Occurrences

Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Bhāgavatapurāṇa
Kathāsaritsāgara
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Atharvaprāyaścittāni
AVPr, 5, 1, 18.0 tvaramāṇaḥ pūrvam agnim anvavasāya tataḥ paścāt prāñcam uddhṛtya juhuyāt //
Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 18.1 na hasan na jalpan na tiṣṭhan na vilokayan na prahvo na praṇato na muktaśikho na prāvṛtakaṇṭho na veṣṭitaśirā na tvaramāṇo nāyajñopavītī na prasāritapādo na baddhakakṣyo na bahirjānuḥ śabdam akurvan //
Āpastambaśrautasūtra
ĀpŚS, 16, 3, 12.0 praitu vājī kanikradad iti tisṛbhir atvaramāṇāḥ pratyāyanti //
Śatapathabrāhmaṇa
ŚBM, 6, 3, 2, 7.2 pratūrvannehyavakrāmannaśastīr iti pāpmā vā aśastis tvaramāṇa ehy avakrāman pāpmānamity etad rudrasya gāṇapatyam mayobhūrehīti raudrā vai paśavo yā te devatā tasyai gāṇapatyam mayobhūr ehīty etat tad enam aśvenānvicchati //
Carakasaṃhitā
Ca, Nid., 3, 16.3 yaccānyadapyaviruddhaṃ manyeta tadapyavacārayedvibhajya gurulāghavamupadravāṇāṃ gurūnupadravāṃstvaramāṇaścikitsejjaghanyamitarān /
Ca, Nid., 3, 16.4 tvaramāṇastu viśeṣam anupalabhamāno gulmeṣvātyayike karmaṇi vātacikitsitaṃ praṇayet snehasvedau vātaharau snehopasaṃhitaṃ ca mṛdu virecanaṃ bastīṃśca amlalavaṇamadhurāṃśca rasān yuktyāvacārayet /
Lalitavistara
LalVis, 11, 20.8 sa taṃ dṛṣṭvā āścaryaprāptastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaḥ śīghraṃ śīghraṃ tvaramāṇarūpo rājānaṃ śuddhodanamupasaṃkramya gāthābhyāmadhyabhāṣata //
Mahābhārata
MBh, 1, 3, 137.1 etasminn antare sa śramaṇas tvaramāṇa upasṛtya te kuṇḍale gṛhītvā prādravat /
MBh, 1, 73, 27.2 tvaramāṇo 'numārgaṃ sa niścakrāma purottamāt /
MBh, 1, 96, 32.4 tvaramāṇastvarākāle kṣatriyarṣabhasattamaḥ //
MBh, 1, 128, 4.83 tvaramāṇo 'bhidudrāva mahendraṃ śambaro yathā /
MBh, 1, 139, 11.1 bhrātur vacanam ājñāya tvaramāṇeva rākṣasī /
MBh, 1, 144, 1.3 apakramya yayū rājaṃstvaramāṇā mahārathāḥ //
MBh, 1, 144, 4.1 kvacid vahanto jananīṃ tvaramāṇā mahārathāḥ /
MBh, 1, 145, 4.14 tvaramāṇā nivartante mātṛgauravayantritāḥ /
MBh, 1, 151, 18.18 tasya bāhū samādāya tvaramāṇo vṛkodaraḥ /
MBh, 1, 212, 1.442 tvaramāṇo 'bhisaṃkramya sthīyatām ityabhāṣata /
MBh, 1, 213, 12.5 kaunteyastvaramāṇastu subhadrām abhyabhāṣata /
MBh, 1, 213, 17.1 subhadrāṃ tvaramāṇaśca raktakauśeyavāsasam /
MBh, 3, 5, 8.2 evaṃ śeṣaṃ yadi putreṣu te syād etad rājaṃs tvaramāṇaḥ kuruṣva //
MBh, 3, 23, 5.1 tato 'straṃ śabdasāhaṃ vai tvaramāṇo mahāhave /
MBh, 3, 34, 80.2 tvaramāṇo 'bhiniryātu ciram arthopapādakam //
