Occurrences

Mahābhārata
Kūrmapurāṇa
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Rasārṇavakalpa
Uḍḍāmareśvaratantra
Yogaratnākara

Mahābhārata
MBh, 2, 66, 32.1 baddhaṃ setuṃ ko nu bhindyāddhamecchāntaṃ ca pāvakam /
Kūrmapurāṇa
KūPur, 2, 16, 77.2 na cainaṃ pādataḥ kuryānmukhena na dhamed budhaḥ //
KūPur, 2, 16, 85.2 mukhe naiva dhamedagniṃ mukhādagnirajāyata //
Rasamañjarī
RMañj, 2, 38.2 mardayed bhṛṅgajair drāvair dinaikaṃ vā dhamet punaḥ //
RMañj, 3, 36.1 śoṣayitvā dhamet sattvaṃ indragopasamaṃ bhavet /
RMañj, 3, 42.1 dhamedvajrābhrakaṃ vahṇau tataḥ kṣīreṇa secayet /
RMañj, 3, 60.1 kharāgninā dhamedgāḍhaṃ sattvaṃ muñcanti kāntimat /
RMañj, 3, 67.2 āloḍya kṣīramadhvājyaṃ dhametsattvārthamādarāt //
Rasaprakāśasudhākara
RPSudh, 1, 136.2 kācacūrṇaṃ tato dattvā cāndhamūṣāgataṃ dhamet //
RPSudh, 2, 55.1 tataḥ prakāśamūṣāyāṃ pañcāṃgārairdhametkṣaṇam /
RPSudh, 5, 41.1 paścāt koṣṭhyāṃ dhamecchuṣkān bhastrikādvitayena tān /
RPSudh, 7, 30.2 vārān śataṃ cāpi tato dhamettaṃ saṃmarditaṃ śodhitapāradena //
RPSudh, 11, 70.1 gharṣayedvaṭikāyugmaṃ golaṃ kṛtvā dhamettataḥ /
Rasaratnasamuccaya
RRS, 5, 33.1 jātasīsakṣayaṃ yāvaddhamettāvatpunaḥ punaḥ /
RRS, 5, 150.1 akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ /
RRS, 9, 86.2 tasyāṃ niveśya taṃ khallaṃ pārśve bhastrikayā dhamet //
RRS, 10, 37.1 śikhitraistāṃ samāpūrya dhamedbhastrādvayena ca /
RRS, 13, 29.2 ruddhvā mūṣodare koṣṭhyāṃ dhamedākāśadarśanam //
RRS, 13, 30.1 śatavāraṃ dhamedevaṃ mardayitvāmlavetasaiḥ /
Rasaratnākara
RRĀ, R.kh., 3, 32.1 kaṭhinena dhamettāvadyāvannāgo druto bhavet /
RRĀ, R.kh., 3, 32.2 na dhamecca punastāvadyāvat kaṭhinatāṃ vrajet //
RRĀ, R.kh., 4, 9.1 śoṣayitvā dhamet kiṃcit sutaptāṃ tāṃ jale kṣipet /
RRĀ, R.kh., 4, 10.1 yojayetsarvarogeṣu dhamedvā bhūdhare pacet /
RRĀ, R.kh., 6, 7.1 dhamedvajrābhrakaṃ vahnau tataḥ kṣīre niṣecayet /
RRĀ, R.kh., 7, 46.2 koṣṭhīyantre dhamedgāḍham aṅgāraiśca cirodbhavaiḥ //
RRĀ, R.kh., 8, 21.2 ṣaḍvāraṃ cūrṇitaṃ dattvā ruddhvā mūṣāṃ dhameddṛḍham //
RRĀ, R.kh., 8, 24.1 nirudhya taddhamedgāḍhaṃ mūṣāyāṃ ghaṭikādvayam /
RRĀ, R.kh., 9, 65.1 alpāṅgāre dhamet kiṭṭaṃ lauhajaṃ ca gavāṃ jalaiḥ /
RRĀ, Ras.kh., 1, 28.2 tulyaṃ khalve caturyāmaṃ vajramūṣāndhitaṃ dhamet //
RRĀ, Ras.kh., 2, 62.1 tataś ca ṭaṅkaṇaṃ kācaṃ dattvā ruddhvā dhamed dṛḍham /
RRĀ, Ras.kh., 2, 84.1 uddhṛtya gandhakaṃ tulyaṃ dattvā ruddhvā dhamed drutam /
RRĀ, Ras.kh., 3, 15.2 khadirāṅgārayogena dhamed yāvad drutaṃ bhavet //
RRĀ, Ras.kh., 3, 17.2 tryahaṃ divyauṣadhidrāvair vajramūṣāndhitaṃ dhamet //
RRĀ, Ras.kh., 3, 22.1 kṣiptvā tasyāṃ nirudhyātha yāmamātraṃ dṛḍhaṃ dhamet /
RRĀ, Ras.kh., 3, 28.2 divyauṣadhaiḥ sagomūtrair vajramūṣāndhitaṃ dhamet //
RRĀ, Ras.kh., 3, 33.2 ruddhvā mūṣāyāṃ dhamedgāḍhaṃ guṭikā vajrakhecarī //
RRĀ, Ras.kh., 3, 53.2 mardayed dinamekaṃ tu vajramūṣāndhitaṃ dhamet //
RRĀ, Ras.kh., 3, 64.1 taṃ dhamet khadirāṅgāre yāvadāraktamuddharet /
RRĀ, Ras.kh., 3, 77.2 ruddhvā saṃdhiṃ dhamedgāḍhaṃ khoṭabaddho bhavedrasaḥ //
RRĀ, Ras.kh., 3, 81.1 tridinaṃ cāmlavargeṇa marditaṃ cāndhitaṃ dhamet /
RRĀ, Ras.kh., 3, 86.1 tataḥ praliptamūṣāyāṃ kṣiptvā ruddhvā dhameddhaṭhāt /
RRĀ, Ras.kh., 3, 91.2 piṣṭvā talliptamūṣāyām abhrasattvaṃ kṣipeddhamet //
RRĀ, Ras.kh., 3, 92.2 dravaṃ divyauṣadhīnāṃ ca dattvā tatraiva taddhamet //
RRĀ, Ras.kh., 3, 102.2 ekaikāṃ vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet //
RRĀ, Ras.kh., 3, 107.1 marditaṃ dvaṃdvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet /
RRĀ, Ras.kh., 3, 111.1 kāntaṃ śulbaṃ samaṃ cūrṇaṃ vajramūṣāndhitaṃ dhamet /
RRĀ, Ras.kh., 3, 122.1 samāṃśaṃ dvaṃdvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet /
RRĀ, Ras.kh., 3, 123.2 samastaṃ dvaṃdvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet //
