Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Kathāsaritsāgara

Buddhacarita
BCar, 2, 41.1 ekaṃ vininye sa jugopa sapta saptaiva tatyāja rarakṣa pañca /
BCar, 2, 52.1 tatyāja śastraṃ vimamarśa śāstraṃ śamaṃ siṣeve niyamaṃ viṣehe /
Mahābhārata
MBh, 1, 178, 17.8 sāmarṣahāsaṃ prasamīkṣya sūryaṃ tatyāja karṇaḥ sphuritaṃ dhanustat /
MBh, 18, 3, 39.2 avagāhya tu tāṃ rājā tanuṃ tatyāja mānuṣīm //
Rāmāyaṇa
Rām, Ay, 32, 19.2 taṃ tatyājāhitaṃ putraṃ tāsāṃ priyacikīrṣayā //
Rām, Yu, 46, 19.2 vṛkṣeṇābhihato mūrdhni prāṇāṃstatyāja rākṣasaḥ //
Saundarānanda
SaundĀ, 12, 7.2 tathānityatayodvignastatyājāpsaraso 'pi saḥ //
Agnipurāṇa
AgniPur, 20, 22.1 dakṣakopācca tadbhāryā dehaṃ tatyāja sā satī /
Kūrmapurāṇa
KūPur, 1, 7, 48.1 tāmapyāśu sa tatyāja tanuṃ sadyaḥ prajāpatiḥ /
KūPur, 2, 31, 87.2 tatyāja jīvitaṃ dṛṣṭvā mṛtyuṃ vyādhihatā iva //
KūPur, 2, 31, 95.1 na tatyājātha sā pārśvaṃ vyāhṛtāpi murāriṇā /
Matsyapurāṇa
MPur, 153, 128.1 raṇāgāramivodgāraṃ tatyājāsuranandanaḥ /
MPur, 155, 15.2 kopaṃ tīvraṃ na tatyāja satī marmaṇi ghaṭṭitā //
MPur, 157, 13.0 tatastatyāja bhṛṅgāṅgaṃ phullanīlotpalatvacam //
Viṣṇupurāṇa
ViPur, 1, 5, 38.1 tām apy āśu sa tatyāja tanuṃ sadyaḥ prajāpatiḥ /
ViPur, 1, 8, 12.2 dakṣakopācca tatyāja sā satī svaṃ kalevaram //
ViPur, 1, 15, 148.2 tatyāja nātmanaḥ prāṇān viṣṇusmaraṇadaṃśitaḥ //
ViPur, 1, 16, 2.2 dadāha nāgnir nāstraiś ca kṣuṇṇas tatyāja jīvitam //
ViPur, 2, 16, 24.2 itīritastena sa rājavaryastatyāja bhedaṃ paramārthadṛṣṭiḥ /
ViPur, 3, 18, 76.3 kānane sa nirāhārastatyāja svaṃ kalevaram //
ViPur, 3, 18, 83.2 tatyāja bhūpatiḥ prāṇānmayūratvamavāpa ca //
ViPur, 3, 18, 87.1 smṛtajanmakramaḥ so 'tha tatyāja svaṃ kalevaram /
ViPur, 3, 18, 92.2 tatyāja sa priyānprāṇānsaṃgrāme dharmato nṛpaḥ //
ViPur, 4, 4, 10.1 atha tatrāpi ca vayasyatīte asaccaritam enaṃ pitā tatyāja //
ViPur, 4, 4, 68.1 tataḥ param asau strībhogaṃ tatyāja //
ViPur, 4, 6, 81.1 athainām aṭavyām evāgnisthālīṃ tatyāja svapuraṃ ca jagāma //
ViPur, 4, 24, 109.2 tatyāja sānujo rājyaṃ dharmaputro yudhiṣṭhiraḥ //
ViPur, 5, 18, 32.3 tatyāja vrajabhūbhāgaṃ saha rāmeṇa keśavaḥ //
ViPur, 5, 37, 70.2 tatyāja mānuṣaṃ dehamatītya trividhāṃ gatim //
ViPur, 5, 38, 46.2 na tatyāja sa govindas tyaktvāsmān bhagavān gataḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 20, 2.2 yas tatyājāgrajaṃ kṛṣṇe sāpatyam aghavān iti //
