Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 6, 122, 5.1 śuddhāḥ pūtā yoṣito yajñiyā imā brahmaṇāṃ hasteṣu prapṛthak sādayāmi /
AVŚ, 10, 9, 27.1 apo devīr madhumatīr ghṛtaścuto brahmaṇāṃ hasteṣu prapṛthak sādayāmi /
AVŚ, 11, 1, 27.1 śuddhāḥ pūtā yoṣito yajñiyā imā brahmaṇāṃ hasteṣu prapṛthak sādayāmi /
AVŚ, 14, 2, 49.2 vyṛddhayo yā asamṛddhayo yā asmin tā sthāṇāv adhi sādayāmi //
AVŚ, 18, 4, 67.1 śumbhantāṃ lokāḥ pitṛṣadanāḥ pitṛṣadane tvā loka ā sādayāmi //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 5, 24.0 etyottareṇa gārhapatyam upasādayati adityās tvopasthe sādayāmīti //
BaudhŚS, 1, 19, 38.0 atha pradakṣiṇam āvṛtya pratyaṅṅ ādrutya dhuri srucau vimuñcaty agner vām apannagṛhasya sadasi sādayāmi sumnāya sumninī sumne mā dhattam dhuri dhuryau pātam iti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 4, 19.0 apareṇāhavanīyaṃ paridhīnāṃ kāle 'ntarvedy anadhaḥ sādayaty adityās tvopasthe sādayāmīti //
BhārŚS, 1, 20, 6.1 apareṇāhavanīyam upasādayaty adityās tvopasthe sādayāmīti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 3, 11.0 vyūhya tṛṇāni purastād daṇḍaṃ sādayet pṛthivyāstvā nābhau sādayāmīti //
DrāhŚS, 12, 3, 14.0 apa ācamyorasi pāṇiṃ nidadhītendrasya tvā jaṭhare sādayāmīti //
Gopathabrāhmaṇa
GB, 2, 1, 2, 42.0 tad vyūhya tṛṇāni prāgdaṇḍaṃ sthaṇḍile nidadhāti pṛthivyās tvā nābhau sādayāmīti //
GB, 2, 1, 2, 48.0 indrasya tvā jaṭhare sādayāmīty abravīt //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 13, 8.2 pṛthivyāstvā nābhau sādayāmīḍāyāḥ pada iti pṛthivyāṃ pratiṣṭhāpya /
Jaiminīyabrāhmaṇa
JB, 1, 70, 7.0 tām anvārabhata āyoṣ ṭvā sadane sādayāmy avataś chāyāyāṃ samudrasya hṛdaye namaḥ samudrāya namaḥ samudrasya cakṣase mā mā yonorvāṃ hāsīr iti //
JB, 1, 70, 8.0 yad āha āyoṣ ṭvā sadane sādayāmīti yajño vā āyus tasyaitat sadanaṃ kriyate //
Jaiminīyaśrautasūtra
JaimŚS, 6, 2.0 āyoṣṭvā sadane sādayāmy avataś chāyāyāṃ samudrasya hṛdaye //
Kauśikasūtra
KauśS, 7, 5, 3.0 tvayi mahimānaṃ sādayāmīty antato yojayet //
KauśS, 8, 6, 14.2 indrasya tvā jaṭhare sādayāmi varuṇasyodare /
KauśS, 12, 2, 4.1 pṛthivyās tvā nābhau sādayāmy adityā upastha iti bhūmau pratiṣṭhāpya //
Kauṣītakibrāhmaṇa
