Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Suśrutasaṃhitā
Dhanvantarinighaṇṭu
Kaṭhāraṇyaka

Atharvaveda (Śaunaka)
AVŚ, 9, 6, 20.1 upa harati havīṃṣy ā sādayati //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 26.0 etyottareṇa gārhapatyam anadhaḥ sādayati devaṃgamam asi iti //
BaudhŚS, 1, 11, 31.0 dakṣiṇenādhvaryus tā sphya upaninīya sphyasya vartman sādayati //
BaudhŚS, 1, 13, 17.0 antarvedy udīcīnāgre vidhṛtī tiraścī sādayati viśo yantre stheti //
BaudhŚS, 1, 14, 18.0 athainaṃ sruvam agreṇa srucaḥ paryāhṛtya dakṣiṇena juhūṃ prastare sādayati syono me sīda suṣadaḥ pṛthivyām prathayi prajayā paśubhiḥ suvarge loke divi sīda pṛthivyām antarikṣe 'ham uttaro bhūyāsam adhare mat sapatnā iti //
BaudhŚS, 4, 4, 6.0 vidhṛtī tiraścī sādayati //
BaudhŚS, 16, 7, 6.0 yad idaṃ kiṃ ca tad iti manasā parimṛjya sādayati eṣa te yoniḥ prajāpataye tveti //
BaudhŚS, 16, 18, 2.0 parimṛjya sādayaty eṣa te yoniḥ sūryāya tvā bhrājasvata iti //
BaudhŚS, 16, 18, 17.0 parimṛjya sādayaty eṣa te yoniḥ prajāpataye tveti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 4, 19.0 apareṇāhavanīyaṃ paridhīnāṃ kāle 'ntarvedy anadhaḥ sādayaty adityās tvopasthe sādayāmīti //
BhārŚS, 1, 15, 2.1 apidhāyānadhaḥ sādayati viṣṇo havyaṃ rakṣasveti //
BhārŚS, 1, 18, 8.1 uttareṇāhavanīyaṃ praṇītāḥ sādayati ko vo yunakti sa vo yunaktv iti //
BhārŚS, 7, 18, 7.1 ājyena paśuṃ sāṃnāyyavad abhighārya tathodvāsyāntareṇa cātvālotkarāvantareṇa yūpaṃ cāhavanīyaṃ ca paśum atyāhṛtya dakṣiṇasyāṃ vediśroṇyāṃ pañcahotrā sādayati //
BhārŚS, 7, 22, 7.0 sarvāḥ kastambhyāṃ sādayati //
Gopathabrāhmaṇa
GB, 2, 1, 1, 4.0 tamevaitat pūrvaṃ sādayati //
GB, 2, 4, 8, 10.0 svasyām evainaṃ tad yonyāṃ sādayati //
GB, 2, 4, 9, 25.0 svasyām evainaṃ tad yonyāṃ sādayati //
Jaiminīyabrāhmaṇa
JB, 1, 73, 15.0 taṃ pavayitvā paścād akṣaṃ sādayati bārhaspatyam asi vānaspatyaṃ prajāpater mūrdhātyāyupātram iti //
Jaiminīyaśrautasūtra
JaimŚS, 8, 21.0 taṃ pavayitvā paścād akṣaṃ sādayati //
JaimŚS, 20, 13.0 tam avekṣya dakṣiṇenaudumbarīṃ paryāhṛtya jaghanārdhe sadasaḥ sādayati //
Kauṣītakibrāhmaṇa
KauṣB, 6, 7, 10.0 tam evaitat pūrvaṃ sādayaty ariṣṭaṃ yajñaṃ tanutād iti //
KauṣB, 6, 9, 9.0 tad vyūhya tṛṇāni prāgdaṇḍaṃ sthaṇḍile sādayati pṛthivyās tvā nābhau sādayāmy adityā upastha iti //
Kāṭhakasaṃhitā
KS, 19, 11, 72.0 āsandyāṃ sādayati //
KS, 19, 11, 74.0 tasmād āsandyāṃ sādayati //
KS, 19, 11, 76.0 upari sādayati garbhāṇāṃ dhṛtyā aprapādāya //
