Occurrences

Aitareyabrāhmaṇa
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Śatapathabrāhmaṇa
Ṣaḍviṃśabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Bhāratamañjarī
Narmamālā
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 33, 5.0 prajāpatir vā idam eka evāgra āsa so 'kāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa vācam ayacchat sa saṃvatsarasya parastād vyāharad dvādaśakṛtvo dvādaśapadā vā eṣā nivid etāṃ vāva tāṃ nividaṃ vyāharat tām sarvāṇi bhūtāny anvasṛjyanta //
AB, 3, 18, 2.0 dhāyyābhir vai prajāpatir imāṃllokān adhayad yaṃ yaṃ kāmam akāmayata //
AB, 4, 23, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemaṃ dvādaśāham apaśyad ātmana evāṅgeṣu ca prāṇeṣu ca tam ātmana evāṅgebhyaś ca prāṇebhyaś ca dvādaśadhā niramimīta tam āharat tenāyajata tato vai so 'bhavad ātmanā pra prajayā paśubhir ajāyata //
AB, 4, 23, 3.0 so 'kāmayata kathaṃ nu gāyatryā sarvato dvādaśāham paribhūya sarvām ṛddhim ṛdhnuyām iti taṃ vai tejasaiva purastāt paryabhavac chandobhir madhyato 'kṣarair upariṣṭād gāyatryā sarvato dvādaśāham paribhūya sarvām ṛddhim ārdhnot //
AB, 5, 23, 2.0 iyaṃ vai sarparājñīyaṃ hi sarpato rājñīyaṃ vā alomikevāgra āsīt saitam mantram apaśyad āyaṃ gauḥ pṛśnir akramīd iti tām ayam pṛśnir varṇa āviśan nānārūpo yaṃ yaṃ kāmam akāmayata yad idaṃ kiṃcauṣadhayo vanaspatayaḥ sarvāṇi rūpāṇi //
AB, 5, 32, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemāṃllokān asṛjata pṛthivīm antarikṣaṃ divaṃ tāṃllokān abhyatapat tebhyo 'bhitaptebhyas trīṇi jyotīṃṣy ajāyantāgnir eva pṛthivyā ajāyata vāyur antarikṣād ādityo divas tāni jyotīṃṣy abhyatapat tebhyo 'bhitaptebhyas trayo vedā ajāyanta ṛgveda evāgner ajāyata yajurvedo vāyoḥ sāmaveda ādityāt tān vedān abhyatapat tebhyo 'bhitaptebhyas trīṇi śukrāṇy ajāyanta bhūr ity eva ṛgvedād ajāyata bhuva iti yajurvedāt svar iti sāmavedāt //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 4.1 so 'kāmayata dvitīyo ma ātmā jāyeteti /
BĀU, 1, 2, 6.1 so 'kāmayata bhūyasā yajñena bhūyo yajeyeti /
BĀU, 1, 2, 7.1 so 'kāmayata medhyaṃ ma idaṃ syād ātmanvy anena syām iti /
BĀU, 1, 4, 17.2 so 'kāmayata jāyā me syād atha prajāyeya /
Gopathabrāhmaṇa
GB, 2, 1, 2, 2.0 so 'kāmayata //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 16, 8.1 tad enān idaṃ sāma svargaṃ lokaṃ nākāmayata voḍhum //
JUB, 1, 46, 1.2 so 'kāmayata bahuḥ syām prajāyeya bhūmānaṃ gaccheyam iti //
JUB, 2, 3, 2.1 so 'kāmayataikam evākṣaraṃ svādu mṛdu devānāṃ vanāmeti //
Jaiminīyabrāhmaṇa
JB, 1, 68, 3.0 so 'kāmayata bahuḥ syāṃ prajāyeya bhūmānaṃ gaccheyam iti //
