Occurrences

Atharvaveda (Śaunaka)
Kauśikasūtra
Śatapathabrāhmaṇa
Ṛgveda
Divyāvadāna
Matsyapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 4, 15, 15.2 varṣaṃ vanudhvaṃ pitaro marutāṃ mana icchata //
AVŚ, 8, 4, 18.1 vi tiṣṭhadhvam maruto vikṣv icchata gṛbhāyata rakṣasaḥ saṃ pinaṣṭana /
Kauśikasūtra
KauśS, 9, 5, 14.3 te samyañca iha mādayantām iṣam ūrjaṃ yajamānā yam icchata //
KauśS, 13, 36, 4.6 mā no viśve devā maruto hetim icchata //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 10, 1.1 yadi somam apahareyuḥ vidhāvatecchateti brūyāt /
ŚBM, 6, 2, 3, 1.2 cetayadhvam iti citim icchateti vāva tadabruvaṃs teṣāṃ cetayamānānām prajāpatir imām prathamāṃ svayam ātṛṇṇāṃ citim apaśyat tasmāttām prajāpatinopadadhāti //
ŚBM, 6, 2, 3, 3.2 cetayadhvameveti citimicchateti vāva tadabruvann ita ūrdhvam icchateti teṣāṃ cetayamānānāmindrāgnī ca viśvakarmā cāntarikṣaṃ dvitīyāṃ svayam ātṛṇṇāṃ citim apaśyaṃs tasmāt tām indrāgnibhyāṃ ca viśvakarmaṇā copadadhāti //
ŚBM, 6, 2, 3, 3.2 cetayadhvameveti citimicchateti vāva tadabruvann ita ūrdhvam icchateti teṣāṃ cetayamānānāmindrāgnī ca viśvakarmā cāntarikṣaṃ dvitīyāṃ svayam ātṛṇṇāṃ citim apaśyaṃs tasmāt tām indrāgnibhyāṃ ca viśvakarmaṇā copadadhāti //
ŚBM, 6, 2, 3, 5.2 cetayadhvameveti citimicchateti vāva tadabruvann ita ūrdhvam icchateti teṣāṃ cetayamānānām parameṣṭhī divaṃ tṛtīyaṃ svayamātṛṇṇāṃ citimapaśyat tasmāt tām parameṣṭhinopadadhāti //
ŚBM, 6, 2, 3, 5.2 cetayadhvameveti citimicchateti vāva tadabruvann ita ūrdhvam icchateti teṣāṃ cetayamānānām parameṣṭhī divaṃ tṛtīyaṃ svayamātṛṇṇāṃ citimapaśyat tasmāt tām parameṣṭhinopadadhāti //
ŚBM, 6, 2, 3, 7.2 idaṃ sarvamabhavanyadidaṃ kiṃ ca te devāścarṣayaś cābruvann imā vāva ṣaḍ devatā idaṃ sarvamabhūvann upa tajjānīta yathā vayamihāpyasāmeti te 'bruvaṃś cetayadhvamiti citimicchateti vāva tadabruvaṃs tad icchata yathā vayam ihāpyasāmeti teṣāṃ cetayamānānāṃ devā dvitīyāṃ citim apaśyannṛṣayaś caturthīm //
ŚBM, 6, 2, 3, 7.2 idaṃ sarvamabhavanyadidaṃ kiṃ ca te devāścarṣayaś cābruvann imā vāva ṣaḍ devatā idaṃ sarvamabhūvann upa tajjānīta yathā vayamihāpyasāmeti te 'bruvaṃś cetayadhvamiti citimicchateti vāva tadabruvaṃs tad icchata yathā vayam ihāpyasāmeti teṣāṃ cetayamānānāṃ devā dvitīyāṃ citim apaśyannṛṣayaś caturthīm //
ŚBM, 6, 2, 3, 9.2 cetayadhvamiti citim icchateti vāva tad abruvan yaccetayamānā apaśyaṃs tasmāccitayaḥ //
ŚBM, 6, 3, 1, 1.2 cetayadhvam iti citimicchateti vāva tadabruvaṃs teṣāṃ cetayamānānāṃ savitaitāni sāvitrāṇyapaśyad yat savitāpaśyat tasmāt sāvitrāṇi sa etām aṣṭāgṛhītām āhutim ajuhot tāṃ hutvemām aṣṭadhāvihitām aṣāḍhām apaśyat puraiva sṛṣṭāṃ satīm //
ŚBM, 6, 3, 1, 2.1 te yadabruvan cetayadhvamiti citimicchateti vāva tadabruvan yaccetayamānā apaśyaṃs tasmāccitir āhutirvai yajño yadiṣṭvāpaśyattasmādiṣṭakā //
ŚBM, 6, 3, 3, 15.2 etadvai devā abruvaṃścetayadhvamiti citimicchateti vāva tadabruvaṃs te cetayamānā etāmāhutimapaśyaṃstāmajuhavus tāṃ hutvemāṃllokān ukhāmapaśyan //
ŚBM, 6, 3, 3, 16.2 cetayadhvam eveti citimicchateti vāva tadabruvaṃs te cetayamānā etāṃ dvitīyām āhutim apaśyaṃs tāmajuhavus tāṃ hutvā viśvajyotiṣo 'paśyannetā devatā agniṃ vāyumādityam etā hyeva devatā viśvaṃ jyotis tathaivaitad yajamāna ete āhutī hutvemāṃśca lokānukhām paśyatyetāśca devatā viśvajyotiṣo vyatiṣaktābhyāṃ juhotīmāṃśca tallokān etāśca devatā vyatiṣajati //
ŚBM, 6, 8, 2, 1.7 citim icchateti vāva tad abruvan /
ŚBM, 6, 8, 2, 1.8 tad icchata yathedaṃ karavāmeti //
Ṛgveda
ṚV, 7, 104, 18.1 vi tiṣṭhadhvam maruto vikṣv icchata gṛbhāyata rakṣasaḥ sam pinaṣṭana /
ṚV, 8, 70, 13.1 sakhāyaḥ kratum icchata kathā rādhāma śarasya /
Divyāvadāna
Divyāv, 18, 85.1 bhagavānāha yena mayendrāya balabodhyaṅgaratnānyadhigatāni kiṃ tathāgatasya bhūyaḥ prākṛtaratnaiḥ karaṇīyaṃ yadi cecchata asmacchāsane vatsāḥ pravrajitum āgacchatha //
Matsyapurāṇa
MPur, 133, 15.1 yadīcchata mayā dagdhuṃ tatpuraṃ sahamānavam /