Occurrences

Aitareyabrāhmaṇa
Baudhāyanagṛhyasūtra
Mahābhārata
Rāmāyaṇa

Aitareyabrāhmaṇa
AB, 7, 14, 7.0 tasya ha dantāḥ punar jajñire taṃ hovācājñata vā asya punar dantā yajasva māneneti sa hovāca yadā vai kṣatriyaḥ sāṃnāhuko bhavaty atha sa medhyo bhavati saṃnāhaṃ nu prāpnotv atha tvā yajā iti tatheti //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 19.1 prāpnotu bhavān prāpnotu bhavān iti //
BaudhGS, 2, 11, 19.1 prāpnotu bhavān prāpnotu bhavān iti //
Mahābhārata
MBh, 1, 212, 1.81 prāpnotu satataṃ pūjāṃ tava kanyāpure vasan /
MBh, 3, 134, 22.3 tān eva dharmān ayam adya bandī prāpnotu gṛhyāpsu nimajjayainam //
MBh, 5, 3, 22.2 nisṛṣṭaṃ dhṛtarāṣṭreṇa rājyaṃ prāpnotu pāṇḍavaḥ //
MBh, 8, 51, 52.2 prāpnotv amitavīryaśrīr adya pārtho vasuṃdharām //
MBh, 8, 63, 55.1 karṇo lokān ayaṃ mukhyān prāpnotu puruṣarṣabhaḥ /
MBh, 12, 31, 9.2 āvayostapasā siddhiṃ prāpnotu yadi manyase //
MBh, 12, 192, 52.3 prāpnotu tat phalaṃ vipro nāham icche sasaṃśayam //
MBh, 13, 123, 19.2 svasti prāpnotu bhagavān ityuvāca kṛtāñjaliḥ //
Rāmāyaṇa
Rām, Utt, 82, 10.2 aśvamedhaṃ mahābāhuḥ prāpnotu laghuvikramaḥ //