JB, 1, 68, 7.0 so 'kāmayata praiva jāyeyeti //
JB, 1, 68, 11.0 so 'kāmayata praiva jāyeyeti //
JB, 1, 69, 4.0 so 'kāmayata praiva jāyeyeti //
JB, 1, 91, 4.0 so 'kāmayata śraiṣṭhyam āsāṃ prajānāṃ gaccheyam iti //
JB, 1, 137, 22.0 taṃ prajāpatir akāmayata tataḥ syād iti //
JB, 1, 147, 2.0 nodhā vai kākṣīvato jyog apratiṣṭhitaś caran so 'kāmayata pratitiṣṭheyam iti //
JB, 1, 148, 4.0 so 'kāmayata na mat paśavo 'pakrāmeyur abhi māvarterann iti //
JB, 1, 149, 3.0 so 'kāmayata na man mano 'pakrāmet punar mā mana āviśed iti //
JB, 1, 150, 2.0 vasiṣṭho vai jīto hataputro 'kāmayata bahuḥ prajayā paśubhiḥ prajāyeyeti //
JB, 1, 160, 10.0 so 'kāmayata na mat paśavo 'pakrāmeyur abhi māvarterann iti //
JB, 1, 163, 21.0 so 'kāmayatānūtpateyaṃ svargaṃ lokaṃ pratisattribhiḥ saṃgaccheyeti //
JB, 1, 171, 9.0 so 'kāmayatod ita iyāṃ gātuṃ nāthaṃ vindeya na māyam agnir dahed iti //
JB, 1, 172, 4.0 sa indro 'kāmayata jayemāsurān iti //
JB, 1, 172, 12.0 agnir vā akāmayata viśo viśa evānnādaḥ śreṣṭho 'dhipatiḥ syām iti //
JB, 1, 182, 19.0 so 'kāmayata satrā sarvān asurān saheyeti //
JB, 1, 184, 4.0 tan naikato 'varoḍhum akāmayata na dvitaḥ //
JB, 1, 184, 7.0 so 'kāmayatod ita iyāṃ gātuṃ nāthaṃ vindeyeti //
JB, 1, 214, 12.0 vītahavya āśrāyaso jyog aparuddhaś caran so 'kāmayatāva sva okasi gaccheyam iti //
JB, 1, 214, 18.0 etaṃ vai sa kāmam akāmayata //
JB, 1, 216, 2.0 kaṇvo vai nārṣado jyog apratiṣṭhitaś caran so 'kāmayata pratitiṣṭheyam iti //
JB, 1, 220, 2.0 veṇur vai vaiśvāmitro 'kāmayatāgryo mukhyo brahmavarcasī syām iti //
JB, 1, 220, 10.0 sākāmayatāpa pāpaṃ varṇaṃ hanīyeti //
JB, 1, 221, 20.0 etaṃ vai sā kāmam akāmayata //
JB, 1, 222, 2.0 indro vā akāmayatarṣabhaḥ sarvāsāṃ prajānāṃ syām ṛṣabhatāṃ gaccheyam iti //
JB, 1, 222, 9.0 divodāso vai vādhryaśvir akāmayatobhayaṃ brahma ca kṣatraṃ cāvarundhīya rājā sann ṛṣiḥ syām iti //
JB, 1, 227, 11.0 pūrvatithir vā ārcanānasaś śyāvāśvāt kanīyān so 'kāmayatāva paśūn rundhīya bhūmānaṃ paśūnāṃ gaccheyam iti //
JB, 1, 314, 2.0 so 'kāmayatāham evedaṃ sarvaṃ syām //
JB, 1, 344, 10.0 so 'kāmayatāpa rakṣāṃsi hanīyeti //
JB, 3, 120, 10.0 so 'kāmayata vāstau hīnaḥ punar yuvā syāṃ kumārīṃ jāyāṃ vindeya sahasreṇa yajeyeti //
Kauṣītakibrāhmaṇa
KauṣB, 4, 6, 7.0 vasiṣṭho 'kāmayata hataputraḥ prajāyeya prajayā paśubhir abhi saudāsān bhaveyam iti //
Kāṭhakasaṃhitā
KS, 8, 5, 1.0 agnir vai prāṅ udetuṃ nākāmayata //
KS, 9, 11, 1.0 prajāpatir akāmayata //
KS, 9, 16, 1.0 prajās sṛṣṭvā so 'kāmayata //
