Occurrences

Jaiminigṛhyasūtra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Kathāsaritsāgara
Rasaratnasamuccaya
Tantrāloka
Śivapurāṇa
Caurapañcaśikā
Skandapurāṇa (Revākhaṇḍa)

Jaiminigṛhyasūtra
JaimGS, 1, 17, 14.0 araṇyaṃ gatvā śaivalamiśrāṇām apāṃ kāṃsaṃ pūrayitvā tam upaveśya samanuparigṛhya nimīlitaṃ tisra stotriyā upagāyet sapurīṣāḥ //
Buddhacarita
BCar, 5, 57.1 aparā babhūvurnimīlitākṣyo vipulākṣyo 'pi śubhabhruvo 'pi satyaḥ /
Mahābhārata
MBh, 1, 100, 5.4 virūpam iti vitrastā saṃkucyāsīn nimīlitā /
MBh, 6, 117, 4.1 nimīlitākṣaṃ taṃ vīraṃ sāśrukaṇṭhas tadā vṛṣaḥ /
MBh, 8, 21, 33.2 nimīlitākṣam atyartham udabhrāmyat samantataḥ //
MBh, 8, 61, 9.2 bhayāc ca saṃcukruśur uccakais te nimīlitākṣā dadṛśuś ca tan na //
MBh, 9, 16, 58.2 nimīlitākṣāḥ kṣiṇvanto bhṛśam anyonyam arditāḥ /
MBh, 12, 102, 11.1 godhānimīlitāḥ kecin mṛduprakṛtayo 'pi ca /
MBh, 13, 127, 28.2 nimīlite bhūtapatau naṣṭasūrya ivābhavat //
Rāmāyaṇa
Rām, Yu, 46, 33.1 apārayan vārayituṃ pratyagṛhṇānnimīlitaḥ /
Rām, Yu, 46, 34.2 nimīlitākṣaḥ sahasā nīlaḥ sehe sudāruṇam //
Saundarānanda
SaundĀ, 18, 36.1 unmīlitasyāpi janasya madhye nimīlitasyāpi tathaiva cakṣuḥ /
SaundĀ, 18, 45.1 aho 'ndhavijñānanimīlitaṃ jagat paṭāntare paśyati nottamaṃ sukham /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 24, 5.2 sarpir nimīlite netre taptāmbupravilāyitam //
Daśakumāracarita
DKCar, 2, 3, 142.1 ghaṇṭāpuṭakvaṇitāhūtaśca bhartā bhavatyai sarvarahasyamākhyāya nimīlitākṣo yadi tvāmāliṅget iyamākṛtiramumupasaṃkrāmet //
Divyāvadāna
Divyāv, 8, 209.0 yadā jāgarti nimīlitānyasya bhavanti netrāṇi //
Divyāv, 8, 506.0 evamukte bālāho 'śvarājaḥ supriyaṃ mahāsārthavāhamidamavocat na te mahāsārthavāha mama pṛṣṭhādhirūḍhena diśo nāvalokayitavyāḥ nimīlitākṣeṇa te stheyam //
Harṣacarita
Harṣacarita, 1, 166.1 itarā tu muhurmuhuraṅgavalanairvilulitakisalayaśayanatalā nimīlitanayanāpi nālabhata nidrām //
Kirātārjunīya
Kir, 9, 76.1 kāntājanaṃ suratakhedanimīlitākṣaṃ saṃvāhituṃ samupayān iva mandamandam /
Kumārasaṃbhava
KumSaṃ, 3, 36.2 śṛṅgeṇa ca sparśanimīlitākṣīṃ mṛgīm akaṇḍūyata kṛṣṇasāraḥ //
KumSaṃ, 7, 80.1 tau dampatī triḥ pariṇīya vahnim karāgrasaṃsparśanimīlitākṣīm /
Matsyapurāṇa
MPur, 148, 62.1 tacchrutvā devarājastu nimīlitavilocanaḥ /
MPur, 154, 230.2 tato nimīlitonnidrapadmapatrābhalocanam //
Suśrutasaṃhitā
Su, Nid., 1, 65.1 nimīlitākṣo niśceṣṭaḥ stabdhākṣo vāpi kūjati /
Su, Śār., 10, 35.1 nimīlitākṣo mūrdhasthe śiro roge na dhārayet /
Viṣṇupurāṇa
ViPur, 5, 13, 45.1 kācidālokya govindaṃ nimīlitavilocanā /
ViPur, 5, 13, 49.2 cakāra tatkarasparśanimīlitadṛśaṃ hariḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 199.1 nimīlitākṣaḥ sattvastho dantair dantān asaṃspṛśan /
Bhāgavatapurāṇa
BhāgPur, 1, 10, 21.2 agre guṇebhyo jagadātmanīśvare nimīlitātman niśi suptaśaktiṣu //
Bhāratamañjarī
BhāMañj, 13, 1493.2 nimīlitākṣaṃ jagaduḥ prasīda bhagavanniti //
Gītagovinda
GītGov, 7, 31.2 śvasitanimīlitavikasadanaṅgā //
Kathāsaritsāgara
KSS, 2, 6, 28.1 sāpi priyakarasparśasāndrānandanimīlitā /
KSS, 3, 6, 50.1 digambarām ūrdhvakeśīṃ nimīlitavilocanām /
Rasaratnasamuccaya
RRS, 1, 17.1 nimīlitadṛśo nityaṃ munayo yasya sānuṣu /
Tantrāloka
TĀ, 5, 83.2 so 'nimīlita evaitat kuryātsvātmamayaṃ jagat //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 6.1 harasya netreṣu nimīliteṣu kṣaṇena jātaḥ sumahāndhakāraḥ /
ŚivaPur, Dharmasaṃhitā, 4, 12.2 nimīlite cakṣuṣī me bhavatyā sa svedajaścāndhakanāmadheyaḥ //
Caurapañcaśikā
CauP, 1, 22.1 adyāpi tāṃ surataghūrṇanimīlitākṣīṃ srastāṅgayaṣṭigalitāṃśukakeśapāśām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 28.2 nimīlitākṣānpaśyāmi divyābharaṇabhūṣitān //