KS, 20, 10, 30.0 anuparihāraṃ sādayati //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 4, 46.0 āyur me yaccheti sādayati //
MS, 1, 8, 4, 48.0 varco me yaccheti sādayati //
MS, 1, 8, 8, 13.2 iti suṣadaivainaṃ sādayati //
MS, 3, 2, 10, 1.0 trivṛdvatīṃ purastāt sādayati //
MS, 3, 2, 10, 14.0 trivṛdvatīṃ purastāt sādayati //
MS, 3, 2, 10, 17.0 pañcadaśavatīṃ dakṣiṇataḥ sādayati //
MS, 3, 2, 10, 38.0 purastāt sādayati //
MS, 3, 2, 10, 44.0 varco draviṇam iti dakṣiṇataḥ sādayati //
MS, 3, 2, 10, 52.0 purīṣavatīṃ madhyataḥ sādayati //
Taittirīyasaṃhitā
TS, 5, 2, 1, 5.7 catasṛbhiḥ sādayati /
TS, 5, 3, 1, 28.1 anuparihāraṃ sādayati //
TS, 5, 3, 10, 4.0 anuparihāraṃ sādayati //
TS, 5, 3, 10, 25.0 anuparihāraṃ sādayati //
TS, 5, 4, 7, 28.0 tisṛbhiḥ sādayati //
TS, 6, 1, 11, 15.0 vāruṇyarcā sādayati //
TS, 6, 4, 2, 46.0 triḥ sādayati //
TS, 6, 4, 5, 64.0 prāṇam evāsya sādayati //
TS, 6, 4, 9, 40.0 ariktāni pātrāṇi sādayati //
TS, 6, 4, 9, 43.0 yad ariktāni pātrāṇi sādayati kriyamāṇam eva tad yajñasya śaye rakṣasām ananvavacārāya //
TS, 6, 4, 9, 44.0 dakṣiṇasya havirdhānasyottarasyāṃ vartanyāṃ sādayati //
TS, 6, 5, 6, 52.0 na sādayati //
TS, 6, 5, 7, 3.0 na sādayati //
TS, 6, 5, 8, 42.0 na sādayati //
TS, 6, 5, 10, 25.0 yat sādayati yathā vasyasa upanidhāyāpakrāmati tādṛg eva tat //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 4, 16.0 urv antarikṣam anvihīti pratyetyādityāḥ sada ity apareṇāhavanīyam andhaḥ sādayati //
VaikhŚS, 10, 16, 10.0 saṃsrāveṇābhihutvā srucāv anyatra sādayati //
VaikhŚS, 10, 20, 5.0 vaṣaṭkṛte vanaspativaddhutvā pratyākramya yathāyatanaṃ srucau sādayati //
Vārāhagṛhyasūtra
VārGS, 1, 8.0 adbhiḥ prokṣyāgniṃ sādayati //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 76.1 agniṃ sādayiṣyann uddhatya lakṣaṇam adbhir avokṣya sādayati //
VārŚS, 1, 2, 1, 17.1 prathamalūnaṃ saṃnakhaṃ prastaraṃ kṛtvā pṛthivyāḥ saṃpṛcaḥ pāhīti tṛṇam antardhāya sādayati //
VārŚS, 1, 2, 4, 10.1 uttarata āhavanīyasya sphyenoddhatya sādayati ko vo yunakti sa vo yunaktu /
VārŚS, 1, 2, 4, 36.2 adityāstvopasthe sādayāmīti paścād gārhapatyasya sādayati //
VārŚS, 1, 3, 2, 7.1 prokṣaṇīr abhyutpūrya sphyāgre 'pa upaninīyodañcaṃ sphyam avakṛṣya sphyasya vartman sādayati //
VārŚS, 1, 3, 2, 29.1 agneṣ ṭe haro mā vinaid ity āhavanīye 'dhiśrityottarataḥ prokṣaṇīnāṃ sphyasya vartman sādayati //
VārŚS, 1, 3, 3, 17.1 vidhṛtyoḥ prastaraṃ sādayati dakṣiṇārdhe barhiṣaḥ vasūnāṃ rudrāṇām iti //