BhāgPur, 4, 23, 13.2 brahmabhūto dṛḍhaṃ kāle tatyāja svaṃ kalevaram //
Bhāratamañjarī
BhāMañj, 1, 151.2 svayaṃ tatyāja māno 'stu vajrasyeti vihasya saḥ //
BhāMañj, 1, 245.2 jātamātrāṃ ca tatyāja nirjane mālinītaṭe //
BhāMañj, 1, 457.2 jyeṣṭhāmambābhidhāṃ tāsāṃ tatyāja jvalitāmiva //
BhāMañj, 1, 535.2 vilapantī na tatyāja tadvati gantumudyatā //
BhāMañj, 1, 578.2 tatyāja jīvitaṃ rājā dvijaśāpavaśīkṛtaḥ //
BhāMañj, 1, 976.1 sa meruśṛṅgāttatyāja tanuṃ nāgācca pañcatām /
BhāMañj, 1, 1007.1 ityaurvaḥ krodhajaṃ vahniṃ sa tatyāja mahāmuniḥ /
BhāMañj, 1, 1010.2 tatyāja vṛkṣe rakṣoghnamuttare himabhūbhṛtaḥ //
BhāMañj, 1, 1396.2 tatyāja khāṇḍavaṃ dagdhvā havyānāṃ cābhavatkṣamaḥ //
BhāMañj, 7, 457.2 viddhaśchinnāyudharatho raṇaṃ tatyāja sūtajaḥ //
BhāMañj, 13, 22.2 tāvattadrudhirāsikto nidrāṃ tatyāja bhārgavaḥ //
BhāMañj, 13, 149.2 so 'pi śakrādhipo rājā priyaṃ tatyāja vigraham //
BhāMañj, 13, 333.1 iti bruvāṇaṃ nṛpatiṃ sa tatyāja niśācaraḥ /
BhāMañj, 13, 553.2 bilaṃ tatyāja kālena dṛṣṭaṃ dhūrtena śatruṇā //
BhāMañj, 13, 1012.2 tatyāja sthitimāsādya caturdhā ghoradarśanā //
BhāMañj, 13, 1231.2 na tatyāja yadā kopāttadā dīno 'vadatphaṇī //
BhāMañj, 13, 1241.1 iti kālena kathite sarpaṃ tatyāja lubdhakaḥ /
BhāMañj, 13, 1543.1 tathāpyeko na tatyāja gāṃ pratigrahapālanāt /
BhāMañj, 13, 1547.2 nāsiketābhidhaḥ prāṇāṃstatyājābhihato dṛśā //
BhāMañj, 13, 1570.2 rativighnakṛto devastatyāja paramaṃ mahaḥ //
BhāMañj, 13, 1644.2 na tatyāja gajaṃ darpāttadā taṃ gautamo 'vadat //
BhāMañj, 13, 1725.2 prītastatyāja taṃ sāmnā ko hi sāntvairna tuṣyati //
BhāMañj, 15, 61.1 tataḥ sa vahnīṃstatyāja mumukṣurniṣkriyo muniḥ /
BhāMañj, 16, 6.1 tadāhvako bhayātpiṣṭvā tūrṇaṃ tatyāja sāgare /
BhāMañj, 16, 41.2 tatyāja devakīmukhyairanuyāto vadhūjanaiḥ //
Gītagovinda
GītGov, 3, 1.2 rādhām ādhāya hṛdaye tatyāja vrajasundarīḥ //
Kathāsaritsāgara
KSS, 1, 7, 70.1 śrutveti jñānasaṃjñārthaḥ sa tatyāja śucaṃ yuvā /
KSS, 2, 1, 55.2 jīvantīṃ vīkṣya tatyāja daivādudayaparvate //
KSS, 3, 1, 45.2 kṛtvā tatyāja niḥkṣipya ghoraṃ vānaramantare //
KSS, 3, 2, 82.2 na tu vāsavadattāṃ tāṃ tatyāja hṛdayātkṣaṇam //
KSS, 4, 1, 95.2 tatpitā sa vaṇig buddhvā tattvaṃ tatyāja tacchucam //