MBh, 3, 50, 23.2 hṛṣṭā grahītuṃ khagamāṃs tvaramāṇopacakrame //
MBh, 3, 60, 26.2 tvaramāṇo mṛgavyādhaḥ samabhikramya vegitaḥ //
MBh, 3, 70, 3.1 tataḥ sa tvaramāṇas tu paṭe nipatite tadā /
MBh, 3, 70, 7.1 taṃ dṛṣṭvā bāhukaṃ rājā tvaramāṇo 'bhyabhāṣata /
MBh, 3, 77, 3.1 sa kampayann iva mahīṃ tvaramāṇo mahīpatiḥ /
MBh, 3, 127, 10.1 tvaramāṇaḥ sa cotthāya somakaḥ saha mantribhiḥ /
MBh, 3, 290, 7.2 ājagāma tato rājaṃstvaramāṇo divākaraḥ //
MBh, 3, 295, 9.1 tad ādāya gato rājaṃs tvaramāṇo mahāmṛgaḥ /
MBh, 4, 32, 26.1 tato yudhiṣṭhiro rājā tvaramāṇo mahārathaḥ /
MBh, 4, 32, 27.1 suśarmāpi susaṃkruddhastvaramāṇo yudhiṣṭhiram /
MBh, 4, 57, 5.1 tvaramāṇaḥ śarān asyan pāṇḍavaḥ sa babhau raṇe /
MBh, 4, 62, 11.2 uttarastvaramāṇo 'tha dūtān ājñāpayat tataḥ /
MBh, 4, 64, 3.1 tataḥ papraccha pitaraṃ tvaramāṇa ivottaraḥ /
MBh, 5, 25, 4.1 śamaṃ rājā dhṛtarāṣṭro 'bhinandann ayojayat tvaramāṇo rathaṃ me /
MBh, 5, 33, 83.1 tvaramāṇaśca bhīruśca lubdhaḥ kāmī ca te daśa /
MBh, 5, 44, 2.2 naitad brahma tvaramāṇena labhyaṃ yanmāṃ pṛcchasyabhihṛṣyasyatīva /
MBh, 5, 92, 44.2 tvaramāṇastato bhṛtyān āsanānītyacodayat //
MBh, 5, 127, 1.3 viduraṃ sarvadharmajñaṃ tvaramāṇo 'bhyabhāṣata //
MBh, 5, 191, 3.2 kanyeti pāñcālasutāṃ tvaramāṇo 'bhiniryayau //
MBh, 6, BhaGī 11, 27.1 vaktrāṇi te tvaramāṇā viśanti daṃṣṭrākarālāni bhayānakāni /
MBh, 6, 54, 17.1 taṃ visaṃjñam atho jñātvā tvaramāṇo 'sya sārathiḥ /
MBh, 6, 55, 74.2 kirīṭinaṃ tvaramāṇābhisasrur nideśagāḥ śāṃtanavasya rājñaḥ //
MBh, 6, 65, 15.1 saṃmuhyati tadā sainye tvaramāṇo dhanaṃjayaḥ /
MBh, 6, 69, 15.2 yuyudhe tāvakānnighnaṃstvaramāṇaḥ parākramī //
MBh, 6, 70, 31.1 lohitāyati cāditye tvaramāṇo dhanaṃjayaḥ /
MBh, 6, 78, 3.2 tvaramāṇaḥ samabhyetya sarvāṃstān abravīnnṛpān //
MBh, 6, 81, 32.1 tato 'bhivīkṣyāpratimaprabhāvas tavātmajastvaramāṇo rathena /
MBh, 6, 82, 33.1 tau tasya turagān hatvā tvaramāṇau mahārathau /
MBh, 6, 86, 50.1 irāvān api saṃkruddhastvaramāṇaḥ parākramī /
MBh, 6, 86, 51.2 tvaramāṇastato māyāṃ prayoktum upacakrame //
MBh, 6, 88, 20.1 pitāmahavacaḥ śrutvā tvaramāṇā mahārathāḥ /
MBh, 6, 89, 11.1 bhrātur vacanam ājñāya tvaramāṇo vṛkodaraḥ /
MBh, 6, 90, 4.1 tadantaraṃ ca samprekṣya tvaramāṇo mahārathaḥ /
MBh, 6, 90, 17.2 tvaramāṇo maheṣvāsaḥ savye pārśve mahābalaḥ //
MBh, 6, 90, 23.2 abhyadhāvata vegena tvaramāṇo vṛkodaraḥ //
MBh, 6, 91, 77.1 tato duryodhano rājā tvaramāṇo mahārathaḥ /
MBh, 6, 96, 45.1 tvaramāṇaśca saṃkruddho hayāṃsteṣāṃ mahātmanām /
MBh, 6, 100, 23.2 sārathiṃ cāsya vivyādha tvaramāṇaḥ parākramī //
