Occurrences

Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Śatapathabrāhmaṇa

Gopathabrāhmaṇa
GB, 1, 2, 22, 3.0 te devā brāhmyaṃ havir yat sāṃtapane 'gnāv ajuhavuḥ //
GB, 2, 1, 7, 3.0 anyonyasyāsann asurā ajuhavuḥ //
Jaiminīyabrāhmaṇa
JB, 1, 12, 6.0 ta ājyāhutim ajuhavuḥ //
JB, 1, 12, 11.0 te paśum ālabhya medas samavadāya paśvāhutim ajuhavuḥ //
JB, 1, 12, 16.0 te kṣīrāhutim ajuhavuḥ //
JB, 1, 13, 4.0 te somāhutim ajuhavuḥ //
Kauṣītakibrāhmaṇa
KauṣB, 7, 4, 9.0 asurā vā ātmann ajuhavur udvāte anagnau //
KauṣB, 7, 7, 9.0 tasmā ajuhavuḥ //
KauṣB, 7, 7, 17.0 tasmā ajuhavuḥ //
KauṣB, 7, 7, 26.0 tasmā ajuhavuḥ //
KauṣB, 7, 7, 33.0 tasyā ajuhavuḥ //
KauṣB, 7, 8, 3.0 tasyā ajuhavuḥ //
Kāṭhakasaṃhitā
KS, 9, 16, 48.0 taṃ manasānūddrutyājuhavuḥ //
KS, 11, 4, 86.0 te prayājeṣu pañca hiraṇyakṛṣṇalāny ajuhavuḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 15, 13.0 taṃ marudbhyo gṛhamedhebhyo 'juhavuḥ //
MS, 1, 10, 15, 15.0 paśubhyo vai te tam ajuhavuḥ //
Taittirīyabrāhmaṇa
TB, 2, 1, 4, 1.1 uttarāvatīṃ vai devā āhutim ajuhavuḥ /
TB, 2, 1, 4, 1.9 tāṃ devā ajuhavuḥ /
TB, 2, 1, 4, 2.7 tām asurā ajuhavuḥ /
TB, 2, 1, 5, 3.6 ta etad agnihotraṃ sarvasyaiva samavadāyājuhavuḥ /
TB, 2, 1, 6, 1.8 jāyatāṃ na ātmanvad iti te 'juhavuḥ /
TB, 2, 2, 3, 6.2 taṃ purā prātaranuvākād āgnīdhre 'juhavuḥ /
Taittirīyasaṃhitā
TS, 1, 5, 4, 36.1 ta imaṃ lokam punar abhyavetyāgnim ādhāyaitān homān ajuhavuḥ //
TS, 6, 2, 1, 47.0 devā vai yā āhutīr ajuhavus tā asurā niṣkāvam ādan //
TS, 6, 2, 8, 3.0 te 'juhavuḥ //
TS, 6, 2, 8, 7.0 te 'juhavuḥ //
TS, 6, 2, 8, 11.0 te 'juhavuḥ //
TS, 6, 2, 8, 15.0 te 'juhavuḥ //
TS, 6, 2, 8, 19.0 te 'juhavuḥ //
TS, 6, 3, 1, 4.2 devā vai yāḥ prācīr āhutīr ajuhavur ye purastād asurā āsan tāṃs tābhiḥ prāṇudanta /
TS, 6, 4, 10, 11.0 tau devā apanudyātmana indrāyājuhavuḥ //
TS, 6, 4, 10, 14.0 sa prathamaḥ saṃkṛtir viśvakarmety evaināv ātmana indrāyājuhavuḥ //
TS, 6, 4, 10, 28.0 devā vai yāḥ prācīr āhutīr ajuhavur ye purastād asurā āsan tāṃs tābhiḥ prāṇudanta //
Taittirīyāraṇyaka
TĀ, 2, 7, 4.0 ta etair ajuhavus te 'repaso 'bhavan //
Śatapathabrāhmaṇa
ŚBM, 3, 2, 1, 23.2 asurebhyo 'ntarāyaṃstāṃ svīkṛtyāgnāveva parigṛhya sarvahutamajuhavur āhutirhi devānāṃ sa yāmevāmūm anuṣṭubhājuhavus tadevaināṃ taddevāḥ svyakurvata te 'surā āttavacaso he 'lavo he 'lava iti vadantaḥ parābabhūvuḥ //
ŚBM, 3, 2, 1, 23.2 asurebhyo 'ntarāyaṃstāṃ svīkṛtyāgnāveva parigṛhya sarvahutamajuhavur āhutirhi devānāṃ sa yāmevāmūm anuṣṭubhājuhavus tadevaināṃ taddevāḥ svyakurvata te 'surā āttavacaso he 'lavo he 'lava iti vadantaḥ parābabhūvuḥ //
ŚBM, 4, 6, 9, 2.1 ta ete gārhapatye dve āhutī ajuhavuḥ /
ŚBM, 5, 3, 5, 4.2 pṛthī ha vai vainyo manuṣyāṇām prathamo 'bhiṣiṣice so 'kāmayata sarvamannādyamavarundhīyeti tasmā etānyajuhavuḥ sa idaṃ sarvamannādyam avarurudhe 'pi ha smāsmā āraṇyānpaśūn abhihvayantyasāvehi rājā tvā pakṣyata iti tathedaṃ sarvamannādyamavarurudhe sarvaṃ ha vā annādyamavarunddhe yasyaivaṃ viduṣa etāni hvayante //
ŚBM, 6, 1, 2, 22.2 te yāṃ yām āhutim ajuhavuḥ sā sainam pakveṣṭakā bhūtvāpyapadyata tad yad iṣṭāt samabhavaṃs tasmād iṣṭakās tasmād agnineṣṭakāḥ pacanty āhutīr evainās tatkurvanti //
ŚBM, 6, 3, 3, 15.2 etadvai devā abruvaṃścetayadhvamiti citimicchateti vāva tadabruvaṃs te cetayamānā etāmāhutimapaśyaṃstāmajuhavus tāṃ hutvemāṃllokān ukhāmapaśyan //
ŚBM, 6, 3, 3, 16.2 cetayadhvam eveti citimicchateti vāva tadabruvaṃs te cetayamānā etāṃ dvitīyām āhutim apaśyaṃs tāmajuhavus tāṃ hutvā viśvajyotiṣo 'paśyannetā devatā agniṃ vāyumādityam etā hyeva devatā viśvaṃ jyotis tathaivaitad yajamāna ete āhutī hutvemāṃśca lokānukhām paśyatyetāśca devatā viśvajyotiṣo vyatiṣaktābhyāṃ juhotīmāṃśca tallokān etāśca devatā vyatiṣajati //