Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kātyāyanasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasikapriyā
Ānandakanda
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā

Mahābhārata
MBh, 3, 126, 8.1 śāstradṛṣṭena vidhinā saṃyojyātmānam ātmanā /
MBh, 3, 189, 17.1 dharme tvayātmā saṃyojyo nityaṃ dharmabhṛtāṃ vara /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 1, 38.2 apastanasya saṃyojyaḥ prīṇano modakaḥ śiśoḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 262.1 siddhenārthena saṃyojyo vādī satkārapūrvakam /
Nāṭyaśāstra
NāṭŚ, 4, 57.1 yatra tatrāpi saṃyojyamācāryairnāṭyaśaktitaḥ /
Suśrutasaṃhitā
Su, Cik., 2, 79.2 tailaṃ ghṛtaṃ vā saṃyojyaṃ śarīrartūnavekṣya hi //
Su, Utt., 39, 99.2 asnehanīyo 'śodhyaśca saṃyojyo laṅghanādinā //
Rasahṛdayatantra
RHT, 14, 18.2 triguṇaṃ rasasya hema saṃyojyaṃ tasya varabījam //
RHT, 16, 2.2 saṃyojyaikasya vasāṃ tataḥ pacetsāraṇātailam //
RHT, 19, 21.1 atha kṛṣṇaṃ vā pītaṃ vā saṃyojyaṃ ghanaṃ śikhiprabhaṃ bahuśaḥ /
Rasamañjarī
RMañj, 3, 33.2 hitaṃ tadbhasma saṃyojyaṃ vajrasthāne vicakṣaṇaiḥ //
RMañj, 6, 139.1 jaipālabījaṃ saṃyojyaṃ ṭaṅkaṃ ca dikpramāṇataḥ /
Rasaratnasamuccaya
RRS, 7, 27.2 sadayaḥ padmahastaśca saṃyojyo rasavaidyake //
RRS, 10, 8.2 laddiḥ kiṭṭaṃ kṛṣṇamṛtsnā saṃyojyā mūṣikāmṛdi //
RRS, 16, 114.1 cūrṇānyetāni saṃyojya sthāpayecchuddhabhājane /
Rasendracūḍāmaṇi
RCūM, 3, 25.2 sadayaḥ padmahastaśca saṃyojyo rasavaidyake //
RCūM, 5, 102.2 laddiḥ kiṭṭaṃ yathāyogyaṃ saṃyojyā mūṣikāmṛdi //
Rasendrasārasaṃgraha
RSS, 1, 135.2 himaṃ tadbhasma saṃyojyaṃ vajrasthāne vicakṣaṇaiḥ //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 16.1 ataḥ svarādibhiḥ ṣaḍbhiraṅgaiḥ saṃyojya tathyatām /
Ānandakanda
ĀK, 1, 26, 87.1 nālāsyaṃ tatra saṃyojyaṃ dṛḍhaṃ taccāpi kārayet /
ĀK, 1, 26, 155.2 laddikiṭṭaṃ yathāyogaṃ saṃyojyā mūṣikāmṛdi //
Mugdhāvabodhinī
MuA zu RHT, 3, 6.2, 16.3 tenābhrakaṃ tu saṃyojya bhūyo bhūyaḥ paṭe dahet //
MuA zu RHT, 4, 24.2, 2.0 tadvidhaṃ pūrvarañjitaṃ ghanasatvam abhrasatvaṃ ca ghanaṃ kevalaghanodbhavaṃ satvaṃ arañjitaṃ rase pārade cāryaṃ grāsagrasanamānenaitad abhrasatvaṃ rase saṃyojyam //
MuA zu RHT, 14, 18.2, 3.0 tatkārye rasasya sūtasya triguṇaṃ hema saṃyojyaṃ punas tasya hemnaḥ triguṇaṃ varabījaṃ yojyaṃ iti viśeṣavidhiḥ //
Rasakāmadhenu
RKDh, 1, 1, 224.4 laddiḥ kiṭṭaṃ kṛṣṇamṛcca saṃyojyā kūpikāmṛdi //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 8.2, 7.0 mūṣikāmṛdi caturthāṃśena saṃyojyadravyāṇyāha śvetāśmāna iti //