KS, 9, 16, 13.0 yajñaṃ sṛṣṭvā so 'kāmayata //
KS, 9, 16, 25.0 darśapūrṇamāsau sṛṣṭvā so 'kāmayata //
KS, 13, 5, 59.0 indro vai vilisteṅgāṃ dānavīm akāmayata //
KS, 13, 13, 2.0 so 'kāmayata //
KS, 13, 13, 6.0 so 'kāmayata //
KS, 13, 13, 10.0 so 'kāmayata //
KS, 20, 11, 59.0 prajāpatiḥ prajās sṛṣṭvā tāsām akāmayata mūrdhā syām iti //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 7, 34.0 vāravantīyaṃ vai sṛṣṭvā prajāpatir yaṃ kāmam akāmayata tam ārdhnot //
MS, 1, 9, 3, 2.0 so 'kāmayata yajño bhūtvā prajāḥ sṛjeyeti //
MS, 1, 10, 5, 2.0 sa prajāpatir akāmayata prāsurān nudeya prajāḥ sṛjeyeti //
MS, 1, 10, 5, 12.0 atha prajāpatir akāmayata prajāḥ sṛjeyeti //
MS, 1, 10, 14, 1.0 prajāḥ sṛṣṭvāṃho 'vayajya so 'kāmayata vṛtraṃ hanyām iti //
MS, 2, 5, 11, 31.0 so 'kāmayata //
MS, 2, 5, 11, 35.0 so 'kāmayata //
MS, 2, 5, 11, 39.0 so 'kāmayata //
MS, 3, 2, 10, 31.0 etābhir vai prajāpatir yadyad akāmayata tattad aspṛṇot //
MS, 3, 2, 10, 35.0 etābhir vai prajāpatir yadyad akāmayata tattad asṛjata //
Pañcaviṃśabrāhmaṇa
PB, 4, 1, 4.0 prajāpatir vā idam eka āsīt so 'kāmayata bahu syāṃ prajāyeyeti sa etam atirātram apaśyat tam āharat tenāhorātre prājanayat //
PB, 6, 1, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti sa etam agniṣṭomam apaśyat tam āharat tenemāḥ prajā asṛjata //
PB, 6, 1, 6.0 so 'kāmayata yajñaṃ sṛjeyeti sa mukhata eva trivṛtam asṛjata taṃ gāyatrīchando 'nvasṛjyatāgnir devatā brāhmaṇo manuṣyo vasanta ṛtus tasmāt trivṛt stomānāṃ mukhaṃ gāyatrī chandasām agnir devatānāṃ brāhmaṇo manuṣyāṇāṃ vasanta ṛtūnāṃ tasmād brāhmaṇo mukhena vīryaṃ karoti mukhato hi sṛṣṭaḥ //
PB, 6, 5, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti so 'śocat tasya śocata ādityo mūrdhno 'sṛjyata so 'sya mūrdhānam udahan sa droṇakalaśo 'bhavat tasmin devāḥ śukram agṛhṇata tāṃ vai sa āyuṣārtim atyajīvat //
PB, 7, 5, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti sa śocann amahīyamāno 'tiṣṭhat sa etad āmahīyavam apaśyat tenemāḥ prajā asṛjata tāḥ sṛṣṭā amahīyanta yad amahīyanta tasmād āmahīyavam //
PB, 7, 6, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti sa tūṣṇīṃ manasādhyāyat tasya yan manasy āsīt tad bṛhat samabhavat //
PB, 9, 2, 14.0 akūpārāṅgirasyāsīt tasyā yathā godhāyās tvag eva tvag āsīt tām etena triḥsāmnendraḥ pūtvā sūryatvacasam akarot tad vāva sā tarhy akāmayata yatkāmā etena sāmnā stuvate sa ebhyaḥ kāmaḥ samṛdhyate //
PB, 10, 3, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti sa ātmann ṛtvam apaśyat tata ṛtvijo 'sṛjata yad ṛtvād asṛjata tad ṛtvijām ṛtviktvaṃ tair etaṃ dvādaśāham upāsīdat so 'rādhnot //
