Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Gobhilagṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 4, 13, 1.2 ugrā hi kaṇvajambhanī tāṃ tvāhārṣaṃ sahasvatīm //
AVP, 4, 22, 1.2 indrādhivaktrāṃ vīrudham āhārṣaṃ viṣadūṣaṇīm //
AVP, 5, 18, 2.2 dakṣaṃ te bhadram āhārṣaṃ parā suvāmy āmayat //
Atharvaveda (Śaunaka)
AVŚ, 3, 11, 3.1 sahasrākṣeṇa śatavīryeṇa śatāyuṣā haviṣāhārṣam enam /
AVŚ, 3, 11, 4.2 śataṃ te indro agniḥ savitā bṛhaspatiḥ śatāyuṣā haviṣāhārṣam enam //
AVŚ, 6, 87, 1.1 ā tvāhārṣam antar abhūr dhruvas tiṣṭhāvicācalat /
AVŚ, 8, 2, 15.1 śivās te santv oṣadhaya ut tvāhārṣam adharasyā uttarāṃ pṛthivīm abhi /
AVŚ, 8, 7, 28.1 ut tvāhārṣaṃ pañcaśalād atho daśaśalād uta /
Gobhilagṛhyasūtra
GobhGS, 2, 10, 46.0 astamite samidham ādadhāty agnaye samidham ahārṣam iti //
Jaiminīyabrāhmaṇa
JB, 1, 288, 7.0 sā somam āhṛtyābravīd ime itare chandasī ā vā aham imaṃ somam ahārṣam etaṃ yajñaṃ tanavā iti //
Kauśikasūtra
KauśS, 7, 10, 13.0 ā tvāhārṣam dhruvā dyaur iti dhrauvyakāmaḥ //
KauśS, 13, 6, 3.1 ā tvāhārṣaṃ dhruvā dyauḥ satyaṃ bṛhad ity etenānuvākena juhuyāt //
KauśS, 14, 4, 8.0 ā tvāhārṣaṃ dhruvā dyaur viśas tvā sarvā vāñchantv iti sarvato 'pramattā dhārayeran //
Kāṭhakasaṃhitā
KS, 19, 11, 59.0 ā tvāhārṣam ity ā hy enaṃ harati //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 8, 5.5 ā tvāhārṣam antar abhūr dhruvas tiṣṭhāvicācalat /
Pāraskaragṛhyasūtra
PārGS, 1, 10, 2.1 anyad yānam upakalpya tatropaveśayedrājānaṃ striyaṃ vā prati kṣatra iti yajñāntenā tvāhārṣam iti caitayā //
PārGS, 2, 4, 3.1 pradakṣiṇam agniṃ paryukṣyottiṣṭhant samidham ādadhāti agnaye samidham ahārṣaṃ bṛhate jātavedase /
Taittirīyasaṃhitā
TS, 5, 2, 1, 4.2 ā tvāhārṣam ity āha /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 10, 5.0 ṛtaṃ ca satyaṃ ca devakṛtasya yan me garbhe tarat sa mandīti prājāpatye vasoḥ pavitraṃ pavasva viśvacarṣaṇa iti saumye jātavedasa ityāgneye viṣṇornu kaṃ sahasraśīrṣā tvamagne rudrā tvāhārṣamiti vaiśvadeve ekākṣaraṃ tvakṣariteti brāhme tattadvratadaivatyaṃ svādhyāyasūktaṃ tattatkāṇḍaṃ cādhīyīta //
Vaitānasūtra
VaitS, 5, 1, 16.1 ā tvāhārṣam ity unnītam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 11.1 ā tvāhārṣam antar abhūr dhruvas tiṣṭhāvicācaliḥ /
Vārāhaśrautasūtra
VārŚS, 2, 1, 3, 12.1 ā tvāhārṣam ity āvṛtya japati //
Āpastambagṛhyasūtra
ĀpGS, 19, 4.1 ahārṣam iti balimantrasya saṃnāmaḥ //
Āpastambaśrautasūtra
ĀpŚS, 16, 10, 14.1 ud uttamam iti śikyapāśam unmucyā tvāhārṣam ity āhṛtyopatiṣṭhate 'gre bṛhann uṣasām ūrdhvo asthād iti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 12, 2.0 ā tvāhārṣam iti paścād rathasyāvasthāya //
Śatapathabrāhmaṇa
ŚBM, 6, 7, 3, 7.4 ā tvāhārṣam ity ā hy enaṃ haranti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 10, 4.1 agnaye samidham ahārṣaṃ bṛhate jātavedase /
Ṛgveda
ṚV, 10, 161, 3.1 sahasrākṣeṇa śataśāradena śatāyuṣā haviṣāhārṣam enam /
ṚV, 10, 173, 1.1 ā tvāhārṣam antar edhi dhruvas tiṣṭhāvicācaliḥ /