Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Liṅgapurāṇa
Viṣṇupurāṇa
Hitopadeśa
Nibandhasaṃgraha
Āryāsaptaśatī
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 15, 4.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca nanu bhagavan ādāveva jñānavatā tathā pratividhātavyaṃ yathā prativihite sidhyedevauṣadhamekāntena samyakprayoganimittā hi sarvakarmaṇāṃ siddhiriṣṭā vyāpaccāsamyakprayoganimittā atha samyagasamyak ca samārabdhaṃ karma sidhyati vyāpadyate vāniyamena tulyaṃ bhavati jñānam ajñāneneti //
Mahābhārata
MBh, 2, 11, 6.6 tato 'haṃ himavatpṛṣṭhe samārabdho mahāvratam //
MBh, 3, 135, 26.1 aśakyo 'rthaḥ samārabdho naitad buddhikṛtaṃ tava /
MBh, 6, 91, 4.2 pāṇḍavair vigraho ghoraḥ samārabdho mayā prabho //
MBh, 9, 9, 25.2 rathaṃ viśakalīkartuṃ samārabdhau viśāṃ pate //
MBh, 10, 2, 25.2 asamarthya samārabdho mūḍhatvād avicintitaḥ //
MBh, 13, 6, 49.1 abhyutthānena daivasya samārabdhena karmaṇā /
MBh, 13, 141, 20.1 tataḥ karma samārabdhaṃ hitāya sahasāśvinoḥ /
MBh, 13, 141, 21.1 tat tu karma samārabdhaṃ dṛṣṭvendraḥ krodhamūrchitaḥ /
MBh, 13, 142, 7.1 tataḥ karma samārabdhaṃ brāhmaṇaiḥ kapanāśanam /
Rāmāyaṇa
Rām, Ay, 52, 20.1 asamīkṣya samārabdhaṃ viruddhaṃ buddhilāghavāt /
Rām, Yu, 75, 4.1 uvācainaṃ samārabdhaḥ saumitriṃ savibhīṣaṇam /
Bodhicaryāvatāra
BoCA, 4, 2.1 sahasā yatsamārabdhaṃ samyag yadavicāritam /
Daśakumāracarita
DKCar, 2, 6, 3.1 aprākṣaṃ ca bhadra ko nāmāyamutsavaḥ kimarthaṃ vā samārabdhaḥ kena vā nimittenotsavam anādṛtyaikānte bhavānutkaṇṭhita iva parivādinīdvitīyastiṣṭhati iti //
Divyāvadāna
Divyāv, 8, 39.0 bhagavatā abhihitāḥ kimetadbhavantaḥ samārabdham caurāḥ kathayanti vayaṃ smo bhadanta caurā aṭavīcarāḥ //
Divyāv, 8, 141.0 supriyeṇa ca sārthavāhenāvalokyābhihitāḥ kimetadbhavantaḥ samārabdham caurāḥ kathayanti sārthavāha tvamekaḥ svastikṣemābhyāṃ gaccha avaśiṣṭaṃ sārthaṃ muṣiṣyāmaḥ //
Harivaṃśa
HV, 5, 50.1 upāyataḥ samārabdhāḥ sarve sidhyanty upakramāḥ /
Liṅgapurāṇa
LiPur, 2, 12, 42.1 pañcakeneśamūrtīnāṃ samārabdhāni sarvathā /
Viṣṇupurāṇa
ViPur, 1, 13, 78.2 upāyataḥ samārabdhāḥ sarve sidhyanty upakramāḥ /
Hitopadeśa
Hitop, 1, 70.3 atha yeṣām apatyāni khāditāni taiḥ śokārtair vilapadbhir itas tato jijñāsā samārabdhā /
Hitop, 2, 147.1 tad avaśyaṃ samārabdhaṃ mahatā prayatnena saṃpādanīyam /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 4.1, 3.0 pṛthivyādibhūtadravyabhedena viśiṣṭasparśecchāsamārabdhaprayoge //
Āryāsaptaśatī
Āsapt, 2, 420.1 mitrair ālocya samaṃ guru kṛtvā kadanam api samārabdhaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 24.1 samaraṃ taiḥ samārabdhaṃ mlecchaiśca vasunā saha /
SkPur (Rkh), Revākhaṇḍa, 97, 76.2 tīrthayātrā samārabdhā kṛṣṇadvaipāyanena tu //