Occurrences

Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Kāśikāvṛtti
Liṅgapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Skandapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 11, 5, 15.2 yadyad aicchat prajāpatau tad brahmacārī prāyacchat svān mitro adhy ātmanaḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 3.3 sa dvitīyam aicchat /
Jaiminīyabrāhmaṇa
JB, 3, 273, 3.0 tasmin pratiṣṭhām aicchat //
Kāṭhakasaṃhitā
KS, 9, 11, 5.0 sa daśadhātmānaṃ vidhāya mithunaṃ kṛtvā sa āyatanam aicchat //
KS, 9, 11, 24.0 sa vai tad evaicchat //
KS, 19, 3, 4.0 aicchad vā etaṃ pūrvayā prajāpatiḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 9, 3, 5.0 sa daśadhātmānaṃ vidhāya mithunaṃ kṛtvāyatanam aicchat //
MS, 1, 10, 10, 9.0 tābhyo bheṣajam aicchat //
MS, 1, 10, 10, 10.0 tad vā ātmann evaicchat //
MS, 2, 2, 7, 29.0 tasmai vai prajāpatiḥ prāyaścittim aicchat //
MS, 2, 4, 3, 16.0 tasyendraḥ prattim aicchat //
Pañcaviṃśabrāhmaṇa
PB, 14, 4, 7.0 vaikhānasā vā ṛṣaya indrasya priyā āsaṃs tān rahasyur devamalimluḍ munimaraṇe 'mārayat taṃ devā abruvan kva tarṣayo 'bhūvann iti tān praiṣam aicchat tān nāvindat sa imān lokān ekadhāreṇāpunāt tān munimaraṇe 'vindat tān etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma vaikhānasaṃ kāmam evaitenāvarunddhe stomaḥ //
Śatapathabrāhmaṇa
ŚBM, 6, 2, 1, 3.2 sa ete pañca paśavo 'bhavat tam u vai prajāpatiranvevaicchat //
Mahābhārata
MBh, 1, 3, 103.1 sa evam ukto naicchat //
MBh, 1, 66, 7.1 nyamantrayata cāpyenāṃ sā cāpyaicchad aninditā /
MBh, 1, 68, 11.10 abhivādya muneḥ pādau gantum aicchat sa pauravaḥ /
MBh, 1, 96, 53.14 nainām aicchat kathaṃcana /
MBh, 1, 104, 9.17 sā tu naicchad varārohā kanyāham iti pārthiva /
MBh, 1, 114, 9.9 lajjānvitā tataḥ kuntī putram aicchan mahābalam /
MBh, 1, 114, 11.18 dṛṣṭvā śailam upāroḍhum aicchat kuntī bhayāt tadā /
MBh, 1, 160, 16.1 dātum aicchat tataḥ kanyāṃ tasmai saṃvaraṇāya tām /
MBh, 1, 219, 39.2 na hantum aicchad dāśārhaḥ pāvako na dadāha ca /
MBh, 3, 13, 91.2 nainam aicchat tadākhyātum anukrośād aninditā //
MBh, 3, 38, 20.1 yat te kuntī mahābāho jātasyaicchad dhanaṃjaya /
MBh, 3, 70, 29.2 taṃ śaptum aicchat kupito niṣadhādhipatir nalaḥ //
MBh, 3, 212, 11.2 naicchad voḍhuṃ haviḥ sarvaṃ śarīraṃ ca samatyajat //
MBh, 3, 272, 15.2 prahartum aicchat taṃ cāsya prāsaṃ cicheda lakṣmaṇaḥ //
MBh, 6, 115, 33.2 upadhānāni mukhyāni naicchat tāni pitāmahaḥ //
MBh, 7, 18, 4.2 prāveśayata durdharṣo yatra yatraicchad arjunaḥ //
MBh, 7, 30, 24.2 droṇāyaneḥ śiraḥ kāyāddhartum aicchat patatrivat //
MBh, 7, 98, 49.3 hartum aicchacchiraḥ kāyāt krodhasaṃraktalocanaḥ //
MBh, 7, 157, 28.2 na hyenam aicchat pramukhe sauteḥ sthāpayituṃ raṇe //
MBh, 8, 53, 13.1 kṛpaṃ tu dṛṣṭvā virathaṃ rathastho naicchaccharais tāḍayituṃ śikhaṇḍī /
MBh, 8, 54, 2.2 prāyāt tataḥ sārathir ugravego yato bhīmas tad balaṃ gantum aicchat //
MBh, 8, 56, 10.2 nyayacchat turagān hṛṣṭo yatra yatraicchad agraṇīḥ //
MBh, 9, 51, 7.1 sā pitrā dīyamānāpi bhartre naicchad aninditā /
