Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Viṣṇupurāṇa
Bhāgavatapurāṇa

Buddhacarita
BCar, 5, 54.2 upaguhya parasparaṃ virejurbhujapāśaistapanīyaparihāryaiḥ //
BCar, 5, 74.1 upaguhya sa taṃ viśālavakṣāḥ kamalābhena ca sāntvayan kareṇa /
BCar, 6, 67.1 vilokya bhūyaśca ruroda sasvaraṃ hayaṃ bhujābhyāmupaguhya kanthakam /
BCar, 9, 22.1 icchāmi hi tvāmupaguhya gāḍhaṃ kṛtābhiṣekaṃ salilārdrameva /
BCar, 13, 43.2 naivāsanācchākyamuniścacāla svaniścayaṃ bandhumivopaguhya //
Mahābhārata
MBh, 12, 137, 69.1 upaguhya hi vairāṇi sāntvayanti narādhipāḥ /
Rāmāyaṇa
Rām, Su, 9, 27.1 kācic ca vastram anyasyā apahṛtyopaguhya ca /
Daśakumāracarita
DKCar, 2, 3, 199.1 savismitavilāsinīsārthamadhye kaṃcid vihṛtya kālaṃ visṛṣṭāvarodhamaṇḍalastāmeva saṃhatorūm ūrūpapīḍaṃ bhujopapīḍaṃ copaguhya talpe 'bhiramayannalpāmiva tāṃ niśāmatyanaiṣam //
Viṣṇupurāṇa
ViPur, 1, 15, 19.1 uktas tayaivaṃ sa munir upaguhyāyatekṣaṇām /
ViPur, 5, 38, 2.2 upaguhya harerdehaṃ viviśustā hutāśanam //
Bhāgavatapurāṇa
BhāgPur, 2, 2, 18.2 visṛjya daurātmyam ananyasauhṛdā hṛdopaguhyārhapadaṃ pade pade //
BhāgPur, 3, 22, 24.2 upaguhya ca bāhubhyām autkaṇṭhyonmathitāśayaḥ //
BhāgPur, 4, 9, 49.2 upaguhya jahāvādhiṃ tadaṅgasparśanirvṛtā //
BhāgPur, 4, 20, 21.2 na kiṃcanovāca sa bāṣpaviklavo hṛdopaguhyāmumadhādavasthitaḥ //
BhāgPur, 10, 4, 7.2 upaguhyātmajāmevaṃ rudatyā dīnadīnavat /