KauṣB, 6, 9, 9.0 tad vyūhya tṛṇāni prāgdaṇḍaṃ sthaṇḍile sādayati pṛthivyās tvā nābhau sādayāmy adityā upastha iti //
KauṣB, 6, 9, 20.0 indrasya tvā jaṭhare sādayāmīti nābhim antato 'bhimṛśate //
Kāṭhakasaṃhitā
KS, 20, 10, 8.0 adityās tvā pṛṣṭhe sādayāmīti //
KS, 21, 3, 1.0 āyos tvā sadane sādayāmīti //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 2, 5.1 ayupitā yonir adityā rāsnāsīndrāṇyāḥ saṃnahanaṃ pūṣā te granthiṃ grathnātu sa te mā sthād indrasya tvā bāhubhyām udyacche bṛhaspater mūrdhnāharāmy urv antarikṣaṃ vīhy adityās tvā pṛṣṭhe sādayāmi //
MS, 1, 1, 5, 1.16 jyotir vaiśvānaram urv antarikṣaṃ vīhy adityā va upasthe sādayāmi //
MS, 1, 1, 12, 3.7 ṛṣabho 'si śākvaro vaṣaṭkārasya tvā mātrāyāṃ sādayāmi //
MS, 1, 3, 1, 2.1 agner vo 'pannagṛhasya sadasi sādayāmi /
MS, 2, 7, 15, 13.1 agneṣ ṭvā tejasā sādayāmi /
MS, 2, 7, 15, 15.1 indrasya tvaujasā sādayāmi /
MS, 2, 7, 16, 7.1 apāṃ tvā gahmant sādayāmi samudrasyodmann avataś chāyāyām /
MS, 2, 7, 18, 1.0 apāṃ tvemant sādayāmi //
MS, 2, 7, 18, 2.0 apāṃ tvodmant sādayāmi //
MS, 2, 7, 18, 3.0 apāṃ tvāyane sādayāmi //
MS, 2, 7, 18, 4.0 apāṃ tvā jyotiṣi sādayāmi //
MS, 2, 7, 18, 5.0 apāṃ tvā bhasmani sādayāmi //
MS, 2, 7, 18, 6.0 samudre tvā sadane sādayāmi //
MS, 2, 7, 18, 7.0 arṇave tvā sadane sādayāmi //
MS, 2, 7, 18, 8.0 salile tvā sadane sādayāmi //
MS, 2, 7, 18, 9.0 apāṃ tvā kṣaye sādayāmi //
MS, 2, 7, 18, 10.0 apāṃ tvā sadhriṣu sādayāmi //
MS, 2, 7, 18, 11.0 apāṃ tvā sadane sādayāmi //
MS, 2, 7, 18, 12.0 apāṃ tvā sadhasthe sādayāmi //
MS, 2, 7, 18, 13.0 apāṃ tvā yonau sādayāmi //
MS, 2, 7, 18, 14.0 apāṃ tvā purīṣe sādayāmi //
MS, 2, 7, 18, 15.0 apāṃ tvā pāthasi sādayāmi //
MS, 2, 7, 18, 16.0 gāyatreṇa tvā chandasā sādayāmi //
MS, 2, 7, 18, 17.0 traiṣṭubhena tvā chandasā sādayāmi //
MS, 2, 7, 18, 18.0 jāgatena tvā chandasā sādayāmi //
MS, 2, 7, 18, 19.0 ānuṣṭubhena tvā chandasā sādayāmi //
MS, 2, 7, 18, 20.0 pāṅktena tvā chandasā sādayāmi //
MS, 2, 8, 1, 14.1 adityās tvā pṛṣṭhe sādayāmi //
MS, 2, 8, 11, 1.0 prācyā tvā diśā sādayāmi //
MS, 2, 8, 11, 4.0 dakṣiṇayā tvā diśā sādayāmi //
MS, 2, 8, 11, 7.0 pratīcyā tvā diśā sādayāmi //
MS, 2, 8, 11, 10.0 udīcyā tvā diśā sādayāmi //
MS, 2, 8, 11, 13.0 ūrdhvayā tvā diśā sādayāmi //
