Occurrences

Aitareyabrāhmaṇa
Āpastambadharmasūtra
Ṛgveda
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Narmamālā
Parāśarasmṛtiṭīkā
Ānandakanda
Śyainikaśāstra
Nāḍīparīkṣā
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 2, 7, 8.0 yāṃ vai dṛpto vadati yām unmattaḥ sā vai rākṣasī vāk //
AB, 2, 7, 9.0 nātmanā dṛpyati nāsya prajāyāṃ dṛpta ājāyate ya evaṃ veda //
Āpastambadharmasūtra
ĀpDhS, 1, 13, 4.0 hṛṣṭo darpati dṛpto dharmam atikrāmati dharmātikrame khalu punar narakaḥ //
Ṛgveda
ṚV, 1, 69, 3.1 vedhā adṛpto agnir vijānann ūdhar na gonāṃ svādmā pitūnām //
ṚV, 8, 59, 7.1 indrāvaruṇā saumanasam adṛptaṃ rāyas poṣaṃ yajamāneṣu dhattam /
ṚV, 8, 79, 7.1 suśevo no mṛᄆayākur adṛptakratur avātaḥ /
Buddhacarita
BCar, 12, 5.2 chittvā snehamayaṃ pāśaṃ pāśaṃ dṛpta iva dvipaḥ //
Mahābhārata
MBh, 1, 1, 111.3 yadāśrauṣaṃ kālakeyās tatas te paulomāno varadattāśca dṛptāḥ /
MBh, 1, 121, 3.3 rūpayauvanasampannāṃ madadṛptāṃ madālasām //
MBh, 3, 12, 54.2 nakhadaṃṣṭrāyudhavator vyāghrayor iva dṛptayoḥ //
MBh, 3, 157, 26.2 manasvī balavān dṛpto mānī śūraś ca pāṇḍavaḥ //
MBh, 4, 4, 25.1 śūro 'smīti na dṛptaḥ syād buddhimān iti vā punaḥ /
MBh, 5, 177, 15.2 dṛptātmānam ahaṃ taṃ ca haniṣyāmīti bhārgava //
MBh, 6, 43, 17.1 māninaṃ samare dṛptaṃ kṛtavairaṃ mahāratham /
MBh, 6, 43, 34.2 dṛptayoḥ samare tūrṇaṃ vṛtravāsavayor iva //
MBh, 6, 46, 37.2 sarvān adya raṇe dṛptān pratiyotsyāmi pārthiva //
MBh, 6, 98, 3.1 tāvubhau rathinau saṃkhye dṛptau siṃhāvivotkaṭau /
MBh, 7, 8, 13.1 dṛptānāṃ pratiṣeddhāsīd dhārmikānāṃ ca rakṣitā /
MBh, 7, 13, 42.1 māyāśatasṛjau dṛptau māyābhir itaretaram /
MBh, 7, 39, 15.2 atyantavairiṇaṃ dṛptaṃ dṛṣṭvā śatruṃ parājitam //
MBh, 7, 84, 6.1 māyāśatasṛjau dṛptau mohayantau parasparam /
MBh, 7, 144, 8.1 atyantavairiṇaṃ dṛptaṃ dṛṣṭvā śatruṃ tathāgatam /
MBh, 8, 11, 6.2 yathā śṛṅgaṃ vane dṛptaḥ khaḍgo dhārayate nṛpa //
MBh, 8, 18, 39.1 tāny anīkāni dṛptāni śastravanti mahānti ca /
MBh, 8, 18, 41.2 yathā dṛptaṃ vane nāgaṃ śarabho vārayed yudhi //
MBh, 8, 23, 20.2 kulaiśvaryaśrutibalair dṛptaḥ śalyo 'bravīd idam //
MBh, 8, 28, 13.2 sadṛśān pakṣiṇo dṛptaḥ śreyasaś cāvamanyate //
MBh, 8, 31, 42.2 balibhir dṛptaśārdūlair ādityo 'bhinirīkṣyate //
MBh, 8, 34, 35.2 madotkaṭaṃ vane dṛptam ulkābhir iva kuñjaram //
MBh, 9, 10, 9.1 balibhiḥ pāṇḍavair dṛptair labdhalakṣaiḥ prahāribhiḥ /
MBh, 9, 10, 49.1 yayā māyāvino dṛptān subahūn dhanadālaye /
MBh, 9, 19, 2.2 dṛptam airāvataprakhyam amitragaṇamardanam //
MBh, 9, 54, 27.2 vāśitāsaṃgame dṛptau śaradīva madotkaṭau //
MBh, 10, 7, 4.1 śmaśānavāsinaṃ dṛptaṃ mahāgaṇapatiṃ prabhum /
MBh, 11, 4, 12.2 dhanadarpeṇa dṛptaśca daridrān parikutsayan //
MBh, 11, 20, 1.3 pitrā tvayā ca dāśārha dṛptaṃ siṃham ivotkaṭam //
MBh, 12, 41, 12.1 paracakroparodhe ca dṛptānāṃ cāvamardane /
MBh, 12, 92, 30.2 nihanti balinaṃ dṛptaṃ sa rājño dharma ucyate //
MBh, 12, 98, 27.2 vīro dṛpto 'bhimānī ca nedṛśaṃ mṛtyum arhati //
MBh, 12, 173, 5.2 rathena pātayāmāsa śrīmān dṛptastapasvinam //
MBh, 13, 31, 48.1 etasya vīryadṛptasya hataṃ putraśataṃ mayā /