RRĀ, Ras.kh., 3, 127.1 bhasmasūtasamaṃ gandhaṃ dattvā ruddhvā dhamed dṛḍham /
RRĀ, Ras.kh., 3, 137.2 chāyāśuṣkaṃ dhamedgāḍhaṃ bandhamāyāti niścitam //
RRĀ, Ras.kh., 3, 145.2 dhametprakaṭamūṣāyāṃ yāvan nāgakṣayo bhavet //
RRĀ, Ras.kh., 3, 149.2 mardyaṃ ruddhvā dhamedgāḍhaṃ jāyate guṭikā śubhā //
RRĀ, Ras.kh., 3, 170.2 tīkṣṇaṃ sauvīracūrṇaṃ ca tulyaṃ ruddhvā dhamed dṛḍham //
RRĀ, Ras.kh., 3, 174.2 etadbhasmasamaṃ gandhaṃ dattvā cāndhyaṃ dhamed dṛḍham //
RRĀ, Ras.kh., 3, 178.1 dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet /
RRĀ, Ras.kh., 8, 37.2 ādāya tān dhamettīvraṃ divyaṃ bhavati kāñcanam //
RRĀ, Ras.kh., 8, 130.2 pañcagavyena sammiśrāṃ khadirāṅgārakairdhamet //
RRĀ, V.kh., 2, 25.2 śuddhaṃ vajraṃ matkuṇānāṃ raktairliptvā dhamettu tat //
RRĀ, V.kh., 2, 27.2 ruddhvā mūṣāṃ dhamed dārḍhyāt hayamūtre vinikṣipet //
RRĀ, V.kh., 2, 37.1 golake nikṣipedruddhvā mūṣāṃ tīvrānale dhamet /
RRĀ, V.kh., 3, 29.1 tadgolake kṣipedvajraṃ ruddhvā mūṣāṃ dhamed dṛḍham /
RRĀ, V.kh., 3, 30.2 tadvajraṃ pūrvavadgole kṣiptvā ruddhvā dhamettathā //
RRĀ, V.kh., 3, 31.2 tālamatkuṇayogena saptavāraṃ punardhamet //
RRĀ, V.kh., 3, 36.2 tadgolake kṣipedvajramandhamūṣāgataṃ dhamet //
RRĀ, V.kh., 3, 41.2 vajraṃ nirudhya mūṣāṃ tāṃ śuṣkāṃ tīvrāgninā dhamet //
RRĀ, V.kh., 4, 65.1 śulbacūrṇaṃ tīkṣṇacūrṇaṃ tulyaṃ ruddhvā dhamet haṭhāt /
RRĀ, V.kh., 4, 71.2 nāgacūrṇaṃ ca bhāgaikamandhamūṣāgataṃ dhamet //
RRĀ, V.kh., 4, 95.1 śuddhāni tārapatrāṇi liptvā ruddhvā dhameddhaṭhāt /
RRĀ, V.kh., 4, 115.2 ruddhvā dhametpuṭedvātha evaṃ vāratraye kṛte //
RRĀ, V.kh., 4, 119.1 tatsamaṃ tīkṣṇacūrṇaṃ ca tvandhamūṣāgataṃ dhamet /
RRĀ, V.kh., 4, 125.1 tam uddhṛtya dhametpaścātkṛtvā patrāṇi lepayet /
RRĀ, V.kh., 4, 129.2 nāgābhraṃ vātha vaṅgābhramandhayitvā dhameddhaṭhāt //
RRĀ, V.kh., 4, 133.1 śulbacūrṇaṃ tīkṣṇacūrṇaṃ tulyaṃ ruddhvā dhameddhaṭhāt /
RRĀ, V.kh., 4, 139.2 nāgacūrṇaṃ tu bhāgaikamandhamūṣāgataṃ dhamet //
RRĀ, V.kh., 4, 154.2 madhvājyaṃ ṭaṅkaṇaḥ paścātpacyādruddhvā dhameddhaṭhāt //
RRĀ, V.kh., 5, 3.1 samena nāgacūrṇena andhamūṣāgataṃ dhamet /
RRĀ, V.kh., 5, 33.1 ekaikaṃ niṣkamātraṃ tu mūṣāmadhye dinaṃ dhamet /
RRĀ, V.kh., 5, 53.2 tadaṅgārān samādāya śītalāṃśca punardhamet //
RRĀ, V.kh., 6, 59.2 tadgolaṃ vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet //
RRĀ, V.kh., 6, 68.2 liptvā ruddhvā dhamedgāḍhaṃ punaḥ patraṃ ca kārayet //
RRĀ, V.kh., 6, 79.1 śuddhāni śulvapatrāṇi ruddhvā tīvrāgninā dhamet /
RRĀ, V.kh., 6, 94.2 chāyāśuṣkāṃ vaṭīṃ kuryānmahadagnigatāṃ dhamet //
RRĀ, V.kh., 6, 98.2 ruddhvā taṃ ca dhamet khoṭaṃ gaṃdhakaṃ tena mardayet //
RRĀ, V.kh., 6, 101.1 tato ruddhvā dhamettīvraṃ yāvatkhoṭāvaśeṣitam /
RRĀ, V.kh., 6, 107.2 kāñjikaiḥ svedayettaṃ tu andhamūṣāgataṃ dhamet //
RRĀ, V.kh., 6, 109.1 svarṇaṃ ṣoḍaśabhāgaṃ syādandhamūṣāgataṃ dhamet /
RRĀ, V.kh., 7, 21.2 chāyāśuṣkaṃ dhamedgāḍhaṃ raso bhavati khoṭatām //
RRĀ, V.kh., 7, 22.1 sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā dhamed dṛḍham /
RRĀ, V.kh., 7, 48.1 candrārkajātapatrāṇi andhamūṣāgataṃ dhamet /
RRĀ, V.kh., 7, 49.1 tadbhasma gandhakaṃ tulyamandhamūṣāgataṃ dhamet /
RRĀ, V.kh., 7, 51.1 mardyamunmattakadrāvairdinaikaṃ cāndhitaṃ dhamet /
RRĀ, V.kh., 7, 53.2 liptvā ruddhvā dhamedgāḍhaṃ svarṇaṃ bhavati śobhanam //
RRĀ, V.kh., 7, 55.1 chāyāśuṣkāṃ vaṭīṃ kṛtvā mahadagnigatāṃ dhamet /
RRĀ, V.kh., 7, 83.2 tadrasaṃ hāṭakaṃ nāgaṃ samaṃ ruddhvā dhamed dṛḍham //
RRĀ, V.kh., 7, 86.1 anena lepitaṃ golam aṃdhamūṣāgataṃ dhamet /
RRĀ, V.kh., 7, 90.1 ekīkṛtya dhamettāvadyāvatsvarṇāvaśeṣitam /
RRĀ, V.kh., 7, 91.3 kṛṣṇābhrakasya sattvaṃ ca samaṃ ruddhvā dhamed dṛḍham //
RRĀ, V.kh., 7, 96.1 tadbhasma gaṃdhatulyaṃ ca hyaṃdhamūṣāgataṃ dhamet /
RRĀ, V.kh., 7, 102.1 tīkṣṇaṃ śulbaṃ samaṃ cūrṇya vajramūṣāndhitaṃ dhamet /
