bhuvi rāghavaḥ //
Rām, Ār, 29, 8.1 pravṛddhanidre śayite tvayi rākṣasapāṃsane /
Rām, Su, 33, 40.1 śayitaṃ ca ciraṃ tena duḥkhārtena mahātmanā /
Saundarānanda
SaundĀ, 2, 65.1 udvegādapunarbhave manaḥ praṇidhāya sa yayau śayitavarāṅganādanāsthaḥ /
SaundĀ, 4, 35.2 muhurmuhustvāṃ śayitaṃ kucābhyāṃ vibodhayeyaṃ ca na cālapeyam //
SaundĀ, 8, 60.1 yathā svannaṃ bhuktvā paramaśayanīye 'pi śayito varāho nirmuktaḥ punaraśuci dhāvet paricitam /
SaundĀ, 10, 8.1 bahvāyate tatra site hi śṛṅge saṃkṣiptabarhaḥ śayito mayūraḥ /
Amaruśataka
AmaruŚ, 1, 83.1 ekasmiñśayane vipakṣaramaṇīnāmagrahe mugdhayā sadyaḥ kopaparāṅmukhaṃ śayitayā cāṭūni kurvannapi /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 646.2 mama khaṭvātale tasmiñchayitaṃ gaṅgadattayā //
Daśakumāracarita
DKCar, 1, 2, 9.2 tadeva pūrvaśarīramahaṃ prāpto mahāṭavīmadhye śītalopacāraṃ racayatā mahīsureṇa parīkṣyamāṇaḥ śilāyāṃ śayitaḥ kṣaṇamatiṣṭham //
DKCar, 2, 5, 54.1 ahaṃ ca gatvā śrāvastīmadhvaśrānto bāhyodyāne latāmaṇḍape śayito 'smi //
Divyāvadāna
Divyāv, 1, 105.0 so 'pi gāḍhanidrāvaṣṭabdhaḥ śayitaḥ //
Divyāv, 8, 380.0 tataścintāparaḥ śayitaḥ //
Divyāv, 8, 406.0 kadā badaradvīpasya mahāpattanasyāgamanāyādhvā bhaviṣyatīti viditvā śayitaḥ //
Divyāv, 8, 499.0 śayite duṣṭanāge parvatamadhiroḍhavyam //
Divyāv, 13, 173.1 tṛptaḥ sukhālāpam udyānaṃ gatvā śayitaḥ //
Divyāv, 18, 625.1 tatastena tasmin vihāre śayitānāṃ bhikṣūṇāmagnirdattaḥ //
Kumārasaṃbhava
KumSaṃ, 8, 3.1 kaitavena śayite kutūhalāt pārvatī pratimukhaṃ nipātitam /
Kāmasūtra
KāSū, 5, 4, 4.3 kvāsitaṃ kva śayitaṃ kva bhuktaṃ kva ceṣṭitaṃ kiṃ vā kṛtam iti pṛcchati /
Kūrmapurāṇa
KūPur, 1, 25, 68.2 sahasrabāhur yuktātmā śayito 'haṃ sanātanaḥ //
Laṅkāvatārasūtra
LAS, 2, 153.9 tadyathā mahāmate kaścideva puruṣaḥ śayitaḥ svapnāntare strīpuruṣahastyaśvarathapadātigrāmanagaranigamagomahiṣavanodyānavividhagirinadītaḍāgopaśobhitaṃ janapadam antaḥpuraṃ praviśya prativibudhyeta /
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 94.1 supto 'pi na suṣuptau ca svapne 'pi śayito na ca /
Hitopadeśa
Hitop, 2, 118.2 na tādṛśīṃ prītim upaiti nārī vicitraśayyāśayitāpi kāmam /
Gheraṇḍasaṃhitā
GherS, 3, 49.2 śayitā bhujagākārā sārdhatrivalayānvitā //
Rasikasaṃjīvanī
RSaṃjīv zu AmaruŚ, 36.2, 1.0 kiṃ nu śayitā utasviduparataiva athavāntaḥkaraṇe'bhedaṃ prāptā āhosvid dravatāṃ yayau ityamunā saṃdehenānirvacanīyāvasthā //
RSaṃjīv zu AmaruŚ, 36.2, 12.0 tasmāt kiṃ mlānā śayitā nu kiṃ manasi me līnā vilīnā nu kim iti paṭhiṣyāmaḥ //