MBh, 11, 13, 2.2 gāndhārī putraśokārtā śaptum aicchad aninditā //
MBh, 12, 113, 8.2 na caicchaccarituṃ gantuṃ durātmā kālamohitaḥ //
MBh, 12, 117, 38.2 phalamūlāśanaṃ śāntaṃ naicchat sa piśitāśanaḥ //
MBh, 14, 83, 22.2 naicchat tāḍayituṃ dhīmān arjunaḥ samarāgraṇīḥ //
MBh, 16, 2, 14.2 kṛtāntam anyathā naicchat kartuṃ sa jagataḥ prabhuḥ //
MBh, 16, 4, 6.2 sāntaḥpurāstadā tīrthayātrām aicchannararṣabhāḥ //
MBh, 16, 4, 11.2 jānan vināśaṃ vṛṣṇīnāṃ naicchad vārayituṃ hariḥ //
MBh, 18, 4, 8.1 athaināṃ sahasā rājā praṣṭum aicchad yudhiṣṭhiraḥ /
Rāmāyaṇa
Rām, Bā, 1, 19.2 yauvarājyena saṃyoktum aicchat prītyā mahīpatiḥ //
Rām, Bā, 1, 29.2 niyujyamāno rājyāya naicchad rājyaṃ mahābalaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 549.2 śṛṅgārair aicchad ākraṣṭuṃ satattvālambanaṃ manaḥ //
BKŚS, 22, 160.2 anicchām aicchad ākraṣṭuṃ grāmyaḥ kurubhakaś ca tām //
Kumārasaṃbhava
KumSaṃ, 8, 2.1 vyāhṛtā prativaco na saṃdadhe gantum aicchad avalambitāṃśukā /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 6, 1, 90, 13.0 ā ūḍhā oḍhā tām aicchat auḍhīyat //
Liṅgapurāṇa
LiPur, 2, 5, 58.1 ityukto muniśārdūlastāmaicchannārado dvijāḥ /
LiPur, 2, 5, 70.1 tāmaicchat so'pi bhagavannāvāmāha janādhipaḥ /
Matsyapurāṇa
MPur, 150, 127.1 tataḥ khaḍgena ca śiraśchettumaicchadamarṣaṇaḥ /
MPur, 150, 131.1 vyāvṛttavadane'gādhe grastumaicchat surāvubhau /
MPur, 152, 19.2 grastumaicchadraṇe daityaḥ sa garutmantamacyutam //
MPur, 154, 286.2 pāṇāvādāya hi sutāṃ gantumaicchatsvakaṃ puram //
Tantrākhyāyikā
TAkhy, 1, 486.1 atha siṃhaḥ kuliśakharanakaro bhrūkuṭilamukhaḥ prakaṭitaroṣastaṃ hantum aicchat //
Viṣṇupurāṇa
ViPur, 4, 10, 2.1 yatis tu rājyaṃ naicchat //
ViPur, 4, 10, 11.1 nātra bhavatā pratyākhyānaṃ kartavyam ity uktaḥ sa yadur naicchat tāṃ jarām ādātum //
ViPur, 5, 37, 14.2 naicchattadanyathākartuṃ vidhinā yatsamāhitam //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 40.3 naicchaddhantuṃ gurusutaṃ yadyapyātmahanaṃ mahān //
BhāgPur, 3, 2, 2.2 tan naicchad racayan yasya saparyāṃ bālalīlayā //
BhāgPur, 3, 12, 5.2 tan naicchan mokṣadharmāṇo vāsudevaparāyaṇāḥ //
BhāgPur, 3, 19, 12.2 naicchad gadāṃ dīyamānāṃ hariṇā vigataprabhaḥ //
BhāgPur, 4, 9, 29.3 naicchan muktipater muktiṃ tasmāt tāpam upeyivān //
BhāgPur, 4, 13, 6.3 sārvabhaumaśriyaṃ naicchadadhirājāsanaṃ pituḥ //
BhāgPur, 11, 1, 24.2 kartuṃ naicchad vipraśāpaṃ kālarūpy anvamodata //
Bhāratamañjarī
BhāMañj, 10, 103.1 yācito 'pi śamaṃ naicchatkauravo nijadurnayāt /
Garuḍapurāṇa
GarPur, 1, 6, 15.1 maithunena tataḥ sṛṣṭiṃ kartumaicchatprajāpatiḥ /
GarPur, 1, 143, 13.2 sa naicchatpāduke dattvā rājyāya bharatāya tu //
Kathāsaritsāgara
KSS, 1, 4, 92.1 varṣo 'tha manmukhādaicchacchrotuṃ vyākaraṇaṃ navam /
KSS, 1, 5, 115.2 subandhunāmā vipraśca tāmaicchaddhuramātmanaḥ //
KSS, 3, 2, 59.2 dātuṃ padmāvatīmaicchatpūrvaṃ tanmantrimārgitām //
KSS, 3, 6, 120.1 sa tu sarvātmanā naicchad arthyamāno 'pi viplavam /
KSS, 4, 2, 66.2 aicchad ātmopahāreṇa kartuṃ pūjāsamāpanam //
Skandapurāṇa
SkPur, 13, 35.2 utkṣipya musalaṃ dīptaṃ kṣeptum aicchadvimohitaḥ /