Occurrences

Atharvaveda (Śaunaka)
Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Garuḍapurāṇa
Mṛgendraṭīkā
Skandapurāṇa
Haribhaktivilāsa
Kokilasaṃdeśa
Saddharmapuṇḍarīkasūtra

Atharvaveda (Śaunaka)
AVŚ, 8, 2, 3.2 yat te manas tvayi tad dhārayāmi saṃvitsvāṅgair vada jihvayālapan //
AVŚ, 14, 1, 47.1 syonaṃ dhruvaṃ prajāyai dhārayāmi te 'śmānaṃ devyāḥ pṛthivyā upasthe /
Mahābhārata
MBh, 1, 75, 20.3 caṇḍāle 'pi niyuṅkṣvādya śirasā dhārayāmi tam /
MBh, 1, 79, 28.2 yāvad icchasi vā jīvaṃ tāvat tāṃ dhārayāmyaham /
MBh, 3, 5, 19.1 sa mā jihmaṃ vidura sarvaṃ bravīṣi mānaṃ ca te 'ham adhikaṃ dhārayāmi /
MBh, 3, 187, 10.2 śeṣo bhūtvāham evaitāṃ dhārayāmi vasuṃdharām //
MBh, 6, BhaGī 15, 13.1 gāmāviśya ca bhūtāni dhārayāmyahamojasā /
MBh, 12, 172, 23.1 dhārayāmi ca cīrāṇi śāṇīṃ kṣaumājināni ca /
MBh, 12, 172, 23.2 mahārhāṇi ca vāsāṃsi dhārayāmyaham ekadā //
MBh, 12, 192, 84.1 na me dhārayasītyeko dhārayāmīti cāparaḥ /
MBh, 12, 192, 85.2 anṛtaṃ vadasīha tvam ṛṇaṃ te dhārayāmyaham //
MBh, 12, 192, 87.2 dhārayāmi naravyāghra vikṛtasyeha goḥ phalam /
MBh, 12, 192, 90.2 śṛṇuṣvāvahito rājan yathaitad dhārayāmyaham /
MBh, 15, 5, 8.2 hṛdaye śalyabhūtāni dhārayāmi sahasraśaḥ //
Rāmāyaṇa
Rām, Ki, 8, 35.2 ato 'haṃ dhārayāmy adya prāṇān kṛcchragato 'pi san //
Bodhicaryāvatāra
BoCA, 5, 57.2 nirmāṇamiva nirmānaṃ dhārayāmyeṣa mānasam //
BoCA, 5, 58.2 dhārayāmīdṛśaṃ cittamaprakampyaṃ sumeruvat //
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 86.2 dhārayāmi ca tadvidyās tena vidyādharo 'bhavam //
BKŚS, 14, 105.1 kiṃ tu pratyāśayā prāṇān ekayā dhārayāmy aham /
Divyāvadāna
Divyāv, 13, 307.2 sāmprataṃ kāñcanaṃ dehaṃ dhārayāmi nirāśravam //
Divyāv, 18, 445.1 bhagavatā ṛddhyā tathādhiṣṭhitaṃ yathā ekaikaḥ saṃlakṣayaty ahaṃ bhagavataśchatraṃ dhārayāmīti //
Kūrmapurāṇa
KūPur, 2, 37, 37.2 eṣaiva devatā mahyaṃ dhārayāmi sadaiva tat //
Liṅgapurāṇa
LiPur, 1, 34, 8.2 svavīryaṃ vapuṣā caiva dhārayāmīti vai sthitiḥ //
Garuḍapurāṇa
GarPur, 1, 43, 33.2 sarvapāpakṣayaṃ deva tavāgre dhārayāmyaham //
GarPur, 1, 43, 35.1 dharmakāmārthasiddhyarthaṃ svakaṇṭhe dhārayāmyaham /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 33.1 gāmāviśya ca bhūtāni dhārayāmy aham ojasā /
Skandapurāṇa
SkPur, 10, 33.1 tamahaṃ dhārayāmyeko lokānāṃ hitakāmyayā /
Haribhaktivilāsa
HBhVil, 3, 287.2 viṣṇoḥ pādodakaṃ pītvā śirasā dhārayāmy aham //
Kokilasaṃdeśa
KokSam, 2, 56.2 tvatsaṃspṛṣṭe mama ca vapuṣi prema badhnāmi kānte satyaṃ prāṇānapi paramahaṃ tvatpriyān dhārayāmi //
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 157.1 divasaṃ caivaṃvidhaṃ karma kṛtvā rātrau śayānasya mañcake pādān dhārayāmi //