RRĀ, V.kh., 7, 115.2 tulyāṃśe saṃpuṭe hemni liptvā mūṣāndhitaṃ dhamet //
RRĀ, V.kh., 7, 124.1 hemārkatīkṣṇacūrṇaṃ ca samaṃ ruddhvā dhamed dṛḍham /
RRĀ, V.kh., 8, 10.1 lepyaṃ pādāṃśakalkena cāṃdhamūṣāgataṃ dhamet /
RRĀ, V.kh., 8, 36.2 dattvā viḍavaṭīṃ caiva dhametsūtāvaśeṣitam //
RRĀ, V.kh., 8, 54.2 tulyena tīkṣṇacūrṇena mardayeccāndhitaṃ dhamet //
RRĀ, V.kh., 8, 55.2 yāvat saptaguṇaṃ tīkṣṇaṃ dattvā dattvā dhameddhi tat //
RRĀ, V.kh., 8, 58.2 tattulyaṃ gaṃdhakaṃ dattvā hyaṃdhamūṣāgataṃ dhamet //
RRĀ, V.kh., 8, 69.2 tattulyaṃ gaṃdhakaṃ dattvā cāṃdhamūṣāgataṃ dhamet //
RRĀ, V.kh., 8, 91.2 madhvājyaṭaṃkaṇaiḥ sārdhaṃ mūṣāmadhye gataṃ dhamet //
RRĀ, V.kh., 8, 104.2 mūṣāyāṃ dvaṃdvaliptāyāṃ sarvacūrṇaṃ dṛḍhaṃ dhamet /
RRĀ, V.kh., 8, 105.1 tāmrāyaskāṃtanāgaṃ ca cūrṇitaṃ pūrvavaddhamet /
RRĀ, V.kh., 8, 110.1 kācaṃ ṭaṃkaṇakaṃ dattvā mūṣāyāṃ cāndhitaṃ dhamet /
RRĀ, V.kh., 9, 14.2 pakṣamātrātsamuddhṛtya pūrvamūṣāgataṃ dhamet //
RRĀ, V.kh., 9, 17.2 cūrṇayitvā kṣipettasyāṃ ruddhvā tīvrāgninā dhamet //
RRĀ, V.kh., 9, 18.2 liptvā mūṣāṃ dhamettadevaṃ mūṣāsu saptasu //
RRĀ, V.kh., 9, 23.2 yāvajjīrṇaṃ dhamettāvatpunaḥ svarṇaṃ ca dāpayet //
RRĀ, V.kh., 9, 30.2 dvaṃdvacūrṇaṃ tato ruddhvā vajramūṣāgataṃ dhamet //
RRĀ, V.kh., 9, 33.2 etatkhoṭaṃ śuddhacūrṇam aṃdhamūṣāgataṃ dhamet //
RRĀ, V.kh., 9, 37.1 tīkṣṇaṃ śulbaṃ samaṃ cūrṇya aṃdhamūṣāgataṃ dhamet /
RRĀ, V.kh., 9, 38.1 cūrṇaṃ ruddhvā dhamed gāḍhaṃ tatkhoṭaṃ mardayetpunaḥ /
RRĀ, V.kh., 9, 64.2 liptvā candrārkapatrāṇi hyaṃdhamūṣāgataṃ dhamet /
RRĀ, V.kh., 9, 77.2 samyaggajapuṭe pacyāttato mūṣāgataṃ dhamet //
RRĀ, V.kh., 9, 97.0 liptvā ruddhvā dhamed gāḍhaṃ divyaṃ bhavati kāñcanam //
RRĀ, V.kh., 9, 104.1 tadbhasmasūtakaṃ tulyaṃ vajramūṣāndhitaṃ dhamet /
RRĀ, V.kh., 9, 105.1 tīkṣṇaṃ śulbaṃ samaṃ cūrṇya aṃdhamūṣāgataṃ dhamet /
RRĀ, V.kh., 9, 107.1 tadbhasma gaṃdhakaṃ tulyaṃ vajramūṣāndhitaṃ dhamet /
RRĀ, V.kh., 9, 122.2 tasyāṃ pūrvarasaṃ kṣiptvā dhamed drāvaṃ kṣipan kṣipan //
RRĀ, V.kh., 9, 124.1 uddhṛtya viḍaliptāyāṃ mūṣāyāṃ prakaṭaṃ dhamet /
RRĀ, V.kh., 10, 2.2 sāmlena tāpyakalkena dhametsvarṇāvaśeṣitam //
RRĀ, V.kh., 10, 5.1 svarṇaṃ pītābhrasattvaṃ ca tulyāṃśaṃ dvaṃdvitaṃ dhamet /
RRĀ, V.kh., 10, 7.1 cūrṇitaṃ dvaṃdvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet /
RRĀ, V.kh., 10, 8.3 dhameddaśaguṇaṃ yāvat tāvat syāt pakvabījakam //
RRĀ, V.kh., 10, 28.1 cūrṇāccaturguṇaṃ vaṅgaṃ dvaṃdvamelāpakaṃ dhamet /
RRĀ, V.kh., 10, 32.1 puṭitaṃ pañcavāraṃ tu tāre vāhyaṃ śanairdhamet /
RRĀ, V.kh., 12, 20.2 vajramūṣāgataṃ ruddhvā śoṣyaṃ tīvrāgninā dhamet //
RRĀ, V.kh., 12, 75.3 snuhīkṣīraistato mardyaṃ yāmaikaṃ cāndhitaṃ dhamet //
RRĀ, V.kh., 13, 13.2 ekīkṛtya dhamettadvatsattvaṃ tattatsamāharet //
RRĀ, V.kh., 13, 16.2 dattvā dattvā trivāraṃ tu vajramūṣāgataṃ dhamet //
RRĀ, V.kh., 13, 30.1 mitrapañcakasaṃyuktairvaṭī kṛtvā dhamed dṛḍham /
RRĀ, V.kh., 13, 52.1 sarvaṃ mardyamajākṣīrair andhamūṣāgataṃ dhamet /
RRĀ, V.kh., 13, 68.2 etena gulikāṃ kṛtvā koṣṭhīyantre dhamed dṛḍham //
RRĀ, V.kh., 13, 90.2 tena praliptāyāṃ dvaṃdvaṃ kṣiptvā dhameddhaṭhāt /
RRĀ, V.kh., 14, 22.2 samuddhṛtya punardhāmyaṃ mūṣāyāṃ prakaṭaṃ dhamet //
RRĀ, V.kh., 14, 24.1 pūrvavacca dhamettāvadyāvatsvarṇāvaśeṣitam /
RRĀ, V.kh., 14, 48.2 sveditaṃ ca punarmardyaṃ tadvadruddhvā dhamed dṛḍham //
RRĀ, V.kh., 14, 54.1 dvandvamelāpaliptāyāṃ mūṣāyāmandhitaṃ dhamet /
RRĀ, V.kh., 14, 54.2 samuddhṛtya tu tatkhoṭaṃ mūṣāyāṃ prakaṭaṃ dhamet //
RRĀ, V.kh., 14, 56.1 pūrvavatkramayogena dhametsvarṇāvaśeṣitam /
RRĀ, V.kh., 14, 58.1 mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet /
RRĀ, V.kh., 14, 59.2 dhametprakaṭamūṣāyāṃ yāvaddaśaguṇaṃ śanaiḥ //
RRĀ, V.kh., 14, 65.2 mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet //
RRĀ, V.kh., 14, 82.2 mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet //
RRĀ, V.kh., 14, 97.1 cūrṇatulyaṃ baṃgacūrṇaṃ sarvamekatra taṃ dhamet /
RRĀ, V.kh., 14, 98.2 taccūrṇaṃ vāhayettāre yāvaddaśaguṇaṃ dhamet //
RRĀ, V.kh., 14, 103.1 dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ taṃ dhamed dṛḍham /
RRĀ, V.kh., 15, 5.1 tāpyasattvaṃ suvarṇaṃ ca dhamettāpyaṃ kṣipankṣipan /
RRĀ, V.kh., 15, 9.2 anena svarṇapatrāṇi liptvā liptvā dhamed dṛḍham //
RRĀ, V.kh., 15, 29.2 drutaṃ yāvatsamuddhṛtya liptvā mūṣāṃ punardhamet //
RRĀ, V.kh., 15, 64.2 tannāgaṃ hemasaṃtulyamaṃdhamūṣāgataṃ dhamet //
RRĀ, V.kh., 16, 40.1 tato ruddhvā dhamed gāḍhaṃ khoṭaṃ bhavati tadrasaḥ /
RRĀ, V.kh., 16, 79.2 ruddhvā liptvā dhamed gāḍhaṃ baṃdhamāyāti niścitam //
RRĀ, V.kh., 16, 81.2 dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet //
RRĀ, V.kh., 16, 94.1 pūrvamūṣāṃ nirudhyātha chāyāśuṣkaṃ dhameddhaṭhāt /
RRĀ, V.kh., 16, 102.1 tadruddhvā pūrvavadgolaṃ dhametkhoṭaṃ bhavettu tat /
RRĀ, V.kh., 16, 111.2 pūrvavanmarditaṃ ruddhvā dhamed baddho bhavedrasaḥ //
RRĀ, V.kh., 17, 23.2 yāmatrayaṃ dhamed gāḍham adhobhāṇḍe drutiḥ patet //
RRĀ, V.kh., 17, 29.2 dhānyābhrakaṃ dhamedruddhvā vajramūṣāgataṃ dhamet //
RRĀ, V.kh., 17, 29.2 dhānyābhrakaṃ dhamedruddhvā vajramūṣāgataṃ dhamet //
RRĀ, V.kh., 18, 100.1 dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet /
RRĀ, V.kh., 18, 100.2 ekībhūte samuddhṛtya mūṣāyāṃ prakaṭaṃ dhamet //
RRĀ, V.kh., 18, 102.2 nikṣiped dvaṃdvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet //
RRĀ, V.kh., 18, 103.1 miśrībhūtaṃ samuddhṛtya mūṣāyāṃ prakaṭaṃ dhamet /
RRĀ, V.kh., 18, 105.2 kṣipan kṣipandhamettaṃ tu bāhyamevaṃ tu ṣaḍguṇam //
RRĀ, V.kh., 18, 139.1 dattvā dattvā dhametkhoṭaṃ jāyate bhāskaropamam /
RRĀ, V.kh., 18, 146.1 dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet /
RRĀ, V.kh., 18, 164.2 ācchāditaṃ dhamenmandaṃ mūṣādhomukhavāyunā //
RRĀ, V.kh., 18, 178.2 śanaiḥ śanairdhamettāvadyāvatsūtāvaśeṣitam //
RRĀ, V.kh., 20, 3.2 sūtādṛṣṭaguṇairliptvā chāyāśuṣkāṃ dhamed dṛḍham //
RRĀ, V.kh., 20, 9.1 tatpiṇḍe vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet /
RRĀ, V.kh., 20, 46.1 tadantarmarditaṃ sūtaṃ vaṭīṃ kṣiptvā dhamed dṛḍham /
RRĀ, V.kh., 20, 49.1 viśoṣyātha dhametpaścāt kācaṭaṃkaṇayogataḥ /
RRĀ, V.kh., 20, 73.2 pañcānāṃ tu samaṃ tāmraṃ sarvaṃ mūṣāgataṃ dhamet //
RRĀ, V.kh., 20, 90.2 ruddhvā gajapuṭe pacyāttatastīvrāgninā dhamet //
RRĀ, V.kh., 20, 97.2 ekaikaṃ pūrvabījānāṃ samyagruddhvā dhamed dṛḍham //
RRĀ, V.kh., 20, 102.1 svāṃgaśītaṃ samāhṛtya mūṣāyāṃ prakaṭaṃ dhamet /
RRĀ, V.kh., 20, 129.1 dhamettīvrāgninā tāvadyāvannātrāvaśeṣitam /
Rasendracintāmaṇi
RCint, 3, 120.2 puṭitaṃ pañcavāraṃ tu tāre vāhyaṃ śanairdhamet /
RCint, 4, 7.1 piṇḍīkṛtaṃ tu bahudhā mahiṣīmalena saṃśoṣya koṣṭhagatamāśu dhameddhaṭhāgnau /
RCint, 4, 16.1 vajrābhraṃ ca dhamedvahnau tataḥ kṣīre vinikṣipet /
RCint, 6, 69.1 akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ /
RCint, 7, 91.2 āloḍya kṣāramadhvājyair dhamet sattvārtham ādarāt //
RCint, 8, 40.2 golaṃ kṛtvā ṭaṅkaṇena praveṣṭya paścānmṛtsnāgomayābhyāṃ dhamettam //
Rasendracūḍāmaṇi
RCūM, 4, 19.2 sarvaṃ nikṣipya mūṣāyāṃ saptavāraṃ dhamed dṛḍham //
RCūM, 4, 65.1 śikhitrairnavabhiḥ samyagbhastrābhyāṃ ca dhametkhalu /
RCūM, 4, 66.1 dhamet prakaṭamūṣāyāṃ vaṅkanālena śuddhaye /
RCūM, 5, 12.1 tasyāṃ niveśitaṃ khalvaṃ pārśve bhastrikayā dhamet /
RCūM, 5, 132.1 śikhitraistāṃ samāpūrya dhamedbhastrādvayena tu /
RCūM, 10, 43.1 golānvidhāya saṃśoṣya dhamed bhūyo'pi pūrvavat /
RCūM, 14, 33.1 jātasīsakṣayaṃ yāvaddhamettāvat punaḥ punaḥ /
RCūM, 14, 53.1 dhamed atidṛḍhāṅgāraiś caikavāramataḥ param /
Rasendrasārasaṃgraha
RSS, 1, 276.1 śuddhaṃ tāmradalaṃ vimardya paṭunā kṣāreṇa jambīrajair nīrair ghasram idaṃ snugarkapayasā liptaṃ dhametsaptadhā /