VārŚS, 1, 3, 3, 21.1 asaṃspṛṣṭāḥ sādayaty anūcīḥ //
VārŚS, 1, 3, 3, 22.1 ṛṣabho 'sīti dakṣiṇato juhvāḥ pūrṇasruvaṃ sādayati //
VārŚS, 1, 3, 3, 30.1 paścātsrucāṃ pratyagdaṇḍāṃ pātrīm āsādayaty agreṇa srucaḥ kumbhyau saṃdhāya dakṣiṇasyāṃ vediśroṇyāṃ śṛtam uttarasyāṃ dadhyagreṇa sruco vedaṃ sādayati //
VārŚS, 1, 3, 4, 14.1 dhruvām abhighāryāyatane srucau sādayati //
VārŚS, 1, 3, 4, 35.1 āyatane srucau sādayati //
VārŚS, 1, 3, 5, 2.1 anupastṛṇann abhighāryāgreṇottaraṃ vedyaṃsam apa upaninīya vyūhyauṣadhīḥ sādayati //
VārŚS, 1, 3, 5, 3.1 sarveṣāṃ haviṣāṃ dvir dvir iḍāṃ samavadāya sādayati //
VārŚS, 1, 3, 5, 13.1 vedena brahmabhāgayajamānabhāgāv agreṇāhavanīyaṃ parihṛtya dakṣiṇataḥ prāśitraharaṇe 'ntarvedi brahmabhāgaṃ sādayaty aparaṃ bahirvedi yajamānabhāgam //
VārŚS, 1, 3, 5, 19.1 samidhy aparam aparam iṣṭvottamenetarāv anusaṃbhidyāyatane srucau sādayati //
VārŚS, 1, 3, 6, 22.1 agner vo 'pannagṛhasya sadasi sādayāmīti havirdhānaṃ ca kastambhadeśe srucau sādayati //
VārŚS, 1, 5, 2, 26.1 paśūn me yacchety abhihṛtya sādayati //
VārŚS, 1, 5, 2, 32.1 āyur me yaccheti paścād āhavanīyasya darbheṣu sādayati //
VārŚS, 1, 5, 2, 36.1 varco me yaccheti sādayati //
VārŚS, 1, 5, 2, 41.1 tena dharmeṇonmṛjyāvamṛjya vā prajāṃ me yaccheti sādayati //
VārŚS, 1, 6, 2, 4.4 iti saṃbhāreṣv adhvaryur agniṃ sādayati //
VārŚS, 1, 6, 4, 23.1 āyatane srucau sādayati //
VārŚS, 1, 6, 4, 32.1 śāmitralakṣaṇe 'gniṃ sādayati //
VārŚS, 1, 6, 6, 12.1 saṃpātenābhihutyāyatane srucau sādayati //
VārŚS, 1, 7, 4, 6.1 ekolmukaṃ madhye vedyāḥ sādayati //
VārŚS, 2, 1, 1, 31.1 darbheṣu sādayati //
VārŚS, 2, 1, 6, 12.0 adhastān nābhipuṣkaraparṇe rukmaṃ brahma jajñānam iti paścāt pāśam adhastān nirbādhaṃ sādayati //
VārŚS, 2, 1, 6, 16.0 ayam agniḥ sahasriṇa iti srucaṃ kārṣmaryamayīṃ ghṛtasya pūrṇāṃ dakṣiṇataḥ sādayati bhuvo yajñasyeti dadhna audumbarīm uttarataḥ //
VārŚS, 2, 1, 6, 17.0 tejo 'sīti hiraṇyeṣṭakāṃ śarkarāṃ svayamātṛṇṇām aśvenopaghrāpya bhūr bhuvaḥ svar ity abhimantrya dhruvāsi dharuṇeti cāviduṣā saha brāhmaṇena prajāpatiṣ ṭvā sādayatv iti puruṣe sādayati //
VārŚS, 2, 1, 6, 36.0 kūrmaṃ kacchapaṃ matsyaṃ dadhnā madhunā ghṛtena madhu vātā ṛtāyata iti tisṛbhiḥ samājyāpāṃ tvā gahmant sādayāmīty abhimantrya mahī dyaur iti purastāt pratyañcaṃ sādayati //
VārŚS, 2, 1, 7, 4.1 pṛthivi pṛthivyāṃ sīdeti sādayaty uttarataḥ purastāt svayamātṛṇṇāyā yāvaty ulūkhalam //
