Occurrences

Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Narmamālā
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 102, 15.2 janmaprabhṛti bhīṣmeṇa putravat paripālitāḥ /
MBh, 1, 137, 16.29 paripālitaściraṃ kālaṃ phalakāle yathā drumaḥ /
MBh, 2, 13, 33.4 mayā rāmeṇa cānyatra jñātayaḥ paripālitāḥ //
MBh, 5, 56, 5.1 drupado vardhayanmānaṃ śikhaṇḍiparipālitaḥ /
MBh, 5, 174, 12.3 tapastaptum abhīpsāmi tāpasaiḥ paripālitā //
MBh, 6, 22, 3.2 dhṛṣṭadyumnasya ca svayaṃ bhīmena paripālitam //
MBh, 8, 69, 31.2 tvayā nāthena vīreṇa viduṣā paripālitaḥ //
MBh, 9, 26, 3.1 śatravo hatabhūyiṣṭhā jñātayaḥ paripālitāḥ /
MBh, 12, 78, 20.1 tapasvino me viṣaye pūjitāḥ paripālitāḥ /
MBh, 12, 83, 49.1 bhavataiva kṛtā rājan bhavatā paripālitāḥ /
MBh, 13, 96, 54.1 yaśca śāstram anudhyāyed ṛṣibhiḥ paripālitam /
MBh, 15, 5, 14.2 sukham asmyuṣitaḥ putra tvayā suparipālitaḥ //
MBh, 15, 14, 1.3 tathā vicitravīryaśca bhīṣmeṇa paripālitaḥ /
MBh, 15, 15, 20.2 tathā duryodhanenāpi rājñā suparipālitāḥ //
MBh, 15, 15, 25.1 uṣitāḥ sma sukhaṃ nityaṃ bhavatā paripālitāḥ /
Rāmāyaṇa
Rām, Ay, 2, 3.1 so 'ham ikṣvākubhiḥ pūrvair narendraiḥ paripālitam /
Rām, Ay, 51, 12.2 iti rāmeṇa nagaraṃ pitṛvat paripālitam //
Rām, Ār, 53, 25.2 vikrameṇa nayed yas tvāṃ madbāhuparipālitām //
Rām, Ki, 41, 30.1 tam atikramya śailendraṃ mahendraparipālitam /
Rām, Utt, 6, 34.1 svadhītaṃ dattam iṣṭaṃ ca aiśvaryaṃ paripālitam /
Kūrmapurāṇa
KūPur, 1, 21, 10.1 tairiyaṃ pṛthivī sarvā dharmataḥ paripālitā /
Liṅgapurāṇa
LiPur, 1, 66, 22.1 nābhāgenāṃbarīṣeṇa bhujābhyāṃ paripālitā /
Viṣṇupurāṇa
ViPur, 4, 11, 13.1 teneyam aśeṣadvīpavatī pṛthivī samyak paripālitā //
Bhāratamañjarī
BhāMañj, 1, 247.2 sāhaṃ kaṇvena muninā sutāvatparipālitā //
Narmamālā
KṣNarm, 1, 94.2 iti kṛtvā tataḥ stokaghaṇṭāṃśaḥ paripālitaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 5.2 vaiṣṇavīṃ mūrtimāsthāya tvayaitatparipālitam //