MS, 2, 8, 14, 2.1 āyoṣ ṭvā sadane sādayāmi samudrasyodmann avataś chāyāyām /
MS, 2, 13, 4, 1.0 ṛcā tvā chandasā sādayāmi //
MS, 2, 13, 4, 2.0 vaṣaṭkāreṇa tvā chandasā sādayāmi //
MS, 2, 13, 4, 3.0 hiṃkāreṇa tvā chandasā sādayāmi //
MS, 2, 13, 4, 4.0 prastāvena tvā chandasā sādayāmi //
MS, 2, 13, 4, 5.0 udgīthena tvā chandasā sādayāmi //
MS, 2, 13, 4, 6.0 pratihāreṇa tvā chandasā sādayāmi //
MS, 2, 13, 4, 7.0 stutena tvā chandasā sādayāmi //
MS, 2, 13, 4, 8.0 nidhanena tvā chandasā sādayāmi //
MS, 2, 13, 18, 6.0 ojodāṃ tvaujasi sādayāmi //
MS, 2, 13, 18, 7.0 payodāṃ tvā payasi sādayāmi //
MS, 2, 13, 18, 8.0 tejodāṃ tvā tejasi sādayāmi //
MS, 2, 13, 18, 9.0 yaśodāṃ tvā yaśasi sādayāmi //
MS, 2, 13, 18, 10.0 varcodāṃ tvā varcasi sādayāmi //
MS, 2, 13, 18, 11.0 pṛthivyās tvā draviṇe sādayāmi //
MS, 2, 13, 18, 12.0 antarikṣasya tvā draviṇe sādayāmi //
MS, 2, 13, 18, 13.0 divas tvā draviṇe sādayāmi //
MS, 2, 13, 18, 14.0 diśāṃ tvā draviṇe sādayāmi //
MS, 2, 13, 18, 15.0 draviṇodāṃ tvā draviṇe sādayāmi //
MS, 2, 13, 19, 1.0 jyotiṣmatīṃ tvā sādayāmi //
MS, 2, 13, 19, 2.0 jyotiṣkṛtaṃ tvā sādayāmi //
MS, 2, 13, 19, 3.0 jyotirvidaṃ tvā sādayāmi //
MS, 2, 13, 19, 4.0 ūrdhvajyotiṣaṃ tvā sādayāmi //
MS, 2, 13, 19, 5.0 bṛhajjyotiṣaṃ tvā sādayāmi //
MS, 2, 13, 19, 6.0 viśvajyotiṣaṃ tvā sādayāmi //
MS, 2, 13, 19, 7.0 ajasrāṃ tvā sādayāmi //
MS, 2, 13, 19, 8.0 bhāsvatīṃ tvā sādayāmi //
MS, 2, 13, 19, 9.0 dīpyamānāṃ tvā sādayāmi //
MS, 2, 13, 19, 10.0 rocamānāṃ tvā sādayāmi //
MS, 2, 13, 19, 11.0 jvalantīṃ tvā sādayāmi //
MS, 2, 13, 19, 12.0 malmalābhavantīṃ tvā sādayāmi //
MS, 2, 13, 19, 13.0 jāgratīṃ tvā sādayāmi //
MS, 2, 13, 19, 14.0 bodhayantīṃ tvā sādayāmi //
MS, 3, 16, 2, 6.2 uṣāsā vāṃ suhiraṇye suśilpe ṛtasya yonā iha sādayāmi //
Pañcaviṃśabrāhmaṇa
PB, 6, 4, 3.0 tām anvārabhata āyoṣ ṭvā sadane sādayāmy avataś chāyāyāṃ samudrasya hṛdaya iti //
Taittirīyasaṃhitā
TS, 1, 1, 4, 2.9 adityās tvopasthe sādayāmi /
TS, 1, 3, 12, 1.2 agner vo 'pannagṛhasya sadasi sādayāmi sumnāya sumninīḥ sumne mā dhatta /
TS, 4, 4, 3, 3.2 āyos tvā sadane sādayāmy avataś chāyāyāṃ namaḥ samudrāya namaḥ samudrasya cakṣase /
TS, 5, 1, 11, 6.2 uṣāsā vāṃ suhiraṇye suśilpe ṛtasya yonāv iha sādayāmi //
