Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Jaiminigṛhyasūtra
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Liṅgapurāṇa

Atharvaprāyaścittāni
AVPr, 2, 5, 12.1 yatkāmās te juhumas tan no astu viśāmpate /
Atharvaveda (Śaunaka)
AVŚ, 7, 79, 4.2 yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇām //
AVŚ, 7, 80, 3.2 yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇām //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 30.2 somāya pitṛmate śuṣmiṇe juhumo haviḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
Jaiminigṛhyasūtra
JaimGS, 1, 4, 9.12 yatkāmāste juhumastanno 'stu vayaṃ syāma patayo rayīṇāṃ svāhā /
Maitrāyaṇīsaṃhitā
MS, 2, 6, 12, 6.12 yasmai kaṃ juhumas tan no astu /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 10, 20.2 yatkāmās te juhumas tan no astu /
Śatapathabrāhmaṇa
ŚBM, 5, 4, 2, 9.2 prajāpate na tvadetānyanyo viśvā rūpāṇi pari tā babhūva yatkāmāste juhumas tan no astv ayamamuṣya piteti tadyaḥ putrastam pitaraṃ karoti yaḥ pitā tam putraṃ tadenayorvīrye vyatiṣajaty asāvasya piteti tadyaḥ pitā tam pitaraṃ karoti yaḥ putrastam putraṃ tadenayor vīrye vyatiṣajya punareva yathāyathaṃ karoti vayaṃ syāma patayo rayīṇāṃ svāhety āśīrevaiṣaitasya karmaṇa āśiṣamevaitadāśāste //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 11, 11.0 etaddha sma vai tad vidvāṃsa āhuḥ kāvaṣeyāḥ kimarthā vayaṃ yakṣyāmahe kimarthā vayam adhyeṣyāmahe vāci hi prāṇaṃ juhumaḥ prāṇe vācaṃ yo hy eva prabhavaḥ sa evāpyaya iti //
ŚāṅkhĀ, 12, 2, 3.2 yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇām //
ŚāṅkhĀ, 12, 7, 5.2 yatkāmas te juhumas tan no astu vayaṃ syāma patayo rayīṇām //
Ṛgveda
ṚV, 5, 72, 1.1 ā mitre varuṇe vayaṃ gīrbhir juhumo atrivat /
ṚV, 10, 121, 10.2 yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇām //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 6, 20.4 yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti /
Liṅgapurāṇa
LiPur, 2, 28, 59.8 yatkāmāste juhumastanno astu vayaṃ syāma patayo rayīṇām /