Occurrences

Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa

Atharvaveda (Śaunaka)
AVŚ, 10, 10, 10.2 tasmāt te vṛtrahā payaḥ kṣīraṃ kruddho 'harad vaśe //
AVŚ, 10, 10, 11.1 yat te kruddho dhanapatir ā kṣīram aharad vaśe /
AVŚ, 10, 10, 12.1 triṣu pātreṣu taṃ somam ā devy aharad vaśā /
Maitrāyaṇīsaṃhitā
MS, 1, 6, 12, 60.0 tām utsaṅge 'vadhāyāharat //
Pañcaviṃśabrāhmaṇa
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
Mahābhārata
MBh, 2, 42, 9.2 pitur me yajñavighnārtham aharat pāpaniścayaḥ //
MBh, 3, 116, 14.2 tata ādāya paraśuṃ rāmo mātuḥ śiro 'harat //
MBh, 3, 157, 14.2 ṛddhimantaṃ mahānāgaṃ suparṇaḥ sahasāharat //
MBh, 3, 182, 9.2 tasthuḥ sarve sa tu munis teṣāṃ pūjām athāharat //
MBh, 3, 259, 39.2 ākramya ratnānyaharat kāmarūpī vihaṃgamaḥ //
MBh, 3, 271, 9.2 dorbhyām ādāya sugrīvaṃ kumbhakarṇo 'harad balāt //
MBh, 7, 15, 37.2 vyāghradattasya cākramya bhallābhyām aharad balī //
MBh, 7, 18, 26.1 śirāṃsi bhallair aharad bāhūn api ca sāyudhān /
MBh, 7, 121, 32.2 śakuntam iva vṛkṣāgrāt saindhavasya śiro 'harat //
MBh, 7, 121, 33.1 aharat tat punaścaiva śarair ūrdhvaṃ dhanaṃjayaḥ /
MBh, 7, 132, 15.1 sā pāṇḍavena prahitā bāhlīkasya śiro 'harat /
MBh, 7, 134, 49.2 sāratheśca śiraḥ kāyād aharacchatrutāpanaḥ //
MBh, 7, 147, 14.1 tato droṇo 'harat prāṇān kṣatriyāṇāṃ viśāṃ pate /
MBh, 7, 161, 31.2 tribhir droṇo 'harat prāṇāṃste hatā nyapatan bhuvi //
MBh, 8, 9, 20.3 kṣurapreṇa sutīkṣṇena anuvindaśiro 'harat //
MBh, 8, 22, 2.1 pārtho hy eko 'harad bhadrām ekaś cāgnim atarpayat /
MBh, 8, 61, 3.1 tayāharad daśa dhanvantarāṇi duḥśāsanaṃ bhīmasenaḥ prasahya /
MBh, 8, 62, 38.2 rathaṃ ca vikṣobhya nanāda nardatas tato 'sya gāndhārapatiḥ śiro 'harat //
MBh, 8, 62, 50.2 jagāma vegena bhṛśārdayaṃś ca taṃ tato 'sya gāndhārapatiḥ śiro 'harat //
MBh, 9, 26, 21.2 sabhāyām aharad dyūte punastānyāharāmyaham //
MBh, 12, 329, 40.4 bṛhaspatiścāśvamedhaṃ mahākratuṃ śakrāyāharat /
MBh, 13, 20, 41.1 yāṃ yām apaśyat kanyāṃ sa sā sā tasya mano 'harat /
MBh, 14, 83, 17.2 hayāṃścakāra nirdehān sāratheśca śiro 'harat //
Rāmāyaṇa
Rām, Ār, 64, 5.1 kiṃnimitto 'harat sītāṃ rāvaṇas tasya kiṃ mayā /
Agnipurāṇa
AgniPur, 7, 17.2 rāvaṇo 'pyaharat sītāṃ hatvā gṛdhraṃ jaṭāyuṣaṃ //
AgniPur, 13, 1.3 bhūbhāramaharadviṣṇur nimittīkṛtya pāṇḍavān //
AgniPur, 15, 2.2 evaṃ viṣṇurbhuvo bhāramaharaddānavādikam //
AgniPur, 15, 3.2 sa vipraśāpavyājena muṣalenāharat kulam //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 49.2 rajaḥpiśaṅgabhṛṅgālīm aharat kusumasrajam //
BKŚS, 18, 123.1 śāṭakaṃ cāharan mahyaṃ sthūlaṃ tailamalīmasam /
Liṅgapurāṇa
LiPur, 1, 87, 12.1 bhavānī ca tamālokya māyāmaharadavyayā /
Viṣṇupurāṇa
ViPur, 5, 10, 14.2 indriyāṇīndriyārthebhyaḥ pratyāhāra ivāharat //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 24.1 rāmakṛṣṇāv iti bhuvo bhagavān aharadbharam /
BhāgPur, 1, 9, 36.2 kumatim aharadātmavidyayā yaś caraṇaratiḥ paramasya tasya me 'stu //
BhāgPur, 1, 15, 34.1 yayāharadbhuvo bhāraṃ tāṃ tanuṃ vijahāvajaḥ /
BhāgPur, 1, 16, 37.2 sthairyaṃ samānam aharan madhumāninīnāṃ romotsavo mama yadaṅghriviṭaṅkitāyāḥ //
BhāgPur, 2, 7, 2.2 lokatrayasya mahatīm aharadyadārtiṃ svāyambhuvena manunā harirityanūktaḥ //
BhāgPur, 11, 4, 20.2 bhūtvātha vāmana imām aharad baleḥ kṣmāṃ yācñāc chalena samadād aditeḥ sutebhyaḥ //
Bhāratamañjarī
BhāMañj, 1, 78.2 garbhālasāṃ tāmaharadrākṣaso madanāturaḥ //
BhāMañj, 1, 423.1 tatheti prerito dhenuṃ so 'haratsmaramohitaḥ /
BhāMañj, 7, 123.2 kāntaṃ śiro 'harattārāyugayuktamivoḍupam //
BhāMañj, 7, 527.2 vaktraṃ muktāvalībhābhirjātahāsamivāharat //
Garuḍapurāṇa
GarPur, 1, 1, 31.2 rāmakṛṣṇāviti bhuvo bhagavānaharadbharam //
Hitopadeśa
Hitop, 3, 22.8 daśānano 'harat sītāṃ bandhanaṃ syān mahodadheḥ //