VārŚS, 2, 2, 1, 8.2 antarikṣaṃ yaccheti sādayati //
VārŚS, 2, 2, 1, 11.1 jyotir asi jyotir me yaccheti hiraṇyeṣṭakāṃ rājñy asi prācī dig iti pañca diśyā lokeṣūpadhāya retaḥsicaṃ retaḥsicau vā viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe jyotiṣmatīm iti viśvajyotiṣam aparājitā nāmāsīti maṇḍalāṃ sādayati //
VārŚS, 3, 1, 1, 18.0 puro 'kṣam adhvaryuḥ somagrahān sādayati paścādakṣaṃ pratiprasthātā suropayāmān //
VārŚS, 3, 2, 7, 23.1 eṣa te yonir amuṣmai tvety āyatane yathāsthānaṃ sādayati //
VārŚS, 3, 2, 7, 58.1 na mūrdhani sādayati //
VārŚS, 3, 2, 7, 65.1 eṣa te yonis tejase tveti prathamaṃ sādayati vīryāya tveti dvitīyaṃ balāya tveti tṛtīyam //
VārŚS, 3, 2, 7, 67.1 eṣa te yonir modāya tveti prathamaṃ sādayaty ānandāya tveti dvitīyaṃ mahase tveti tṛtīyam //
VārŚS, 3, 3, 2, 27.0 anādhṛṣṭāḥ sīdatety antarā hotur dhiṣṇyaṃ brāhmaṇācchaṃsinaś ca sādayati //
Āpastambaśrautasūtra
ĀpŚS, 6, 8, 11.1 upa preta saṃyatadhvaṃ māntargāta bhāginaṃ bhāgadheyāt saptarṣīṇāṃ sukṛtāṃ yatra lokas tatremaṃ yajñaṃ yajamānaṃ ca dhehy upa pratnam upa bhūr bhuvaḥ suvar āyur me yacchety apareṇāhavanīyaṃ darbheṣu sādayati //
ĀpŚS, 7, 9, 4.0 sādanakāla ājyāni sādayati //
ĀpŚS, 7, 25, 18.0 vaṣaṭkṛte hutvā pratyākramyāyatane srucau sādayati //
ĀpŚS, 16, 10, 17.1 sīda tvaṃ mātur asyā upastha iti tasyāṃ catasṛbhir ukhyaṃ sādayati //
ĀpŚS, 16, 10, 18.1 śarkarāyāṃ vā tisṛbhiḥ sādayati /
ĀpŚS, 16, 24, 11.1 avakāsu sādayatīty eke //
ĀpŚS, 18, 2, 9.1 puro 'kṣaṃ somagrahān sādayati /
ĀpŚS, 19, 2, 12.1 sarvāñchyenapattreṇa parimṛjyaiṣa te yonir iti yathādevataṃ yathāyatanaṃ sādayati //
ĀpŚS, 19, 7, 4.1 upayāmagṛhīto 'sy āśvinaṃ tejo 'śvibhyāṃ tvā juṣṭaṃ gṛhṇāmīti gṛhītvā pavitreṇa parimṛjyaiṣa te yonir modāya tveti sādayati //
ĀpŚS, 19, 7, 5.1 upayāmagṛhīto 'si sārasvataṃ vīryaṃ sarasvatyai tvā juṣṭaṃ gṛhṇāmīti gṛhītvā pavitreṇa parimṛjyaiṣa te yonir ānandāya tveti sādayati //
ĀpŚS, 19, 7, 6.1 upayāmagṛhīto 'sy aindraṃ balam indrāya tvā sutrāmṇe juṣṭaṃ gṛhṇāmīti gṛhītvā pavitreṇa parimṛjyaiṣa te yonir mahase tveti sādayati //
ĀpŚS, 19, 24, 3.0 yat khādira ājyaṃ tad agreṇāhavanīyaṃ paryāhṛtya dakṣiṇasyāṃ vediśroṇyāṃ sādayati //
ĀpŚS, 20, 13, 3.1 sūryas te mahimeti pūrvaṃ sādayati /
ĀpŚS, 20, 18, 15.1 śṛtāsu vapāsūttarata upariṣṭād agner vetasaśākhāyām aśvatūparagomṛgāṇāṃ vapāḥ sādayati //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 18.1 tā utsicyottareṇa gārhapatyaṃ sādayati /