RSS, 1, 346.2 dhamedvahnau punarlauhaṃ tadā yojyaṃ rasāyane //
Rasādhyāya
RAdhy, 1, 248.2 prabhṛtīnāṃ mṛtāṅgāraiḥ pūrṇaṃ pūrṇaṃ dhamenmuhuḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 458.2, 3.0 tataḥ kharale kṣiptvā sarvaṃ tāvatpeṣayet yāvadaikātmyaṃ prāpnoti tatastena hemapatrāṇi liptvā aṃdhamūṣāyāṃ kṣiptvopari bhūnāgasatvagadyāṇaṃ ca muktvā prathamaṃ koṣṭhikāyāṃ līhālakairbhṛtvā vakranālīdhamaṇyā dhamet //
RAdhyṬ zu RAdhy, 458.2, 4.0 tato'gniṣṭake līhālakairdhamet //
RAdhyṬ zu RAdhy, 458.2, 5.0 tato gartāyāṃ līhālakairdhamet //
Rasārṇava
RArṇ, 4, 57.2 paripūrṇaṃ dṛḍhāṅgāraiḥ dhamedvātena koṣṭhakam /
RArṇ, 6, 136.3 śodhayitvā dhamet sattvam indragopasamaṃ patet //
RArṇ, 7, 11.2 prakaṭāṃ mūṣikāṃ kṛtvā dhamet sattvam apekṣitam //
RArṇ, 7, 84.1 anena kramayogena gairikaṃ vimalaṃ dhamet /
RArṇ, 7, 129.1 dhamed drutaṃ bhavellohametaireva niṣecayet /
RArṇ, 7, 144.1 ratnāni tena liptāni tatkvāthasthaṃ dhamet punaḥ /
RArṇ, 8, 65.1 rasakābhraṃ kāntatāmre bhāgavṛddhyā dhamettataḥ /
RArṇ, 11, 195.1 dhameddinatrayaṃ mandaṃ yāvadbījaṃ drutaṃ bhavet /
RArṇ, 12, 56.2 tribhāgaṃ ṭaṅkaṇaṃ dattvā andhamūṣāgataṃ dhamet /
RArṇ, 12, 98.2 dhamenmukhānilairbaddho bhakṣaṇāya praśasyate //
RArṇ, 12, 127.2 cārayet sūtarājaṃ tu mūkamūṣāgataṃ dhamet //
RArṇ, 12, 136.2 dhamecca mūkamūṣāyāṃ khoṭo bhavati tatkṣaṇāt //
RArṇ, 12, 169.2 dhameddhavāgninā caiva jāyate hema śobhanam //
RArṇ, 12, 272.1 dvivāraṃ tu dhameddevi syāccaturdaśavarṇakam /
RArṇ, 15, 24.0 dhamettaccāndhamūṣāyāṃ yāvat khoṭo bhaviṣyati //
RArṇ, 15, 27.1 dhamettad andhamūṣāyāṃ yāvat khoṭo bhaviṣyati /
RArṇ, 15, 39.1 sattvaṃ sūtaṃ ca saṃmiśrya dhamet syād rasabandhanam /
RArṇ, 15, 52.2 naṣṭapiṣṭaṃ tu tat kuryāt andhamūṣāgataṃ dhamet //
RArṇ, 15, 58.1 andhayitvā dhameddevi khoṭo bhavati śobhanaḥ /
RArṇ, 15, 68.1 dhamet khoṭo bhavecchvetaḥ kācaṭaṅkaṇayogataḥ /
RArṇ, 15, 135.1 chāyāśuṣkaṃ tato golaṃ mūkamūṣāgataṃ dhamet /
RArṇ, 17, 93.1 tena liptaṃ tāmrapattraṃ dhamedāvartitaṃ punaḥ /
RArṇ, 17, 131.2 karañjatailenāloḍya mūkamūṣāgataṃ dhamet //
RArṇ, 17, 154.2 dhameddalaṃ nirmalaṃ tat dhṛtamunmīlitaṃ yadā //
RArṇ, 18, 71.1 taddhamedandhamūṣāyāṃ mūrchitaṃ vajrajāritam /
RArṇ, 18, 74.2 dhameddhattūrasaṃliptaṃ valīpalitanāśanam //
RArṇ, 18, 175.1 sarvāṃstānekataḥ kṛtvā mūṣāmadhye sthitān dhamet /
RArṇ, 18, 181.1 kāntacūrṇatruṭiṃ dattvā mūkamūṣāgataṃ dhamet /
Ānandakanda
ĀK, 1, 4, 176.2 satvasya ca caturthāṃśaṃ tāpye mūṣāgataṃ dhamet //
ĀK, 1, 4, 179.2 dhametpraliptamūṣāyāṃ satvaṃ syāddhemasannibham //
ĀK, 1, 4, 183.1 kacaṃ ca ṭaṅkaṇaṃ kṣiptvā ruddhvā tīvrāgninā dhamet /
ĀK, 1, 4, 184.2 dhamedevaṃ saptavāraṃ secanaṃ ca punaḥ punaḥ //
ĀK, 1, 4, 215.1 vaṅgaśvetābhrasatvaṃ ca cūrṇayitvā kṣipeddhamet /
ĀK, 1, 4, 217.2 śvetābhrasatvatulyena liptamūṣāgataṃ dhamet //
ĀK, 1, 4, 227.2 dhamettīvrāgninā hemavajramelāpanaṃ bhavet //
ĀK, 1, 4, 230.1 uddhṛtya dvandvamelāpe mūṣāyāṃ rodhayeddhamet /
ĀK, 1, 4, 234.1 dhameddhaṭhānmilatyeva nātra kāryā vicāraṇā /
ĀK, 1, 4, 236.1 nirudhya ca dhamettīvramevaṃ kuryātpunaḥ punaḥ /
ĀK, 1, 4, 238.2 kṣiptvā kṣiptvā dhamettīvraṃ saptavāraṃ milatyalam //
ĀK, 1, 4, 244.2 vāhayeddvādaśaguṇaṃ svarṇaśeṣaṃ yathā dhamet //
ĀK, 1, 4, 245.2 pītābhrasatvaṃ svarṇaṃ ca samāṃśaṃ dvaṃdvitaṃ dhamet //
ĀK, 1, 4, 246.1 vāhayed dvādaśaguṇaṃ svarṇaśeṣaṃ yathā dhamet /
ĀK, 1, 4, 248.1 cūrṇayelliptamūṣāyām andhayecca dhameddṛḍham /
ĀK, 1, 4, 250.1 dhameddaśaguṇaṃ yāvat tāvat syāt pakvabījakam /
ĀK, 1, 4, 259.2 suvarṇe ca tathā hemaśeṣaṃ tāvaddhameddṛḍham //
ĀK, 1, 4, 265.1 taddhemni dviguṇaṃ tāpyaṃ pūrṇitaṃ taddhameddṛḍham /
ĀK, 1, 4, 268.1 tīkṣṇaṃ ca cūrṇayelliptamūṣāyāṃ cāndhritaṃ dhamet /
