Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Daśakumāracarita
Kirātārjunīya
Matsyapurāṇa

Mahābhārata
MBh, 1, 155, 4.3 pratikartuṃ nṛpaśreṣṭho yatamāno 'pi bhārata //
MBh, 3, 156, 8.1 sukṛtaṃ pratikartuṃ ca kaccid dhātuṃ ca duṣkṛtam /
MBh, 5, 59, 7.2 icchanti bahulaṃ santaḥ pratikartuṃ mahat priyam //
MBh, 5, 105, 7.2 pratikartum aśaktasya jīvitānmaraṇaṃ varam //
MBh, 5, 112, 16.2 aśaktaḥ pratikartuṃ tad bhavantaṃ śaraṇaṃ gataḥ //
MBh, 12, 115, 15.1 taṃ svakarmāṇi kurvāṇaṃ pratikartuṃ ya icchati /
MBh, 12, 136, 79.2 prītim utpādayeyaṃ ca pratikartuṃ ca śaknuyām //
MBh, 12, 157, 16.1 pratikartum aśakyāya balasthāyāpakāriṇe /
MBh, 13, 102, 22.3 pratikartuṃ balavati nahuṣe darpam āsthite //
Rāmāyaṇa
Rām, Ār, 56, 15.2 pratikartuṃ nṛśaṃsānāṃ rakṣasāṃ dattam antaram //
Rām, Ki, 31, 8.2 yan mamopakṛtaṃ śakyaṃ pratikartuṃ na tan mayā //
Rām, Ki, 35, 6.2 tādṛśaṃ vikramaṃ vīra pratikartum ariṃdama //
Rām, Yu, 59, 41.2 na śekur atikāyasya pratikartuṃ mahāraṇe //
Rām, Utt, 22, 12.2 pratikartuṃ sa nāśaknod rākṣasaḥ śalyapīḍitaḥ //
Saundarānanda
SaundĀ, 18, 48.1 mayā nu śakyaṃ pratikartumadya kiṃ gurau hitaiṣiṇyanukampake tvayi /
Daśakumāracarita
DKCar, 2, 8, 3.0 asya me prāṇāpahāriṇīṃ pipāsāṃ pratikartumudakamudañcanniha kūpe ko 'pi niṣkalo mamaikaśaraṇabhūtaḥ patitaḥ //
Kirātārjunīya
Kir, 13, 11.2 pratikartum upāgataḥ samanyuḥ kṛtamanyur yadi vā vṛkodareṇa //
Matsyapurāṇa
MPur, 146, 46.1 teṣāṃ tvaṃ pratikartuṃ vai gaccha śakravadhāya ca /
MPur, 147, 3.2 śakto'pi devarājasya pratikartuṃ mahāsuraḥ //