Occurrences

Vārāhaśrautasūtra
Mahābhārata
Rāmāyaṇa
Bhallaṭaśataka
Kumārasaṃbhava
Liṅgapurāṇa
Bhāratamañjarī

Vārāhaśrautasūtra
VārŚS, 3, 2, 3, 36.1 api vā yathā pṛṣṭhe pratikṛto yathābhiplave svarasāma ca //
Mahābhārata
MBh, 2, 1, 8.2 kṛṣṇasya kriyatāṃ kiṃcit tathā pratikṛtaṃ mayi /
MBh, 6, 43, 25.2 trāsayetāṃ śarair ghoraiḥ kṛtapratikṛtaiṣiṇau //
MBh, 6, 48, 44.2 nirviśeṣam ayudhyetāṃ kṛtapratikṛtaiṣiṇau //
MBh, 6, 51, 13.1 tau tatra samare hṛṣṭau kṛtapratikṛtaiṣiṇau /
MBh, 6, 58, 28.2 śarair bahubhir ānarchat kṛtapratikṛtaiṣiṇau /
MBh, 6, 79, 14.2 yatatāṃ śatrunāśāya kṛtapratikṛtaiṣiṇām //
MBh, 6, 107, 46.3 kṛtapratikṛte yattau yodhayāmāsatū raṇe //
MBh, 7, 102, 23.3 tataḥ pratikṛtaṃ manye vidhānaṃ sātyakiṃ prati //
MBh, 7, 111, 7.2 prajahāsa mahāhāsaṃ kṛte pratikṛtaṃ punaḥ //
MBh, 7, 114, 14.2 anyonyaṃ samare kruddhau kṛtapratikṛtaiṣiṇau //
MBh, 7, 120, 68.3 sāyakair bahusāhasraiḥ kṛtapratikṛtepsayā //
MBh, 7, 134, 22.1 tad yuddham abhavat teṣāṃ kṛtapratikṛtaiṣiṇām /
MBh, 7, 134, 46.2 chādayetāṃ maheṣvāsau kṛtapratikṛtaiṣiṇau //
MBh, 8, 11, 13.1 kṛtapratikṛte yatnaṃ kurvāṇau ca mahāraṇe /
MBh, 8, 11, 13.2 kṛtapratikṛte yatnaṃ cakrāte tāv abhītavat //
MBh, 9, 21, 20.2 ghorarūpam ayudhyetāṃ kṛtapratikṛtaiṣiṇau /
MBh, 12, 137, 20.2 asti vai kṛtam asmābhir asti pratikṛtaṃ tvayā /
Rāmāyaṇa
Rām, Yu, 66, 25.2 kṛtapratikṛtānyonyaṃ kurvāte tau raṇājire //
Bhallaṭaśataka
BhallŚ, 1, 35.2 daṃṣṭrākoṭiviṣolkayā pratikṛtaṃ tasya prahartur na cet kiṃ tenaiva saha svayaṃ na lavaśo yātāḥ stha bho bhoginaḥ //
Kumārasaṃbhava
KumSaṃ, 8, 8.2 kliṣṭamanmatham api priyaṃ prabhor durlabhapratikṛtaṃ vadhūratam //
Liṅgapurāṇa
LiPur, 1, 95, 14.1 tatra tatpratikṛtaṃ tadā surairdaityarājatanayaṃ dvijottamāḥ /
Bhāratamañjarī
BhāMañj, 13, 561.1 apakāre pratikṛte vairaṃ vaireṇa pātitam /