ĀK, 1, 4, 268.2 punaḥ prakaṭamūṣāyāṃ dhamettasmindrute sati //
ĀK, 1, 4, 270.1 svarṇaṃ nāgaṃ raviṃ tīkṣṇaṃ pūrvavacca dhametkramāt /
ĀK, 1, 4, 270.2 vāhayenmākṣikaṃ tadvaddhamet svarṇāvaśeṣakam //
ĀK, 1, 4, 272.1 abhrakāddviguṇaṃ dhautaṃ tāpyaṃ sarvaṃ dhameddhaṭhāt /
ĀK, 1, 4, 274.2 yāvaddaśaguṇaṃ tāvanmūṣāyāṃ prakaṭe dhamet //
ĀK, 1, 4, 275.1 tatastasmin śuddhatāpyaṃ kṣiptvā kṣiptvā dhameddhamet /
ĀK, 1, 4, 275.1 tatastasmin śuddhatāpyaṃ kṣiptvā kṣiptvā dhameddhamet /
ĀK, 1, 4, 277.2 mṛtatārārkatīkṣṇāyaḥ samaṃ sarvaṃ dhameddṛḍham //
ĀK, 1, 4, 279.2 dhametsvarṇāvaśeṣaṃ syāddhemabījamidaṃ priye //
ĀK, 1, 4, 283.1 tadvāhayeddhameddhemni kramād dvātriṃśataṃ guṇam /
ĀK, 1, 4, 284.2 tribhāgaṃ tāmracūrṇaṃ ca liptamūṣāgataṃ dhamet //
ĀK, 1, 4, 288.1 cūrṇayelliptamūṣāyāṃ kṣiptvā ruddhvā dhameddṛḍham /
ĀK, 1, 4, 298.1 dhametsarvaṃ cūrṇayecca bhasmayet puṭapañcakaiḥ /
ĀK, 1, 4, 302.1 dvandvamelopaliptāyāṃ dhamet tatkhoṭakaṃ bhavet /
ĀK, 1, 4, 305.2 trayaṃ samāṃśaṃ saṃcūrṇya liptamūṣāgataṃ dhamet //
ĀK, 1, 4, 308.1 cūrṇitān liptamūṣāyāṃ kṣiptvā tīvrāgninā dhamet /
ĀK, 1, 4, 309.2 kṣiptvā kṣiptvā tālacūrṇaṃ tāraśeṣaṃ yathā dhamet //
ĀK, 1, 4, 311.1 tulyaṃ sarvasamaṃ vaṅgaṃ sarvaṃ mūṣāgataṃ dhamet /
ĀK, 1, 4, 316.1 tīkṣṇāṃśā tāravimalā sarvaṃ mūṣāgataṃ dhamet /
ĀK, 1, 4, 317.2 yāvacchataguṇaṃ tāvattālakaṃ ca kṣipan dhamet //
ĀK, 1, 4, 319.2 ūrdhvādho nikṣipelliptamūṣāyāṃ taddhameddṛḍham //
ĀK, 1, 4, 320.1 dhamedevaṃ ca daśadhā dattvā dattvātha mākṣikam /
ĀK, 1, 4, 322.2 taddhametsadṛśe hemni vidrute śatadhā priye //
ĀK, 1, 4, 324.1 rasakābhrakatāmre'hiṃ bhāgavṛddhyā dhamettataḥ /
ĀK, 1, 4, 326.2 samaṃ dhameccūrṇayecca tatsamaṃ tāpyatālakam //
ĀK, 1, 4, 396.2 suvarṇaṃ tāpyasatvaṃ tu samaṃ mūṣāgataṃ dhamet //
ĀK, 1, 4, 403.1 liptvā liptvā dhametsaptavāraṃ tadvāhayettataḥ /
ĀK, 1, 4, 411.2 taddvayaṃ liptamūṣāyām andhrayitvā dhameddṛḍham //
ĀK, 1, 4, 449.1 tāpyasatvaṃ ca kṛṣṇābhrasatvacūrṇaṃ dhametsamam /
ĀK, 1, 4, 452.1 dvaṃdvite tīkṣṇatāmre ca tulyaṃ kṣiptvā dhameddṛḍham /
ĀK, 1, 4, 453.1 punaśca pūrvacūrṇaṃ tu tulyaṃ kṣiptvā dhamet priye /
ĀK, 1, 4, 455.1 tattulyaṃ nikṣipet tasmin dhamed evaṃ tu saptadhā /
ĀK, 1, 4, 456.1 ghanasattvam ahiṃ svarṇaṃ samāṃśaṃ dvaṃdvitaṃ dhamet /
ĀK, 1, 4, 461.1 mūṣāgarbhe kṣipet tattatpūrvanāgaṃ dhamet tataḥ /
ĀK, 1, 4, 461.2 drutaṃ yāvat samuddhṛtya liptvā mūṣāṃ punar dhamet //
ĀK, 1, 4, 472.2 uddhṛtya dvandvamelāpamūṣāyāṃ rodhayeddhamet //
ĀK, 1, 4, 476.2 dhameddhaṭhānmilatyeva vajrabījam idaṃ bhavet //
ĀK, 1, 4, 478.2 nirudhya ca dhamet tīvram evaṃ kuryāt punaḥ punaḥ //
ĀK, 1, 4, 494.2 nikṣiped vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet //
ĀK, 1, 7, 22.1 dhameddṛḍhataraṃ pūrvaṃ paścādgajapuṭe pacet /
ĀK, 1, 7, 61.1 yāvaccheṣaṃ bhavet svarṇaṃ tāvad evaṃ dhamecchanaiḥ /
ĀK, 1, 7, 63.1 samagandhakatāpyābhyāṃ piṣṭiṃ mūṣāgatāṃ dhamet /
ĀK, 1, 7, 104.1 mūṣāgataṃ dhamettīvramevaṃ dhāmyaṃ tridhā priye /
ĀK, 1, 9, 15.1 andhritaṃ vajramūṣāyāṃ dhamedbhasmati pāradaḥ /
ĀK, 1, 10, 10.2 ghanāddaśaguṇaṃ kṣepyaṃ dhamedgāḍhaṃ varānane //
ĀK, 1, 10, 60.2 etaccatuḥsamaṃ nāgaṃ mūṣāyāṃ cāndhritaṃ dhamet //
ĀK, 1, 10, 61.2 ekībhūtaṃ ca mūṣāyāṃ prakaṭaṃ ca dhametpunaḥ //
ĀK, 1, 10, 63.2 dvandvamelopaliptāyām andhrayitvā dṛḍhaṃ dhamet //
ĀK, 1, 10, 64.1 ekībhūtaṃ samādāya mūṣāyāṃ prakaṭaṃ dhamet /
ĀK, 1, 10, 66.1 muhuḥ kṣipya dhamettaṃ tu bāhyamevaṃ tu ṣaḍguṇam /
ĀK, 1, 11, 22.1 dhamedgāḍhaṃ prayatnena tatkalkaṃ ca yadā bhavet /
ĀK, 1, 12, 47.2 pāṣāṇāstāndhamedgāḍhaṃ tat sarvaṃ kāñcanaṃ bhavet //
ĀK, 1, 12, 146.1 gavyapañcakayuktāṃ tāṃ dhametkhadiravahninā /
ĀK, 1, 23, 45.2 ādāya dṛḍhamūṣāyāmandhayitvā dhametsudhīḥ //
ĀK, 1, 23, 48.2 kṣiptvā nirudhya ca dhamedbhasmībhavati pāradaḥ //
ĀK, 1, 23, 56.1 sa nāgo dravate yāvattāvadevaṃ dhametpriye /