TS, 5, 3, 11, 21.0 pṛthivyās tvā draviṇe sādayāmīty āha //
TS, 5, 5, 8, 20.0 prācyā tvā diśā sādayāmi //
TS, 5, 5, 8, 22.0 dakṣiṇayā tvā diśā sādayāmi //
TS, 5, 5, 8, 24.0 pratīcyā tvā diśā sādayāmi //
TS, 5, 5, 8, 26.0 udīcyā tvā diśā sādayāmi //
TS, 5, 5, 8, 28.0 ūrdhvayā tvā diśā sādayāmi //
TS, 6, 4, 5, 62.0 yady abhicared amuṣya tvā prāṇe sādayāmīti sādayet //
Taittirīyāraṇyaka
TĀ, 5, 8, 7.4 amuṣya tvā prāṇe sādayāmy amunā saha nirarthaṃ gaccheti brūyād yaṃ dviṣyāt /
Vaikhānasaśrautasūtra
VaikhŚS, 3, 4, 17.0 devaṃgamam asīty abhimantryādityās tvā pṛṣṭhe sādayāmīti gārhapatyadeśa uparīva nidadhāti //
Vaitānasūtra
VaitS, 1, 3, 10.1 tad vyuhya tṛṇāni prāgdaṇḍaṃ sthaṇḍile nidadhāti pṛthivyās tvā nābhau sādayāmīti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 11.5 pṛthivyās tvā nābhau sādayāmy adityā upasthe 'gne havyaṃ rakṣa //
VSM, 6, 24.1 agner vo 'pannagṛhasya sadasi sādayāmi /
VSM, 13, 13.3 agneṣṭvā tejasā sādayāmi //
VSM, 13, 14.3 indrasya tvaujasā sādayāmi //
VSM, 13, 53.1 apāṃ tvemant sādayāmi /
VSM, 13, 53.2 apāṃ tvodmant sādayāmi /
VSM, 13, 53.3 apāṃ tvā bhasmant sādayāmi /
VSM, 13, 53.4 apāṃ tvā jyotiṣi sādayāmi /
VSM, 13, 53.5 apāṃ tvāyane sādayāmi /
VSM, 13, 53.6 arṇave tvā sadane sādayāmi /
VSM, 13, 53.7 samudre tvā sadane sādayāmi /
VSM, 13, 53.8 sarire tvā sadane sādayāmi /
VSM, 13, 53.9 apāṃ tvā kṣaye sādayāmi /
VSM, 13, 53.10 apāṃ tvā sadhiṣi sādayāmi /
VSM, 13, 53.11 apāṃ tvā sadane sādayāmi /
VSM, 13, 53.12 apāṃ tvā sadhasthe sādayāmi /
VSM, 13, 53.13 apāṃ tvā yonau sādayāmi /
VSM, 13, 53.14 apāṃ tvā purīṣe sādayāmi /
VSM, 13, 53.15 apāṃ tvā pāthasi sādayāmi /
VSM, 13, 53.16 gāyatreṇa tvā chandasā sādayāmi /
VSM, 13, 53.17 traiṣṭubhena tvā chandasā sādayāmi /
VSM, 13, 53.18 jāgatena tvā chandasā sādayāmi /
VSM, 13, 53.19 ānuṣṭubhena tvā chandasā sādayāmi /
VSM, 13, 53.20 pāṅktena tvā chandasā sādayāmi //
VSM, 14, 5.1 adityās tvā pṛṣṭhe sādayāmy antarikṣasya dhartrīṃ viṣṭambhanīṃ diśāmadhipatnīṃ bhuvanānām ūrmir drapso apām asi viśvakarmā ta ṛṣiḥ /
Vārāhagṛhyasūtra
VārGS, 11, 16.0 sāvitreṇobhayato viṣṭaraṃ madhuparkaṃ pratigṛhya adityās tvā pṛṣṭhe sādayāmīti bhūmau pratiṣṭhāpyāvasāyya suparṇasya tvā garutmataś cakṣuṣāvekṣa ityavekṣya namo rudrāya pātrasada iti prādeśena pratidiśaṃ vyuddiśyāṅguṣṭhenopamadhyamayā ca madhu vātā ṛtāyata iti tisṛbhiḥ saṃsṛjati //