ŚBM, 1, 1, 1, 19.1 sa yadgārhapatye sādayati /
ŚBM, 1, 1, 1, 19.2 gṛhā vai gārhapatyo gṛhā vai pratiṣṭhā tad gṛheṣvevaitat pratiṣṭhāyām pratitiṣṭhati tatho hainameṣa vajro na hinasti tasmādgārhapatye sādayati //
ŚBM, 1, 3, 4, 15.1 sa vā upari juhūṃ sādayati /
ŚBM, 1, 3, 4, 15.2 adha itarāḥ srucaḥ kṣatraṃ vai juhūr viśa itarāḥ srucaḥ kṣatram evaitad viśa uttaraṃ karoti tasmāduparyāsīnaṃ kṣatriyamadhastādimāḥ prajā upāsate tasmād upari juhūṃ sādayatyadha itarāḥ srucaḥ //
ŚBM, 3, 7, 4, 9.2 prāṇo vātam apipadyate tat prāpnuhi yat te prāṇo vātam apipadyātā ityevaitad āha samaṅgāni yajatrair ity aṅgair vā asya yajante tat prāpnuhi yat te 'ṅgair yajāntā ity evaitad āha sa yajñapatirāśiṣeti yajamānasya vā etenāśiṣamāśāste tat prāpnuhi yat tvayā yajamānāyāśiṣam āśāsāntā ityevaitad āha sādayati srucāvatha pravarāyāśrāvayati so 'sāveva bandhuḥ //
ŚBM, 3, 8, 1, 5.2 tāvagre juhvā aktvā paśor lalāṭam upaspṛśati ghṛtenāktau paśūṃs trāyethāmiti vajro vai yūpaśakalo vajraḥ śāso vajra ājyaṃ tamevaitatkṛtsnaṃ vajraṃ saṃbhṛtya tam asyābhigoptāraṃ karoti nedenaṃ nāṣṭrā rakṣāṃsi hinasanniti punar yūpaśakalam avagūhaty eṣā te prajñātāśrir astv ity āha śāsam prayacchant sādayati srucau //
ŚBM, 4, 1, 3, 19.2 indravāyū ime sutā upa prayobhirāgatam indavo vāmuśanti hi upayāmagṛhīto 'si vāyava indravāyubhyāṃ tvaiṣa te yoniḥ sajoṣobhyāṃ tveti sādayati sa yadāha sajoṣobhyāṃ tveti yo vai vāyuḥ sa indro ya indraḥ sa vāyus tasmādāhaiṣa te yoniḥ sajoṣobhyāṃ tveti //
ŚBM, 4, 5, 9, 3.1 taṃ gṛhītvā na sādayati /
ŚBM, 4, 5, 9, 3.7 atha yadā grahān gṛhṇāty atha yatraivaitasya kālas tad enaṃ hiṃkṛtya sādayati /
ŚBM, 4, 5, 9, 5.1 taṃ gṛhītvā na sādayati /
ŚBM, 4, 5, 9, 5.7 atha yadā grahān gṛhṇāty atha yatraivaitasya kālas tad enaṃ sādayati //
ŚBM, 4, 5, 9, 7.1 taṃ gṛhītvā na sādayati /
ŚBM, 4, 5, 9, 7.7 atha yadā grahān gṛhṇāty atha yatraivaitasya kālas tad enaṃ sādayati /
ŚBM, 4, 5, 9, 9.1 taṃ gṛhītvā na sādayati /
ŚBM, 4, 5, 9, 9.7 atha yadā grahān gṛhṇāty atha yatraivaitasya kālas tad enaṃ hiṃkṛtya sādayati //
ŚBM, 5, 1, 2, 4.2 dhruvasadaṃ tvā nṛṣadam manaḥsadam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣāṃ vai lokānāmayameva dhruva iyam pṛthivīmam evaitena lokamujjayati //
ŚBM, 5, 1, 2, 5.1 apsuṣadam tvā ghṛtasadaṃ vyomasadam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmyeṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣāṃ vai lokānāmayameva vyomedam antarikṣam antarikṣalokam evaitenojjayati //