ĀK, 1, 23, 56.2 yāvanna yāti kāṭhinyaṃ tāvannaiva dhametsudhīḥ //
ĀK, 1, 23, 57.1 punaḥ kaṭhinatāṃ prāpte dhametpūrvoktavanmuhuḥ /
ĀK, 1, 23, 127.1 vajramūṣāndhitaṃ kṛtvā dhamedvā gaḍḍuyantrake /
ĀK, 1, 23, 189.2 pratilepaṃ śoṣayecca koṣṭhīyantragataṃ dhamet //
ĀK, 1, 23, 209.2 tathā dhamettato mūṣāṃ yathā sindūravad bhavet //
ĀK, 1, 23, 220.1 śoṣayitvā dhamet kiṃcit sutapte'tha jale kṣipet /
ĀK, 1, 23, 221.1 yojayet sarvarogeṣu dhamedvā bhūdhare pacet /
ĀK, 1, 23, 327.2 dhamenmukhānilairbaddho bhakṣaṇāya praśasyate //
ĀK, 1, 23, 353.2 cārayetsūtarājaṃ tu mūkamūṣāgataṃ dhamet //
ĀK, 1, 23, 358.2 dhamecca mūkamūṣāyāṃ khoṭo bhavati tatkṣaṇāt //
ĀK, 1, 23, 389.2 dhameddhaṭhāgninā caiva jāyate hema śobhanam //
ĀK, 1, 23, 474.1 vibhrāmya tu dhameddevi syāccaturdaśavarṇakam /
ĀK, 1, 24, 23.1 dhamettadandhamūṣāyāṃ yāvatkhoṭo bhaviṣyati /
ĀK, 1, 24, 32.1 sattvaṃ sūtaṃ ca saṃmiśraṃ dhametsyādrasabandhanam /
ĀK, 1, 24, 43.1 naṣṭapiṣṭaṃ ca tatkuryādandhamūṣāgataṃ dhamet /
ĀK, 1, 24, 48.1 andhayitvā dhameddevi khoṭo bhavati śobhanaḥ /
ĀK, 1, 24, 60.1 dhamet khoṭo bhavecchvetakācaṭaṅkaṇayogataḥ /
ĀK, 1, 24, 120.1 bṛhatpuṭaṃ tato dattvā mūṣāyāṃ tu dhamettataḥ /
ĀK, 1, 24, 188.1 śoṣayitvā dhamet kiṃcit saṃtaptāṃ tāṃ jale kṣipet /
ĀK, 1, 25, 17.1 sarvaṃ nikṣipya mūṣāyāṃ saptavāraṃ dhameddṛḍham /
ĀK, 1, 25, 64.1 dhametprakaṭamūṣāyāṃ vaṅkanālena śodhayet /
ĀK, 1, 26, 12.1 tasminniveśya taṃ khalvaṃ pārśve bhastrikayā dhamet /
ĀK, 1, 26, 206.2 śikhitraistāṃ samāpūrya dhamedbhastrādvayena ca //
ĀK, 2, 1, 120.2 mitrapañcakasaṃyuktaṃ vaṭīkṛtya dhamed dṛḍham //
ĀK, 2, 1, 127.1 jārayettatsamāhṛtya dhamet sattvaṃ vimuñcati /
ĀK, 2, 1, 130.2 aṅgāraiḥ khadirodbhūtair dhamedbhastrādvayena vai //
ĀK, 2, 1, 136.2 prāgvanmūṣāgataṃ kṛtvā dhamettat khadirāgninā //
ĀK, 2, 1, 155.2 piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā dhamet //
ĀK, 2, 1, 229.1 sarvaṃ nikṣipya mūṣāyāṃ dhamet tīvrāgninā dṛḍham /
ĀK, 2, 1, 251.2 mūṣāyāṃ taṃ vinikṣipya ruddhvā tīvrāgninā dhamet //
ĀK, 2, 2, 36.1 sarvaṃ ca cūrṇitaṃ dadyād ruddhvā mūṣāṃ dhameddṛḍham /
ĀK, 2, 2, 38.2 nirudhya taddhamedgāḍhaṃ mūṣāyāṃ ghaṭikādvayam //
ĀK, 2, 7, 37.1 koṣṭhīyantre dhamedgāḍhamaṅgāraiḥ khadirodbhavaiḥ /
ĀK, 2, 7, 46.1 ghuṭīpañcakapañcaiva vaṅkanāle dhameddṛḍham /
ĀK, 2, 7, 49.2 dattvā dattvā trivāraṃ tadvajramūṣāgataṃ dhamet //
ĀK, 2, 7, 100.1 akṣāṅgārairdhamet kiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ /
ĀK, 2, 8, 77.1 śuddhaṃ vajraṃ matkuṇānāṃ raktairliptvā dhametpunaḥ /
ĀK, 2, 8, 79.1 ruddhvā mūṣāṃ dhamedgāḍhaṃ hayamūtre vinikṣipet /
ĀK, 2, 8, 88.2 golake nikṣiped ruddhvā mūṣāṃ tīvrānale dhamet //
ĀK, 2, 8, 93.2 tadgolake kṣiped vajraṃ ruddhvā caitāndhameddṛḍham //
ĀK, 2, 8, 95.1 taṃ vajraṃ pūrvavadgole kṛtvā ruddhvā dhamettathā /
ĀK, 2, 8, 96.1 tālakaṃ matkuṇāyoge saptavāraṃ punardhamet /
ĀK, 2, 8, 101.1 tadgole nikṣipedvajramandhamūṣāgataṃ dhamet /
ĀK, 2, 8, 106.1 vajraṃ nirudhya mūṣāṃ tu śuṣkāṃ tīvrāgninā dhamet /
ĀK, 2, 8, 186.1 anena gulikā kṛtvā koṣṭhīyantre dhameddṛḍham /
ĀK, 2, 8, 217.1 mokṣakakṣārasaṃyuktamandhamūṣāgataṃ dhamet /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 16.1 punardhamedatitarāṃ yathā kalko vilīyate /
ŚdhSaṃh, 2, 11, 60.1 kṛṣṇābhrakaṃ dhamedvahnau tataḥ kṣīre vinikṣipet /
ŚdhSaṃh, 2, 11, 81.2 tadgole nihitaṃ vajraṃ tadgolaṃ vahninā dhamet //
ŚdhSaṃh, 2, 11, 99.2 akṣāṅgārair dhamet kiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 14.1 koṭīyantrair dhamedvahnāvaṅgāre khādirodbhavaiḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 2.0 akṣāṅgārair iti bahuvacanatvenānyakāṣṭhodbhavair api dhamediti na doṣaḥ //
Bhāvaprakāśa
BhPr, 7, 3, 17.2 punardhamedatitarāṃ yathā kalko vilīyate /
