Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Kirātārjunīya
Bhāratamañjarī
Kathāsaritsāgara
Gokarṇapurāṇasāraḥ

Buddhacarita
BCar, 8, 11.2 pataddhi jahruḥ salilaṃ na netrajaṃ mano nininduśca phalotthamātmanaḥ //
Mahābhārata
MBh, 1, 93, 31.1 yasmān me vasavo jahrur gāṃ vai dogdhrīṃ suvāladhim /
MBh, 1, 105, 21.1 ye purā kururāṣṭrāṇi jahruḥ kurudhanāni ca /
MBh, 1, 205, 5.2 kasyacit taskarāḥ kecij jahrur gā nṛpasattama //
MBh, 4, 33, 4.2 ghoṣān vidrāvya tarasā godhanaṃ jahrur ojasā //
MBh, 14, 10, 30.1 tato yajño vavṛdhe tasya rājño yatra devāḥ svayam annāni jahruḥ /
MBh, 14, 91, 25.3 kālena mahatā jahrustat suvarṇaṃ tatastataḥ //
MBh, 16, 4, 5.2 uccair jahrur apsaraso divāniśaṃ vācaścocur gamyatāṃ tīrthayātrā //
Rāmāyaṇa
Rām, Su, 16, 12.1 kāñcanair api bhṛṅgārair jahruḥ salilam agrataḥ /
Saundarānanda
SaundĀ, 7, 24.2 jahruḥ striyo devanṛparṣisaṃghān kasmāddhi nāsmadvidhamākṣipeyuḥ //
Kirātārjunīya
Kir, 4, 3.2 hṛtapriyādṛṣṭivilāsavibhramā mano 'sya jahruḥ śapharīvivṛttayaḥ //
Kir, 8, 12.1 upeyuṣīṇāṃ bṛhatīr adhityakā manāṃsi jahruḥ surarājayoṣitām /
Bhāratamañjarī
BhāMañj, 7, 92.2 bhīmasenamukhā dūraṃ jahrustrastāsturaṅgamān //
BhāMañj, 16, 55.2 vṛṣṇipaurāṅganā jahrurnirvivekā vanecarāḥ //
BhāMañj, 16, 62.2 jahrurviṣṇukalatrāṇi dhikkālasya durantatām //
Kathāsaritsāgara
KSS, 3, 6, 166.2 mālavīyā vinā mūlyaṃ jahrur dṛṣṭvā svadeśajam //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 52.3 ruddhvā purīṃ tena guptāṃ saptāṅgaṃ jahrur ojasā /
GokPurS, 6, 56.1 śatravaś ca balāt kṛtya saptāṅgaṃ jahrur ojasā /