MBh, 6, 104, 33.1 tam ekaṃ samare bhīṣmaṃ tvaramāṇaṃ mahāratham /
MBh, 6, 105, 2.2 tvaramāṇāstvarākāle jigīṣanto mahārathāḥ //
MBh, 6, 106, 9.2 tvaramāṇo raṇe yattaṃ kṛtavarmā nyavārayat //
MBh, 6, 106, 10.2 tvaramāṇo mahārāja saumadattir nyavārayat //
MBh, 6, 106, 37.1 tasya pārtho dhanuśchittvā tvaramāṇaḥ parākramī /
MBh, 6, 114, 44.1 punaḥ śaraśatenainaṃ tvaramāṇo dhanaṃjayaḥ /
MBh, 7, 18, 25.1 tāṃstathā vyākulīkṛtya tvaramāṇo dhanaṃjayaḥ /
MBh, 7, 26, 3.2 tvaramāṇo 'bhyatikrānto dhruvaṃ tasyaiṣa nisvanaḥ //
MBh, 7, 26, 7.2 tvaramāṇastato yāhi yataḥ prāgjyotiṣādhipaḥ //
MBh, 7, 28, 15.2 tvaramāṇo dvisaptatyā sarvamarmasvatāḍayat //
MBh, 7, 36, 21.2 dāntair aśmakadāyādaṃ tvaramāṇo 'bhyahārayat /
MBh, 7, 39, 12.1 sārathistvaramāṇastu duḥśāsanam acetasam /
MBh, 7, 44, 4.1 satyaśravasi cākṣipte tvaramāṇā mahārathāḥ /
MBh, 7, 45, 24.2 śaraugheṇāprameyeṇa tvaramāṇo jighāṃsayā //
MBh, 7, 47, 33.1 tvaramāṇāstvarākāle virathaṃ ṣaṇ mahārathāḥ /
MBh, 7, 60, 8.2 tvaramāṇāḥ susaṃnaddhā hṛṣṭā yuddhāya niryayuḥ //
MBh, 7, 69, 38.2 tvaramāṇaḥ svayaṃ yāhi na cāsau tvāṃ sahiṣyate //
MBh, 7, 75, 36.2 duryodhanastvagāt pārthaṃ tvaramāṇo mahāhave //
MBh, 7, 78, 45.2 saṃrambhaṃ paramaṃ prāptāstvaramāṇā mahārathāḥ //
MBh, 7, 81, 10.2 vīradhanvā maheṣvāsastvaramāṇaḥ samabhyayāt //
MBh, 7, 81, 23.1 athainaṃ chinnadhanvānaṃ tvaramāṇo mahārathaḥ /
MBh, 7, 90, 15.1 athainaṃ chinnadhanvānaṃ tvaramāṇo mahārathaḥ /
MBh, 7, 90, 32.1 etasminn eva kāle tu tvaramāṇā mahārathāḥ /
MBh, 7, 90, 44.2 apovāha raṇād yantā tvaramāṇo mahāratham //
MBh, 7, 91, 47.1 jalasaṃdhaṃ nihatyājau tvaramāṇastu sātvataḥ /
MBh, 7, 92, 1.3 tvaramāṇā mahārāja yuyudhānam ayodhayan //
MBh, 7, 105, 25.2 tvaritastvaramāṇābhyāṃ bhrātṛbhyāṃ bhārato balī //
MBh, 7, 105, 27.2 vyasṛjat tava putrasya tvaramāṇaḥ stanāntare //
MBh, 7, 109, 17.2 tvaramāṇo 'bhyayāt karṇaṃ bhīmaṃ cāvārayaccharaiḥ //
MBh, 7, 111, 11.2 sūtaputravadhākāṅkṣī tvaramāṇaḥ parākramī //
MBh, 7, 111, 21.2 abhyayāt pāṇḍavaṃ yuddhe tvaramāṇaḥ parākramī //
MBh, 7, 114, 86.1 tataḥ karṇaṃ samuddiśya tvaramāṇo dhanaṃjayaḥ /
MBh, 7, 120, 3.2 astam eti mahābāho tvaramāṇo divākaraḥ //
MBh, 7, 120, 7.2 tvaramāṇā mahārāja senāmukhyāḥ samāvrajan //
MBh, 7, 120, 54.2 sūryāstamayam icchantastvaramāṇā mahārathāḥ //
MBh, 7, 120, 65.2 sāyakair navabhir vīrastvaramāṇo dhanaṃjayaḥ //
MBh, 7, 121, 15.2 abravīt pāṇḍavaṃ tatra tvaramāṇo janārdanaḥ //
MBh, 7, 137, 16.2 tvaramāṇastvarākāle punaśca daśabhiḥ śaraiḥ //
MBh, 7, 145, 41.2 vivyādha bahubhiḥ karṇaṃ tvaramāṇaḥ punaḥ punaḥ //