Rāmāyaṇa
Rām, Bā, 15, 11.2 śailaśṛṅgasamutsedhaṃ dṛptaśārdūlavikramam //
Rām, Ay, 1, 24.3 anasūyo jitakrodho na dṛpto na ca matsarī /
Rām, Ki, 14, 4.1 atha bālārkasadṛśo dṛptasiṃhagatis tadā /
Rām, Ki, 38, 7.2 paulomyāḥ pitaraṃ dṛptaṃ śatakratur ivārihā //
Rām, Ki, 41, 14.2 dṛptās tṛptāś ca mātaṃgās toyadasvananiḥsvanāḥ /
Rām, Su, 20, 16.1 yathā dṛptaśca mātaṅgaḥ śaśaśca sahitau vane /
Rām, Su, 62, 34.2 hanūmatkarmadṛptānāṃ nardatāṃ kānanaukasām /
Rām, Yu, 4, 12.2 gavākṣaścāgrato yāntu gavāṃ dṛptā ivarṣabhāḥ //
Rām, Yu, 4, 25.1 anyonyaṃ sahasā dṛptā nirvahanti kṣipanti ca /
Rām, Yu, 12, 15.1 ārto vā yadi vā dṛptaḥ pareṣāṃ śaraṇaṃ gataḥ /
Rām, Yu, 94, 12.2 parasparābhimukhayor dṛptayor iva siṃhayoḥ //
Rām, Utt, 99, 15.2 dṛptaṃ kilikilāśabdaiḥ sarvaṃ rāmam anuvratam //
Saundarānanda
SaundĀ, 2, 39.1 tejasā ca tviṣā caiva ripūn dṛptān abībhasat /
SaundĀ, 2, 41.2 jitvā dṛptānapi ripūnna tenākāri vismayaḥ //
SaundĀ, 9, 8.2 jalaṃ śucau māsa ivārkaraśmibhiḥ kṣayaṃ vrajan kiṃ baladṛpta manyase //
Bodhicaryāvatāra
BoCA, 6, 7.2 daurmanasyāśanaṃ prāpya dveṣo dṛpto nihanti mām //
BoCA, 7, 60.1 saṃkleśapakṣamadhyastho bhaved dṛptaḥ sahasraśaḥ /
Liṅgapurāṇa
LiPur, 1, 98, 140.1 darpahā darpito dṛptaḥ sarvartuparivartakaḥ /
Matsyapurāṇa
MPur, 138, 36.2 cacāra cāptendriyagarvadṛptaḥ purādviniṣkramya rarāsa ghoram //
MPur, 150, 69.2 mahāhavavimardeṣu dṛptaśatruvināśinīm //
MPur, 156, 11.2 andhakasya suto dṛptaḥ piturvadhamanusmaran //
Viṣṇupurāṇa
ViPur, 5, 1, 26.2 mahābalānāṃ dṛptānāṃ daityendrāṇāṃ mamopari //
Bhāgavatapurāṇa
BhāgPur, 3, 18, 24.1 mainaṃ māyāvinaṃ dṛptaṃ niraṅkuśam asattamam /
BhāgPur, 4, 26, 4.1 cacāra mṛgayāṃ tatra dṛpta ātteṣukārmukaḥ /
BhāgPur, 4, 26, 13.1 tṛpto hṛṣṭaḥ sudṛptaśca kandarpākṛṣṭamānasaḥ /
BhāgPur, 10, 1, 17.1 bhūmirdṛptanṛpavyājadaityānīkaśatāyutaiḥ /
BhāgPur, 11, 6, 30.1 yady asaṃhṛtya dṛptānāṃ yadūnāṃ vipulaṃ kulam /
Bhāratamañjarī
BhāMañj, 1, 1133.3 spṛṣṭvainaṃ madgirā muñca dṛptaṃ matkrodhabandhanāt //
BhāMañj, 5, 210.1 drakṣyanti me rathe dṛptaṃ kuravaḥ kapikuñjaram /
BhāMañj, 6, 323.2 teṣāṃ vadhāya dṛptānāṃ mānuṣīṃ tanumāviśa //
BhāMañj, 7, 170.1 avārayadbhargavarāddṛpto rājā jayadrathaḥ /
BhāMañj, 13, 1630.2 dṛpto 'gastyaṃ samāviśya bhṛguṇā pātitastadā //
Kathāsaritsāgara
KSS, 2, 5, 5.1 evaṃ hyasya pratīkāro dṛptasya vihito bhavet /
KSS, 3, 6, 65.1 atidṛpto 'si cet putra tat trinetrasya laṅghanam /
KSS, 5, 3, 244.2 sa vidyādhararājatvadṛptaṃ ratnāsanasthitam //
Narmamālā
KṣNarm, 2, 60.2 tasyetivādino dṛptā sā cakre sarvamaśrutam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 5.0 sunardo hisako dṛptaḥ śramarahitaḥ iti yāvat //
Ānandakanda
ĀK, 1, 19, 43.1 saptacchadarajoyogadṛptadantikulaṃ vanam /
Śyainikaśāstra
Śyainikaśāstra, 3, 41.1 dṛptaṃ mṛgendramapi ca taralāśvaistu dhanvinaḥ /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 47.2 nidrālormedurasyāpi kaphavattṛptadṛptayoḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 33.1 yasminpatati taddivyaṃ dṛptasya tripuraṃ mahat /