BhPr, 7, 3, 210.1 kṛṣṇābhrakaṃ dhamedvahnau tataḥ kṣīre vinikṣipet /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 16.2, 3.0 dhamettato hemni dugdhakaiḥ samaiva bhāgato dadyāt dhamettato hemni gālite samaḥ hemasamaḥ kalkaḥ dīyeta tato dhamet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 16.2, 3.0 dhamettato hemni dugdhakaiḥ samaiva bhāgato dadyāt dhamettato hemni gālite samaḥ hemasamaḥ kalkaḥ dīyeta tato dhamet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 16.2, 3.0 dhamettato hemni dugdhakaiḥ samaiva bhāgato dadyāt dhamettato hemni gālite samaḥ hemasamaḥ kalkaḥ dīyeta tato dhamet //
Rasakāmadhenu
RKDh, 1, 1, 19.2 tasyāṃ niveśya taṃ khallaṃ pārśve bhastrikayā dhamet /
RKDh, 1, 1, 267.1 lohavaṃśādinālībhir dhamenmukhasamīraṇaiḥ /
RKDh, 1, 2, 13.1 paripūrṇaṃ dṛḍhāṃgārairdhamedvātena koṣṭhakam /
RKDh, 1, 2, 21.2 dhamettaṃ ca dṛḍhāṃgārairyāvatsattvaṃ patatyadhaḥ //
RKDh, 1, 2, 22.1 kadācinna dravetsattvaṃ baddhā piṇḍīṃ dhamet punaḥ /
RKDh, 1, 5, 19.1 dattvā dattvā trivāraṃ tadvajramūṣāgataṃ dhamet /
RKDh, 1, 5, 66.2 rasakābhrakatāmreṇa bhāgavṛddhaṃ dhamettataḥ //
RKDh, 1, 5, 70.4 sāmlena tāpyayogena dhametsvarṇāvaśeṣitam //
RKDh, 1, 5, 99.11 nāgastithyaṃśakaḥ sarve dhamettadardhaśeṣataḥ //
RKDh, 1, 5, 112.1 sāmlena tāpyayogena dhametsvarṇāvaśeṣitam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 5, 33.2, 3.0 atrāyaṃ vidhiḥ nāgabhasmaṭaṅkaṇacūrṇe jalena piṣṭvā tatpiṇḍena mṛtkharparaṃ paritaḥ ālavālaṃ racayitvā tanmadhye samasīsacūrṇapiṣṭaraupyaṃ nikṣipya tāvat bhastrayā dhamet yāvat sīsakṣayo na bhavediti //
RRSBoṬ zu RRS, 9, 43.2, 2.0 atra samamiti padena militabhāṇḍadvayasya ṣoḍaśāṅgulatvādi bodhyam evaṃ ca vitastipramāṇadīrghasya aṣṭāṅgulavistīrṇasya ca adhobhāṇḍasya mukhopari tāvanmānaṃ bhāṇḍāntaram adhomukhaṃ saṃsthāpya adho dṛḍhāṅgārair bhastrayā dhamet tena dhātusattvaṃ nirgacchatīti //
RRSBoṬ zu RRS, 10, 38.2, 11.0 dvārordhvabhāge aṅguṣṭhatarjanyor madhyavat vistṛtāṃ bhittiṃ sthāpayitvā tadupari tadvadvistṛtaṃ dvāramanyat vidadhyāt tataḥ iṣṭakayā dvārasandhiṃ ruddhvā ālipya ca koṣṭhīmaṅgāraiḥ paripūrya dvābhyāṃ bhastrābhyāṃ dhamet //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 43.2, 4.0 asyāṃ koṣṭhyāṃ madhya ucitāṃ dhātugarbhitāṃ vṛntākādimūṣāṃ saṃsthāpya kokilair mūṣām uparyuparibhāvena pārśvataśca sampūrya yathocitaṃ dhamet //
RRSṬīkā zu RRS, 10, 38.2, 21.0 tatastaddvāraṃ ceṣṭikayā ruddhvā prāguktavitastimitaṃ dvāraṃ ca kokilaiḥ samāpūrya dhamet //
RRSṬīkā zu RRS, 10, 38.2, 22.0 kiṃ kṛtvā ruddhvā dhamettadāha prathamaṃ śikhitrān kokilān dhmānārham abhrakādidravaṃ cordhvadvāreṇa krameṇa nikṣipet //
RRSṬīkā zu RRS, 10, 42.3, 3.0 taduparyaṅgārāṃstadupari sattvapātanagolāṃśca nikṣipya sarvāṃ koṣṭhīṃ kokilaiḥ pūrayitvaikabhastrayā dhamet //
RRSṬīkā zu RRS, 10, 46.3, 2.0 asyāṃ koṣṭhyāṃ sthāpitamūṣāmadhye siddharasādi prakṣipya saṃtatadhmānāvasare 'ntarāntarā muhuḥ kācacūrṇādi dattvā dhamet //
Rasataraṅgiṇī
RTar, 3, 27.2 āpūrya kokilaiḥ koṣṭhīṃ dravyamūṣānvitāṃ dhamet //
RTar, 3, 31.1 dravyamūṣāṃ koṣṭhikāyāṃ nidhāya bhastrayā dhamet /
Rasārṇavakalpa
RAK, 1, 119.1 tribhāgaṃ ṭaṅkaṇaṃ dattvā andhamūṣāgataṃ dhamet /
RAK, 1, 153.2 dhamenmūṣānalair baddho bhakṣaṇāya praśasyate //
RAK, 1, 186.2 dhamecca mūkamūṣāyāṃ khoṭo bhavati tatkṣaṇāt //
RAK, 1, 409.1 andhamūṣāgataṃ kṛtvā dhamettu khadirāgninā /
RAK, 1, 441.2 vahnimadhye dhamettaṃ tu dahet tīvrena vahninā //
Uḍḍāmareśvaratantra
UḍḍT, 2, 45.1 aṅgadāhena tīvreṇa dhamet taṃ naṣṭacetasam /
Yogaratnākara
YRā, Dh., 91.1 akṣāṅgārair dhamet kiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ /
YRā, Dh., 120.1 kṛṣṇābhrakaṃ dhamedvahnau tataḥ kṣīre vinikṣipet /
YRā, Dh., 346.1 dravametaiśca saṃyojya mardayitvā dhametsukham /
YRā, Dh., 400.1 kharāgninā dhamedgāḍhaṃ sattvaṃ muñcati kāṃsyavat /