MBh, 7, 146, 4.2 tvaramāṇā mahāvīryā mādhavasya vadhaiṣiṇaḥ //
MBh, 7, 150, 20.2 utsmayann iva rādheyastvaramāṇo 'bhyavārayat //
MBh, 7, 158, 48.1 evam uktvā yayau tūrṇaṃ tvaramāṇo yudhiṣṭhiraḥ /
MBh, 7, 165, 17.2 aviṣaṇṇaṃ mahātmānaṃ tvaramāṇaḥ samabhyayāt //
MBh, 7, 171, 10.1 arjuno vāsudevaśca tvaramāṇau mahādyutī /
MBh, 8, 38, 15.1 nakulaṃ sahadevaṃ ca tvaramāṇau mahārathau /
MBh, 8, 40, 31.1 athainaṃ chinnadhanvānaṃ tvaramāṇo mahīpatiḥ /
MBh, 8, 40, 125.2 tvaramāṇas tvarākāle drauṇer dhanur athāchinat /
MBh, 8, 41, 1.2 tvaramāṇaḥ punaḥ kṛṣṇaḥ pārtham abhyavadacchanaiḥ /
MBh, 8, 42, 23.2 dhṛṣṭadyumnaṃ samīpasthaṃ tvaramāṇo viśāṃ pate /
MBh, 8, 42, 53.2 apovāha rathenājau tvaramāṇo raṇājirāt //
MBh, 8, 43, 22.2 tvaramāṇās tvarākāle sarvaśastrabhṛtāṃ varāḥ /
MBh, 8, 55, 61.1 sa saṃgṛhya dhanuḥ sajyaṃ tvaramāṇo mahārathaḥ /
MBh, 8, 55, 62.2 dhvajaṃ cicheda bhallena tvaramāṇaḥ parākramī //
MBh, 8, 55, 63.1 hatāśvaṃ ratham utsṛjya tvaramāṇo narottamaḥ /
MBh, 8, 59, 4.1 tvaramāṇāṃs tu tān sarvān sasūteṣvasanadhvajān /
MBh, 9, 15, 65.2 āropya cainaṃ svarathaṃ tvaramāṇaḥ pradudruve //
MBh, 9, 16, 82.1 tato yudhiṣṭhiro rājā tvaramāṇo mahārathaḥ /
MBh, 9, 19, 11.1 tatastu taṃ vai dviradaṃ mahātmā pratyudyayau tvaramāṇo jayāya /
MBh, 9, 62, 30.1 keśavasya vacaḥ śrutvā tvaramāṇo 'tha dārukaḥ /
MBh, 10, 5, 26.2 tasya me tvaramāṇasya kuto nidrā kutaḥ sukham //
MBh, 10, 8, 48.2 avaruhya rathopasthāt tvaramāṇo 'bhidudruve //
MBh, 10, 15, 1.3 saṃjahāra śaraṃ divyaṃ tvaramāṇo dhanaṃjayaḥ //
MBh, 10, 16, 23.1 avatīrya rathābhyāṃ tu tvaramāṇā mahārathāḥ /
MBh, 12, 69, 15.2 lipsur vā kaṃcid evārthaṃ tvaramāṇo vicakṣaṇaḥ //
MBh, 12, 95, 7.2 vardhate tvaramāṇasya viṣayo rakṣitātmanaḥ //
MBh, 12, 99, 45.2 tvaramāṇā hi dhāvanti mama bhartā bhaved iti //
MBh, 12, 136, 31.1 tena mūṣakagandhena tvaramāṇam upāgatam /
MBh, 12, 136, 96.2 yathā tvaṃ mokṣitaḥ kṛcchrāt tvaramāṇena vai mayā //
MBh, 12, 136, 97.1 tathaiva tvaramāṇena tvayā kāryaṃ hitaṃ mama /
MBh, 12, 166, 12.2 tvaramāṇaḥ paraṃ śaktyā gautamagrahaṇāya vai //
MBh, 12, 250, 15.2 tvaramāṇeva rājendra mṛtyur dhenukam abhyayāt //
MBh, 14, 73, 30.1 tāṃstu prabhagnān samprekṣya tvaramāṇo dhanaṃjayaḥ /
MBh, 15, 31, 11.2 nakulaṃ ca pṛthā dṛṣṭvā tvaramāṇopacakrame //
Rāmāyaṇa
Rām, Bā, 29, 3.1 evaṃ bruvāṇau kākutsthau tvaramāṇau yuyutsayā /
Rām, Ay, 5, 6.1 abhyetya tvaramāṇaś ca rathābhyāśaṃ manīṣiṇaḥ /
Rām, Ay, 56, 8.2 sambhramād abravīt trastā tvaramāṇākṣaraṃ vacaḥ //
Rām, Ay, 62, 7.2 tvaramāṇaś ca niryāhi kṛtyam ātyayikaṃ tvayā //
Rām, Ay, 63, 14.1 tvaramāṇaś ca dharmātmā raktamālyānulepanaḥ /