ŚBM, 5, 1, 2, 6.1 pṛthivisadaṃ tvāntarikṣasadaṃ divisadaṃ devasadaṃ nākasadamupayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣa vai devasan nākasad eṣa eva devaloko devalokamevaitenojjayati //
ŚBM, 5, 1, 2, 7.1 apāṃ rasamudvayasaṃ sūrye santaṃ samāhitam apāṃ rasasya yo rasastaṃ vo gṛhṇāmy uttamam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣa vā apāṃ raso yo 'yam pavate sa eṣa sūrye samāhitaḥ sūryāt pavata etamevaitena rasamujjayati //
ŚBM, 5, 1, 2, 8.2 vyanto viprāya matiṃ teṣāṃ viśipriyāṇāṃ vo 'ham iṣam ūrjaṃ samagrabham upayāmagṛhīto 'sīndrāya tvā juṣṭameṣa te yonir indrāya tvā juṣṭatamamiti sādayaty ūrg vai raso rasamevaitenojjayati //
ŚBM, 5, 1, 2, 19.2 hiraṇyapātreṇa madhugrahaṃ gṛhṇāti tam madhye somagrahāṇāṃ sādayaty athokthyaṃ gṛhṇātyatha dhruvam athaitānt somagrahān uttame stotra ṛtvijāṃ camaseṣu vyavanīya juhvati tānbhakṣayanty atha mādhyandine savane madhugrahasya ca surāgrahāṇāṃ codyate tasyātaḥ //
ŚBM, 5, 3, 4, 28.1 tā agreṇa maitrāvaruṇasya dhiṣṇyaṃ sādayati /
ŚBM, 10, 2, 5, 13.2 tāḥ sakṛt sādayati sakṛt sūdadohasādhivadati /
ŚBM, 10, 5, 1, 3.6 tasmād enā aṅgirasvad dhruvā sīdety eva sarvāḥ sādayati nāṅgirasvad dhruvaḥ sīdeti nāṅgirasvad dhruvaṃ sīdeti /
Carakasaṃhitā
Ca, Sū., 26, 43.5 sa evaṃguṇo'pyeka evātyartham upayujyamāno vipākaprabhāvāt puṃstvamupahanti rasavīryaprabhāvānmohayanti glāpayati sādayati karśayati mūrchayati namayati tamayati bhramayati kaṇṭhaṃ paridahati śarīratāpamupajanayati balaṃ kṣiṇoti tṛṣṇāṃ janayati api ca vāyvagniguṇabāhulyād bhramadavathukampatodabhedaiś caraṇabhujapārśvapṛṣṭhaprabhṛtiṣu mārutajān vikārān upajanayati tikto rasaḥ svayamarociṣṇur apyarocakaghno viṣaghnaḥ krimighno mūrchādāhakaṇḍūkuṣṭhatṛṣṇāpraśamanas tvaṅmāṃsayoḥ sthirīkaraṇo jvaraghno dīpanaḥ pācanaḥ stanyaśodhano lekhanaḥ kledamedovasāmajjalasīkāpūyasvedamūtrapurīṣapittaśleṣmopaśoṣaṇo rūkṣaḥ śīto laghuśca /
Mahābhārata
MBh, 3, 2, 7.3 sahāyaviparibhraṃśas tv ayaṃ sādayatīva mām //
MBh, 12, 97, 2.2 sādayatyeṣa rājānaṃ mahīṃ ca bharatarṣabha //
Suśrutasaṃhitā
Su, Utt., 6, 23.2 upekṣaṇādakṣi yadādhimantho vātātmakaḥ sādayati prasahya /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 56.2 kuṣṭhāni sādayatyeva kaphaṃ khaṇḍayati kṣaṇāt //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 84.0 pūrvaṃ pūrvaṃ sādayati //
KaṭhĀ, 2, 1, 121.0 ṛjave tvā sādhave tvā sukṣityai tveti yathāyajur aparamaparaṃ sādayati //