Occurrences

Śatapathabrāhmaṇa
Buddhacarita
Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Yogasūtrabhāṣya
Bhāratamañjarī
Kathāsaritsāgara

Śatapathabrāhmaṇa
ŚBM, 3, 7, 4, 8.2 saṃ te prāṇo vātena gacchatāmiti samaṅgāni yajatrair ityaṃsayoḥ saṃ yajñapatir āśiṣeti śroṇyoḥ sa yasmai kāmāya paśum ālabhante tat prāpnuhītyevaitadāha //
ŚBM, 3, 7, 4, 9.2 prāṇo vātam apipadyate tat prāpnuhi yat te prāṇo vātam apipadyātā ityevaitad āha samaṅgāni yajatrair ity aṅgair vā asya yajante tat prāpnuhi yat te 'ṅgair yajāntā ity evaitad āha sa yajñapatirāśiṣeti yajamānasya vā etenāśiṣamāśāste tat prāpnuhi yat tvayā yajamānāyāśiṣam āśāsāntā ityevaitad āha sādayati srucāvatha pravarāyāśrāvayati so 'sāveva bandhuḥ //
ŚBM, 3, 7, 4, 9.2 prāṇo vātam apipadyate tat prāpnuhi yat te prāṇo vātam apipadyātā ityevaitad āha samaṅgāni yajatrair ity aṅgair vā asya yajante tat prāpnuhi yat te 'ṅgair yajāntā ity evaitad āha sa yajñapatirāśiṣeti yajamānasya vā etenāśiṣamāśāste tat prāpnuhi yat tvayā yajamānāyāśiṣam āśāsāntā ityevaitad āha sādayati srucāvatha pravarāyāśrāvayati so 'sāveva bandhuḥ //
ŚBM, 3, 7, 4, 9.2 prāṇo vātam apipadyate tat prāpnuhi yat te prāṇo vātam apipadyātā ityevaitad āha samaṅgāni yajatrair ity aṅgair vā asya yajante tat prāpnuhi yat te 'ṅgair yajāntā ity evaitad āha sa yajñapatirāśiṣeti yajamānasya vā etenāśiṣamāśāste tat prāpnuhi yat tvayā yajamānāyāśiṣam āśāsāntā ityevaitad āha sādayati srucāvatha pravarāyāśrāvayati so 'sāveva bandhuḥ //
Buddhacarita
BCar, 13, 9.2 bāṇaiśca yajñaiśca vinīya lokaṃ lokātpadaṃ prāpnuhi vāsavasya //
Mahābhārata
MBh, 1, 71, 46.3 vidyām imāṃ prāpnuhi jīvanīṃ tvaṃ na ced indraḥ kacarūpī tvam adya //
MBh, 2, 69, 20.1 āpṛṣṭo 'sīha kaunteya svasti prāpnuhi bhārata /
MBh, 3, 38, 18.3 kṣipraṃ prāpnuhi kaunteya manasā yad yad icchasi //
MBh, 3, 38, 24.3 āpṛṣṭo me 'si kaunteya svasti prāpnuhi pāṇḍava //
MBh, 3, 148, 39.2 yugasaṃkhyāṃ mahābāho svasti prāpnuhi gamyatām //
MBh, 3, 162, 12.2 svasti prāpnuhi kaunteya kāmyakaṃ punar āśramam //
MBh, 5, 70, 89.2 yat tubhyaṃ rocate kṛṣṇa svasti prāpnuhi kauravān /
MBh, 5, 70, 91.2 sauhṛdenāviśaṅkyo 'si svasti prāpnuhi bhūtaye //
MBh, 5, 190, 23.1 tasyādya vipralambhasya phalaṃ prāpnuhi durmate /
MBh, 5, 193, 18.2 tasya pāpasya karaṇāt phalaṃ prāpnuhi durmate //
MBh, 6, 70, 14.1 asmān vā tvaṃ parājitya yaśaḥ prāpnuhi saṃyuge /
MBh, 7, 11, 4.1 sadṛśaṃ karmaṇastasya phalaṃ prāpnuhi pārthiva /
MBh, 7, 39, 6.1 sadyaścogram adharmasya phalaṃ prāpnuhi durmate /
MBh, 8, 50, 30.2 māhātmyaṃ vijayaṃ caiva bhūyaḥ prāpnuhi śāśvatam //
MBh, 12, 2, 23.2 durācāra vadhārhastvaṃ phalaṃ prāpnuhi durmate //
MBh, 12, 78, 29.3 tasmāt prāpnuhi kaikeya gṛhān svasti vrajāmyaham //
MBh, 12, 192, 49.2 rājan prāpnuhi kāmaṃ tvaṃ yadi sarvam ihecchasi //
MBh, 13, 105, 61.2 prāpnuhi tvaṃ śubhāṃllokān ahnāya ca cirāya ca //
MBh, 13, 123, 18.1 svasti prāpnuhi maitreya gṛhān sādhu vrajāmyaham /
MBh, 14, 6, 5.2 yājyo 'smi bhavataḥ sādho tat prāpnuhi vidhatsva ca //
MBh, 18, 3, 21.2 dānānāṃ ca mahābāho phalaṃ prāpnuhi pāṇḍava //
MBh, 18, 3, 23.2 prāpnuhi tvaṃ mahābāho tapasaśca phalaṃ mahat //
Rāmāyaṇa
Rām, Bā, 43, 19.2 svasti prāpnuhi bhadraṃ te saṃdhyākālo 'tivartate //
Rām, Bā, 64, 12.2 svasti prāpnuhi bhadraṃ te gaccha saumya yathāsukham //
Rām, Bā, 71, 18.1 svasti prāpnuhi bhadraṃ te gamiṣyāmi svam ālayam /
Rām, Ay, 17, 11.2 prāpnuhy āyuś ca kīrtiṃ ca dharmaṃ copahitaṃ kule //
Rām, Ay, 97, 10.2 rājyaṃ prāpnuhi dharmeṇa sakāmān suhṛdaḥ kuru //
Rām, Yu, 92, 16.2 karmaṇaḥ prāpnuhīdānīṃ tasyādya sumahat phalam //
Matsyapurāṇa
MPur, 25, 54.3 vidyāmimāṃ prāpnuhi jīvanīṃ tvaṃ na cedindraḥ kacarūpī tvamadya //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 36.1, 2.1 svargaṃ prāpnuhīti svargaṃ prāpnoti //
Bhāratamañjarī
BhāMañj, 13, 1406.2 adhunā tāṃ vadanyasya gatvā prāpnuhi kanyakām //
BhāMañj, 14, 49.2 prayataḥ prāpnuhītyuktvā virarāma munīśvaraḥ //
Kathāsaritsāgara
KSS, 1, 7, 55.1 vidyāḥ prāpnuhi bhogāṃśca bhuvi bhuṅkṣva tatastava /