Rām, Ay, 64, 3.2 tvaramāṇaś ca niryāhi kṛtyam ātyayikaṃ tvayā //
Rām, Ār, 3, 7.2 tvaramāṇau pālayethāṃ na vāṃ jīvitam ādade //
Rām, Ār, 42, 21.2 tvaramāṇo janasthānaṃ sasārābhimukhas tadā //
Rām, Ār, 58, 3.1 tvaramāṇo jagāmātha sītādarśanalālasaḥ /
Rām, Ki, 28, 15.2 tvaramāṇo 'pi san prājñas tava rājan vaśānugaḥ //
Rām, Yu, 40, 51.1 imaṃ śrutvā tu vṛttāntaṃ tvaramāṇo 'ham āgataḥ /
Rām, Yu, 74, 1.2 dhanuṣpāṇinam ādāya tvaramāṇo jagāma saḥ //
Rām, Yu, 99, 41.1 rāghavasya vacaḥ śrutvā tvaramāṇo vibhīṣaṇaḥ /
Rām, Yu, 102, 8.1 evam uktastu rāmeṇa tvaramāṇo vibhīṣaṇaḥ /
Rām, Utt, 43, 8.1 dṛṣṭvā prayāntaṃ bharataṃ tvaramāṇaḥ kṛtāñjaliḥ /
Rām, Utt, 91, 2.2 tvaramāṇo 'bhicakrāma gandharvān devarūpiṇaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 77.2 na cainaṃ tvaramāṇo 'ntaḥ sadoṣam uparohayet //
Divyāvadāna
Divyāv, 2, 167.0 yasya gṛhagataṃ kṣetragataṃ ca sa tvaramāṇo gṛhaṃ gatvā kathayati jyeṣṭhabhavike nirgaccha //
Divyāv, 2, 171.0 yasyāvārīgataṃ deśāntaragataṃ ca so 'pi tvaramāṇa āvārīṃ gatvā kathayati pūrṇaka avatareti //
Liṅgapurāṇa
LiPur, 1, 37, 25.1 tvaramāṇo'tha saṃgamya dadarśa puruṣottamam /
Matsyapurāṇa
MPur, 154, 425.2 tvaramāṇā yayau veśma piturdivyārthaśobhitam //
Nāradasmṛti
NāSmṛ, 2, 1, 178.1 tvaramāṇa ivābaddham apṛṣṭo bahu bhāṣate /
Suśrutasaṃhitā
Su, Sū., 5, 35.1 tatas tṛtīye 'hani vimucyaivam eva badhnīyād vastrapaṭṭena na cainaṃ tvaramāṇo 'paredyur mokṣayet //
Su, Sū., 5, 38.1 na cainaṃ tvaramāṇaḥ sāntardoṣaṃ ropayet sa hy alpenāpy apacāreṇābhyantaram utsaṅgaṃ kṛtvā bhūyo 'pi vikaroti //
Su, Utt., 50, 9.1 tvaramāṇasya cāhāraṃ bhuñjānasyāthavā ghanam /
Bhāgavatapurāṇa
BhāgPur, 4, 19, 12.1 tamatrirbhagavānaikṣattvaramāṇaṃ vihāyasā /
BhāgPur, 4, 19, 16.1 evaṃ vainyasutaḥ proktastvaramāṇaṃ vihāyasā /
BhāgPur, 4, 19, 20.1 atriḥ saṃdarśayāmāsa tvaramāṇaṃ vihāyasā /
Kathāsaritsāgara
KSS, 1, 4, 109.2 tvaramāṇamathāha sma śakaṭālo vicārayan //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 36.2 tvaramāṇāḥ pradhāvanti mama bhartā mameti ca //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 7.1 yatpunarbhagavan asmābhir anupasthiteṣu bodhisattveṣu saṃdhābhāṣyaṃ bhagavato 'jānamānais tvaramāṇaiḥ prathamabhāṣitaiva tathāgatasya dharmadeśanā śrutvodgṛhītā dhāritā bhāvitā cintitā manasikṛtā //
SDhPS, 4, 43.1 atha khalu bhagavan sa daridrapuruṣo duḥkhaparaṃparāmanasikārabhayabhītastvaramāṇaḥ prakrāmet palāyet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 122, 30.1 tvaramāṇaḥ pariśrānto hā hato 'haṃ durātmabhiḥ /