Occurrences

Aitareya-Āraṇyaka
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Vārāhaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kātyāyanasmṛti
Yājñavalkyasmṛti
Kaṭhāraṇyaka

Aitareya-Āraṇyaka
AĀ, 5, 3, 2, 23.1 sampannaṃ mahāvrataṃ saṃtiṣṭhata idam ahar agniṣṭomo yathākālam avabhṛthaṃ preṅkhaṃ hareyuḥ saṃdaheyur bṛsīḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 23, 7.2 sa aikṣata kva nu ma uttānāya śayānāyemā devatā baliṃ hareyur iti //
Jaiminīyabrāhmaṇa
JB, 1, 46, 21.0 nānāsthālyor agnī opya hareyur anvāhāryapacanād ulmukam //
JB, 1, 62, 7.0 athedhmam ādīpya prāñcaṃ hareyuḥ //
JB, 1, 63, 7.0 athedhmam ādīpyānvañcaṃ hareyuḥ //
Kauśikasūtra
KauśS, 11, 1, 35.0 ut tiṣṭha prehi pra cyavasvodanvatīta ete 'gnīṣomā idaṃ pūrvam iti hariṇībhir hareyur ati dravety aṣṭabhiḥ //
KauśS, 11, 3, 31.1 paścāt kalaśe samopya sarvasurabhicūrṇair avakīryotthāpanībhir utthāpya hariṇībhir hareyuḥ //
KauśS, 11, 4, 20.0 yat te kṛṣṇa iti bhūmer vasane samopya sarvasurabhicūrṇair avakīryotthāpanībhir utthāpya hariṇībhir hareyuḥ //
KauśS, 11, 4, 23.0 tatra yo jantur nipatet tam utthāpanībhir utthāpya hariṇībhir hareyuḥ //
KauśS, 11, 5, 13.1 utthāpanībhir utthāpya hariṇībhir hareyuḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 12, 40.0 nāsyāgniṃ gṛhāddhareyuḥ //
Vārāhaśrautasūtra
VārŚS, 1, 4, 1, 12.1 nānṛtaṃ vaden na māṃsam aśnīyān na striyam upeyān nāsya vāsaḥ palpūlanena palpūlayeyur nāsyāgniṃ gṛhāddhareyur nānyata āhareyur na prayāyān nānugacchet //
VārŚS, 3, 2, 7, 9.1 tasya śeṣaṃ paśuśrapaṇaṃ hareyuḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 6, 2.0 purodayād agniṃ sahabhasmānaṃ sahāyatanaṃ dakṣiṇā hareyuḥ kravyādam agniṃ prahiṇomi dūram ity ardharcena //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 4, 6.3 na hi tad avakalpate yasminn agnāv ṛcā vā sāmnā vā yajuṣā vā samidhaṃ vābhyādadhyād āhutiṃ vā juhuyād yat taṃ dakṣiṇā vā hareyur anu vā gamayeyuḥ /
ŚBM, 2, 1, 4, 19.1 taṃ vai tathaiva hareyur yathainam eṣa pratyaṅṅ upācaret /
ŚBM, 2, 1, 4, 20.2 taṃ vai tathaiva hareyur yathainam eṣa pratyaṅṅ upācaret /
ŚBM, 2, 1, 4, 21.2 taṃ vai tathaiva hareyur yathainam eṣa pratyaṅṅ upācaret /
ŚBM, 2, 1, 4, 22.2 te vai tathaiva hareyur yathainam eṣa pratyaṅṅ upācaret /
ŚBM, 2, 1, 4, 22.6 tasmād u tathaiva hareyuḥ //
ŚBM, 13, 2, 4, 3.0 tadāhuḥ apaśurvā eṣa yadāraṇyo naitasya hotavyaṃ yajjuhuyātkṣipraṃ yajamānamaraṇyam mṛtaṃ hareyur araṇyabhāgā hyāraṇyāḥ paśavo yanna juhuyād yajñaveśasaṃ syād iti paryagnikṛtān evotsṛjanti tan naiva hutaṃ nāhutaṃ na yajamānamaraṇyam mṛtaṃ haranti na yajñaveśasam bhavati //
Arthaśāstra
ArthaŚ, 2, 12, 33.1 śrotriyāstapasvino viṣṭayaśca bhaktalavaṇaṃ hareyuḥ //
Carakasaṃhitā
Ca, Śār., 2, 10.2 garbhaṃ hareyuryadi te na mātur labdhāvakāśā na hareyurojaḥ //
Ca, Śār., 2, 10.2 garbhaṃ hareyuryadi te na mātur labdhāvakāśā na hareyurojaḥ //
Mahābhārata
MBh, 1, 146, 17.2 pramathyaināṃ hareyuste havir dhvāṅkṣā ivādhvarāt /
MBh, 12, 68, 14.1 hareyur balavanto hi durbalānāṃ parigrahān /
MBh, 12, 68, 15.2 hareyuḥ sahasā pāpā yadi rājā na pālayet //
MBh, 12, 88, 28.2 nārayaḥ pratidāsyanti yaddhareyur balād itaḥ //
Manusmṛti
ManuS, 8, 29.1 jīvantīnāṃ tu tāsāṃ ye taddhareyuḥ svabāndhavāḥ /
Rāmāyaṇa
Rām, Su, 35, 55.1 māṃ vā hareyustvaddhastād viśaseyur athāpi vā /
Kātyāyanasmṛti
KātySmṛ, 1, 632.2 ekadvitricaturbhāgān hareyus te yathottaram //
Yājñavalkyasmṛti
YāSmṛ, 2, 264.2 jñātayo vā hareyus tadāgatās tair vinā nṛpaḥ //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 301.0 gūhati pātrāṇy api vā dvīpaṃ hareyuḥ //
KaṭhĀ, 3, 4, 310.0 gūhati pātrāṇy api vā dvīpaṃ hareyuḥ //