Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Kūrmapurāṇa
Skandapurāṇa

Atharvaveda (Paippalāda)
AVP, 4, 40, 6.1 ye bhūtāny asṛjanta ye bhūtāny akalpayan /
Atharvaveda (Śaunaka)
AVŚ, 1, 13, 4.1 yāṃ tvā devā asṛjanta viśva iṣuṃ kṛṇvānā asanāya dhṛṣṇum /
AVŚ, 3, 28, 1.1 ekaikayaiṣā sṛṣṭyā saṃ babhūva yatra gā asṛjanta bhūtakṛto viśvarūpāḥ /
Bṛhadāraṇyakopaniṣad
BĀU, 5, 5, 1.2 tā āpaḥ satyam asṛjanta /
Jaiminīyabrāhmaṇa
JB, 1, 97, 2.0 te devā vajraṃ kṣurapavim asṛjanta puruṣam eva //
JB, 1, 129, 2.0 te devā vajraṃ kṣurapavim asṛjanta puruṣam eva //
Kāṭhakasaṃhitā
KS, 9, 14, 22.0 pañcahotrā vai devāḥ paśūn asṛjanta //
KS, 9, 14, 42.0 pañcahotrā paśūn asṛjanta //
KS, 9, 14, 57.0 pañcahotrā paśūn asṛjanta //
KS, 20, 12, 28.0 etadetad vai devā etābhir asṛjanta //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 12, 15.0 te devā rātrim asṛjanta //
MS, 1, 9, 4, 17.0 tena paśūn asṛjanta //
MS, 1, 9, 5, 49.0 daśahotrā vai devā agnihotram asṛjanta //
MS, 1, 9, 5, 52.0 caturhotrā vai devā darśapūrṇamāsā asṛjanta //
MS, 1, 9, 5, 55.0 pañcahotrā vai devāś cāturmāsyāny asṛjanta //
MS, 1, 9, 5, 58.0 saptahotrā vai devāḥ saumyam adhvaram asṛjanta //
MS, 1, 9, 5, 69.0 pañcahotrā vai devāḥ paśūn asṛjanta //
MS, 1, 9, 6, 29.0 pañcahotrā vai devāḥ paśūn asṛjanta //
Pañcaviṃśabrāhmaṇa
PB, 10, 12, 2.0 yasya padena prastauty atha svāram abhi vāva tena devāḥ paśūn apaśyan yat purastāt stobhaṃ atha svāram ud eva tenāsṛjanta yad ubhayataḥ stobham atha svāram ebhya eva tena lokebhyo devāḥ paśubhyo 'nnādyaṃ prāyacchan yad anutunnam atha svāram upaiva tenāśikṣan yasya madhye nidhanam atha svāraṃ garbhāṃs tenādadhata tān ihavatā svāreṇa prājanayan //
Taittirīyabrāhmaṇa
TB, 2, 1, 1, 1.5 te divo vṛṣṭim asṛjanta /
TB, 2, 3, 5, 1.4 kena prajā asṛjanteti /
TB, 2, 3, 5, 1.6 tena prajā asṛjanta /
TB, 2, 3, 5, 1.9 kenauṣadhīr asṛjanteti /
TB, 2, 3, 5, 2.1 tenauṣadhīr asṛjanta /
Taittirīyasaṃhitā
TS, 5, 5, 2, 48.0 tena trīṇi ca śatāny asṛjanta trayastriṃśataṃ ca //
TS, 5, 5, 2, 55.0 tena trīṇi ca śatāny asṛjanta trayastriṃśataṃ ca //
TS, 5, 5, 2, 62.0 tena trīṇi ca śatāny asṛjanta trayastriṃśataṃ ca //
TS, 5, 5, 2, 64.0 tenaiva te sahasram asṛjantokhāṃ sahasratamīm //
TS, 6, 2, 6, 14.0 ekonnatād vai devayajanād aṅgirasaḥ paśūn asṛjanta //
Śatapathabrāhmaṇa
ŚBM, 6, 1, 1, 2.2 eṣa evendras tān eṣa prāṇān madhyata indriyeṇainddha yad ainddha tasmād indha indho ha vai tam indra ityācakṣate parokṣaṃ parokṣakāmā hi devās ta iddhāḥ sapta nānā puruṣānasṛjanta //
ŚBM, 6, 1, 3, 2.2 kva vayam bhavāmeti tapyadhvam ityabravīt tā atapyanta tāḥ phenam asṛjanta tasmādapāṃ taptānām pheno jāyate //
Ṛgveda
ṚV, 8, 59, 6.2 yāni sthānāny asṛjanta dhīrā yajñaṃ tanvānās tapasābhy apaśyam //
Ṛgvedakhilāni
ṚVKh, 1, 6, 6.2 tāni chandāṃsy asṛjanta dhīrā yajñaṃ tanvānās tapasābhyapaśyan //
Kūrmapurāṇa
KūPur, 1, 2, 87.2 asṛjanta prajāḥ sarvā devamānuṣapūrvikāḥ //
Skandapurāṇa
SkPur, 4, 21.2 asṛjanta prajāḥ sarvā devamānuṣasaṃkulāḥ //