Vārāhaśrautasūtra
VārŚS, 1, 1, 5, 17.1 pratīkṣya sāvitreṇa pratigṛhyādityās tvā pṛṣṭhe sādayāmīti bhūmau pratiṣṭhāpya suparṇasya tvā garutmataś cakṣuṣāvekṣa ity avekṣyāṅguṣṭhenopamadhyamayā ca prāśnāty anupaspṛśan dantān agneṣ ṭvāsyena prāśnāmīti /
VārŚS, 1, 2, 1, 29.1 adityās tvā pṛṣṭhe sādayāmīti paścād āhavanīyasya paridhideśe 'nadhaḥ sādayitvā devaṃgamam ity upari nidadhāti //
VārŚS, 1, 2, 4, 36.2 adityāstvopasthe sādayāmīti paścād gārhapatyasya sādayati //
VārŚS, 1, 3, 6, 22.1 agner vo 'pannagṛhasya sadasi sādayāmīti havirdhānaṃ ca kastambhadeśe srucau sādayati //
VārŚS, 2, 1, 6, 36.0 kūrmaṃ kacchapaṃ matsyaṃ dadhnā madhunā ghṛtena madhu vātā ṛtāyata iti tisṛbhiḥ samājyāpāṃ tvā gahmant sādayāmīty abhimantrya mahī dyaur iti purastāt pratyañcaṃ sādayati //
VārŚS, 2, 1, 7, 16.1 apāṃ tvemant sādayāmīti pañcadaśāpasyāḥ pañca pañcābhita upadadhāti //
VārŚS, 2, 1, 8, 2.1 prācyā tvā diśā sādayāmīti pañcātmeṣṭakā ekaikāṃ lokeṣu //
VārŚS, 2, 2, 1, 27.1 tapo yonir ity aṣṭau ṛcā tvā chandasā sādayāmīti ca //
Āpastambaśrautasūtra
ĀpŚS, 6, 2, 1.2 pṛthivyās tvā mūrdhan sādayāmi yajñiye loke /
ĀpŚS, 16, 22, 5.1 api vāgnes tvā tejasā sādayāmīty ājyasya pūrṇāṃ kārṣmaryamayīṃ dakṣiṇena puruṣam /
ĀpŚS, 16, 22, 5.2 indrasya tvaujasā sādayāmīti dadhnaḥ pūrṇām audumbarīm uttareṇa puruṣam //
ĀpŚS, 16, 28, 4.2 apāṃ tvemant sādayāmīti pañca purastāt pratīcīḥ /
ĀpŚS, 16, 28, 4.4 apāṃ tvā sadane sādayāmīti pañca paścāt prācīḥ /
ĀpŚS, 16, 30, 1.3 viśveṣu tvā pārthiveṣu sādayāmi /
ĀpŚS, 16, 30, 1.4 viśveṣu tvāntarikṣeṣu sādayāmi /
ĀpŚS, 16, 30, 1.5 viśveṣu tvā divyeṣu sādayāmi /
ĀpŚS, 16, 30, 1.6 viśveṣu tvā deveṣu sādayāmi /
ĀpŚS, 16, 30, 1.7 viśvāsu tvāpsu sādayāmi /
ĀpŚS, 16, 30, 1.8 viśvāsu tvauṣadhīṣu sādayāmi /
ĀpŚS, 16, 30, 1.9 viśveṣu tvā vanaspatiṣu sādayāmi /
ĀpŚS, 16, 30, 1.10 viśvāsu tvā dikṣu sādayāmi /
ĀpŚS, 16, 30, 1.13 sapatnahanaṃ tvā vajraṃ sādayāmi /
ĀpŚS, 16, 30, 1.14 abhimātihanaṃ tvā vajraṃ sādayāmi /
ĀpŚS, 16, 30, 1.15 arātihanaṃ tvā vajraṃ sādayāmi /
ĀpŚS, 16, 30, 1.16 yātuhanaṃ tvā vajraṃ sādayāmi /
ĀpŚS, 16, 30, 1.17 piśācahanaṃ tvā vajraṃ sādayāmi /
