Occurrences

Avadānaśataka
Rāmāyaṇa
Divyāvadāna
Liṅgapurāṇa
Viṣṇupurāṇa
Saddharmapuṇḍarīkasūtra

Avadānaśataka
AvŚat, 15, 5.12 kṛtvā ca bhagavataḥ saśrāvakasaṃghasya niryātitaḥ /
Rāmāyaṇa
Rām, Ay, 69, 11.2 hastyaśvarathasampūrṇaṃ rājyaṃ niryātitaṃ tayā //
Rām, Su, 38, 8.1 eṣa niryātitaḥ śrīmānmayā te vārisaṃbhavaḥ /
Rām, Su, 63, 22.1 eṣa niryātitaḥ śrīmānmayā te vārisaṃbhavaḥ /
Rām, Yu, 98, 20.1 yadi niryātitā te syāt sītā rāmāya maithilī /
Rām, Yu, 115, 43.2 etat te rakṣitaṃ rājan rājyaṃ niryātitaṃ mayā //
Rām, Utt, 30, 23.2 nyastā bahūni varṣāṇi tena niryātitā ca sā //
Divyāvadāna
Divyāv, 1, 505.0 ye pūrvanagaradvāre karapratyāyāste 'smin stūpe khaṇḍasphuṭapratisaṃskaraṇāya niryātitāḥ //
Divyāv, 12, 203.1 tena bhagavata ārāmo niryātitaḥ //
Divyāv, 19, 221.1 tena yasmin pradeśe tena subhadreṇa patnī āghātitā tasmin pradeśe vihāraṃ kārayitvā sarvopakaraṇasampūrṇaś cāturdiśāryabhikṣusaṃghāya niryātitaḥ //
Liṅgapurāṇa
LiPur, 2, 1, 79.1 yo 'haṃ hareḥ saṃnikāśaṃ bhūtairniryātitaḥ katham /
Viṣṇupurāṇa
ViPur, 5, 35, 34.1 eṣa sāmbaḥ sapatnīkastava niryātito bala /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 4.1 tulye nāma dharmadhātupraveśe vayaṃ bhagavatā hīnena yānena niryātitāḥ //
SDhPS, 8, 103.1 niryātitaṃ te bhoḥ puruṣa mamaitanmaṇiratnam //
SDhPS, 16, 82.1 te ca mama saṃmukhaṃ śrāvakasaṃghasya niryātitās te ca mayā paribhuktā veditavyāḥ //