Occurrences

Rasaratnasamuccaya
Rasādhyāya
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Āyurvedadīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Nāḍīparīkṣā

Rasaratnasamuccaya
RRS, 9, 86.1 kṛtvā khallākṛtiṃ cullīm aṅgāraiḥ paripūritām /
RRS, 15, 14.2 nato bhāṇḍatṛtīyāṃśe sikatāparipūrite //
Rasādhyāya
RAdhy, 1, 354.2 mūṣāmagniṣṭake dhmāyādaṅgāraiḥ paripūrite //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 4.3 svātmapakṣaparipūrite jagatyasya nityasukhinaḥ kuto bhayam /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 27.0 tataḥ paripūritadaśadiśo baler viśvamācchidya vyāptavāniti //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 61.2, 1.0 piṣṭasvedanavidhineti yathā piṣṭakaṃ toyaparipūritapātroparidattatṛṇādisaṃsthitaṃ svedyate tathā tat svedanīyam ityarthaḥ //
Bhāvaprakāśa
BhPr, 6, 8, 14.2 nirīkṣayāmāsa śivaḥ krodhena paripūritaḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 23.1, 1.3 nirīkṣayāmāsa śivaḥ krodhena paripūritaḥ //
Haribhaktivilāsa
HBhVil, 5, 184.1 āsyāravindaparipūritaveṇurandhralolatkarāṅgulisamīritadivyarāgaiḥ /
Mugdhāvabodhinī
MuA zu RHT, 19, 49.2, 2.0 rasāyanakartā parame brahmaṇi citsvarūpe līnaḥ tanmayatāṃ prāpto bhavet praśāntacittaśca viṣayebhyo nivṛttamanā bhavet samatvamāpannaḥ svasute śatrau ca nirvairo yathā syāt tathā trivargaṃ dharmārthakāmarūpaṃ vijitya rasānandaparitṛpto bhavet harṣaparipūrita ityarthaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 50.1 nirāmā sūkṣmagā jñeyā kaphena paripūritā /