Occurrences
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra
Rasaprakāśasudhākara
RPSudh, 3, 29.2 sikatayā paripūrya tadardhakaṃ tadanu tatra niveśaya poṭṭalīm //
Rasaratnasamuccaya
RRS, 2, 100.2 nikṣipya kūpikāmadhye paripūrya prayatnataḥ //
Rasendracintāmaṇi
RCint, 2, 26.1 sthālyāṃ dṛḍhaghaṭitāyām ardhaṃ paripūrya tūryalavaṇāṃśaiḥ /
RCint, 8, 137.1 antarghanataram ardhaṃ suṣiraṃ paripūrya dahanamāyojya /
Rasendracūḍāmaṇi
RCūM, 10, 93.2 nikṣipya kūpikāmadhye paripūrya prayatnataḥ //
Rasataraṅgiṇī
RTar, 4, 16.2 bhūtyā tadardhaṃ paripūrya yatnāt tālādigolān kramaśo nidadhyāt //
Saddharmapuṇḍarīkasūtra
SDhPS, 12, 15.1 tataḥ pareṇa paratareṇa bodhisattvacaryāṃ paripūrya sarvasattvapriyadarśano nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 12, 20.1 bodhisattvacaryāṃ ca anupūrveṇa paripūrya raśmiśatasahasraparipūrṇadhvajo nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi vidhācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān bhadrāyāṃ lokadhātau //
SDhPS, 17, 26.1 yaśca sa dānapatir mahādānapatiḥ puruṣaścaturṣu lokadhātuṣv asaṃkhyeyaśatasahasreṣu sarvasattvānāṃ sarvasukhopadhānaiḥ paripūrya arhattve pratiṣṭhāpya puṇyaṃ prasaved yaśca pañcāśattamaḥ puruṣaḥ paraṃparāśravānugataḥ śravaṇena ito dharmaparyāyādekāmapi gāthāmekapadamapi śrutvā anumodeta //