Occurrences

Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Mahābhārata
Rāmāyaṇa
Amaruśataka
Matsyapurāṇa
Gītagovinda
Skandapurāṇa
Kokilasaṃdeśa

Maitrāyaṇīsaṃhitā
MS, 2, 7, 15, 8.2 tapobhir agne juhvā pataṅgān asaṃdito visṛja viṣvag ulkāḥ //
MS, 2, 7, 15, 9.1 prati spaśo visṛjā tūrṇitamo bhavā pāyur viśo asyā adabdhaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 10.2 tapūṃṣy agne juhvā pataṅgān asaṃdito visṛja viṣvag ulkāḥ //
VSM, 13, 11.1 prati spaśo visṛja tūrṇitamo bhavā pāyur viśo asyā adabdhaḥ /
Mahābhārata
MBh, 8, 66, 52.1 visṛjāstraṃ paraṃ pārtha rādheyo grasate śarān /
MBh, 10, 14, 3.2 visṛjaitat tvam apyājāvastram astranivāraṇam //
MBh, 13, 1, 14.2 visṛjainam abuddhistvaṃ na vadhyo 'rjunaka tvayā /
Rāmāyaṇa
Rām, Ay, 18, 36.1 tad enāṃ visṛjānāryāṃ kṣatradharmāśritāṃ matim /
Rām, Ār, 48, 15.1 kṣipraṃ visṛja vaidehīṃ mā tvā ghoreṇa cakṣuṣā /
Rām, Yu, 97, 2.1 visṛjāsmai vadhāya tvam astraṃ paitāmahaṃ prabho /
Amaruśataka
AmaruŚ, 1, 6.2 parityaktaṃ sarvaṃ hasitapaṭhitaṃ pañjaraśukais tavāvasthā ceyaṃ visṛja kaṭhine mānamadhunā //
Matsyapurāṇa
MPur, 97, 13.1 arghyaṃ dattvā visṛjātha niśi tailavivarjitam /
Gītagovinda
GītGov, 12, 14.2 mīlitalajjitam iva nayanam tava virama visṛja ratikhedam //
Skandapurāṇa
SkPur, 12, 40.2 visṛjainaṃ mahādaṃṣṭra kṣipraṃ bhīmaparākrama //
SkPur, 20, 62.2 draṣṭā tāta na saṃdeho visṛjāśu tatastu mām //
Kokilasaṃdeśa
KokSam, 2, 37.2 jīvaṃ jīvaṃ visṛja carituṃ candrike candrikāyām itthaṃ ceṭīṃ sajalanayanāmādiśantī muhurvā //