ĀpŚS, 16, 30, 1.18 rakṣohaṇaṃ tvā vajraṃ sādayāmi /
ĀpŚS, 16, 30, 1.19 śatruhaṇam amitrahaṇaṃ bhrātṛvyahaṇam asurahaṇaṃ tvendraṃ vajraṃ sādayāmi /
ĀpŚS, 16, 32, 5.1 artheta sthādhvagato 'gnir vas tejiṣṭhena tejasā devatābhir gṛhṇāmīti kumbhaṃ kumbhīṃ cādbhiḥ pūrayitvā śarma ca stha varma ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmīti purastād anusītam upadhāya jyotiṣe vām iti hiraṇyaśalkau pratyasyati //
ĀpŚS, 16, 33, 1.1 ṛtaṃ ca stha satyaṃ ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmi /
ĀpŚS, 16, 33, 1.4 sapatnaghnīś ca sthābhimātighnīś ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmi /
ĀpŚS, 16, 33, 1.7 rakṣoghnīś ca sthārātighnīś ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmi /
ĀpŚS, 16, 33, 1.10 vasu ca stha vāmaṃ ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmi /
ĀpŚS, 16, 33, 1.13 bhūtaṃ ca stha bhavyaṃ ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmi /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 23.2 gārhapatye tasya pātrāṇi saṃsādayanti jaghaneno tarhi gārhapatyaṃ sādayed yasyāhavanīye havīṃṣi śrapayanty āhavanīye tasya pātrāṇi saṃsādayanti jaghaneno tarhyāhavanīyaṃ sādayet pṛthivyāstvā nābhau sādayāmīti madhyaṃ vai nābhir madhyamabhayaṃ tasmādāha pṛthivyāstvā nābhau sādayāmīty adityā upastha ity upastha ivainadabhārṣuriti vā āhur yat suguptaṃ gopāyanti tasmādāhādityā upastha ity agne havyaṃ rakṣeti tadagnaye caivaitaddhaviḥ paridadāti guptyā asyai ca pṛthivyai tasmādāhāgne havyaṃ rakṣeti //
ŚBM, 1, 1, 2, 23.2 gārhapatye tasya pātrāṇi saṃsādayanti jaghaneno tarhi gārhapatyaṃ sādayed yasyāhavanīye havīṃṣi śrapayanty āhavanīye tasya pātrāṇi saṃsādayanti jaghaneno tarhyāhavanīyaṃ sādayet pṛthivyāstvā nābhau sādayāmīti madhyaṃ vai nābhir madhyamabhayaṃ tasmādāha pṛthivyāstvā nābhau sādayāmīty adityā upastha ity upastha ivainadabhārṣuriti vā āhur yat suguptaṃ gopāyanti tasmādāhādityā upastha ity agne havyaṃ rakṣeti tadagnaye caivaitaddhaviḥ paridadāti guptyā asyai ca pṛthivyai tasmādāhāgne havyaṃ rakṣeti //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 7, 6.0 pṛthivyāstvā nābhau sādayāmy adityā upastha iti prāgdaṇḍaṃ sthaṇḍile nidhāya //
ŚāṅkhŚS, 4, 7, 14.0 indrasya tvā jaṭhare sādayāmīti nābhim //