Occurrences

Atharvaveda (Śaunaka)
Jaiminīya-Upaniṣad-Brāhmaṇa
Lalitavistara
Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Bhāratamañjarī
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 10, 8, 35.1 yebhir vāta iṣitaḥ pravāti ye dadante pañca diśaḥ sadhrīcīḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 34, 6.1 taddha pṛthur vainyo divyān vrātyān papraccha yebhir vāta iṣitaḥ pravāti ye dadante pañca diśaḥ samīcīḥ /
Lalitavistara
LalVis, 3, 8.3 tasyāḥ sarvaromakūpebhyaścandanagandhaṃ pravāti mukhāccotpalagandhaṃ pravāti /
LalVis, 3, 8.3 tasyāḥ sarvaromakūpebhyaścandanagandhaṃ pravāti mukhāccotpalagandhaṃ pravāti /
Mahābhārata
MBh, 1, 189, 34.2 yasyā rūpaṃ somasūryaprakāśaṃ gandhaścāgryaḥ krośamātrāt pravāti //
MBh, 8, 31, 40.2 pravāty eṣa mahāvāyur abhitas tava vāhinīm /
MBh, 12, 309, 37.1 purā sahikka eva te pravāti māruto 'ntakaḥ /
Rāmāyaṇa
Rām, Ay, 106, 21.2 dhūpitāgarugandhaś ca na pravāti samantataḥ //
Rām, Ār, 15, 15.2 pravāti paścimo vāyuḥ kāle dviguṇaśītalaḥ //
Rām, Ār, 22, 12.1 pravāti mārutaḥ śīghraṃ niṣprabho 'bhūd divākaraḥ /
Rām, Ār, 44, 6.2 samīkṣya na prakampante na pravāti ca mārutaḥ //
Rām, Yu, 53, 44.2 ādityo niṣprabhaścāsīnna pravāti sukho 'nilaḥ //
Rām, Yu, 65, 19.1 pravāti pavanastasya sapāṃsuḥ kharadāruṇaḥ /
Matsyapurāṇa
MPur, 122, 18.2 saiveha keśavetyukto yato vāyuḥ pravāti ca //
Bhāratamañjarī
BhāMañj, 13, 1148.1 atha pravāti pavane kṛte cādhyayane śukaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 150, 14.2 pranṛtya devāpsaragītasaṃkule pravāti vāte yamanairṛtākule //