PB, 11, 8, 8.0 yuktāśvo vā āṅgirasaḥ śiśū jātau viparyaharat tasmān mantro 'pākrāmat sa tapo 'tapyata sa etad yauktāśvam apaśyat taṃ mantra upāvartata tad vāva sa tarhy akāmayata kāmasani sāma yauktāśvaṃ kāmam evaitenāvarunddhe //
PB, 12, 11, 10.0 aṅgiraso vai sattram āsata teṣām āptaḥ spṛtaḥ svargo loka āsīt panthānaṃ tu devayānaṃ na prājānaṃs teṣāṃ kalyāṇa āṅgiraso dhyāyam udavrajat sa ūrṇāyuṃ gandharvam apsarasāṃ madhye preṅkhayamāṇam upait sa iyām iti yāṃ yām abhyadiśat sainam akāmayata tam abhyavadat kalyāṇā3 ity āpto vai vaḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīthedaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣy atha mā tu voco 'ham adarśam iti //
PB, 13, 3, 12.0 vṛśo vaijānas tryaruṇasya traidhātavasyaikṣvākasya purohita āsīt sa aikṣvāko 'dhāvayat brāhmaṇakumāraṃ rathena vyachinat sa purohitam abravīt tava mā purodhāyām idam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma vārśaṃ kāmam evaitenāvarunddhe //
PB, 14, 3, 19.0 agnir akāmayatānnādaḥ syām iti sa tapo 'tapyata sa etad gauṅgavam apaśyat tenānnādo 'bhavad yad annaṃ vitvā agardad yad agaṅgūyat tad gauṅgavasya gauṅgavatvam annādyasyāvaruddhyai gauṅgavaṃ kriyate //
PB, 14, 4, 7.0 vaikhānasā vā ṛṣaya indrasya priyā āsaṃs tān rahasyur devamalimluḍ munimaraṇe 'mārayat taṃ devā abruvan kva tarṣayo 'bhūvann iti tān praiṣam aicchat tān nāvindat sa imān lokān ekadhāreṇāpunāt tān munimaraṇe 'vindat tān etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma vaikhānasaṃ kāmam evaitenāvarunddhe stomaḥ //
PB, 14, 5, 15.0 indraṃ sarvāṇi bhūtāny astuvan sa śarkaraṃ śiśumārarṣim upetyābravīt stuhi meti so 'paḥ praskandann abravīd etāvato 'haṃ tvāṃ stuyām iti tasmād apāṃ vegam avejayat sa hīna ivāmanyata sa etat sāmāpaśyat tenāpo 'nusamāśnuta tad vāva sa tarhyakāmayata kāmasani sāma śārkaraṃ kāmam evaitenāvarunddhe //
PB, 14, 6, 6.0 vatsaś ca vai medhātithiś ca kāṇvāv āstāṃ taṃ vatsaṃ medhātithir ākrośad abrāhmaṇo 'si śūdrāputra iti so 'bravīd ṛtenāgniṃ vyayāva yataro nau brahmīyān iti vātsena vatso vyain maidhātithena medhātithis tasya na loma ca nauṣat tad vāva sa tarhy akāmayata kāmasani sāma vātsaṃ kāmam evaitenāvarunddhe //
PB, 14, 6, 8.0 upagur vai sauśravasaḥ kutsasyauravasya purohita āsīt sa kutsaḥ paryaśapad ya indraṃ yajātā iti sa indraḥ suśravasam upetyābravīd yajasva māśanāyāmi vā iti tam ayajata sa indraḥ puroḍāśahastaḥ kutsam upetyābravīd ayakṣata mā kva te pariśaptam abhūd iti kas tvā yaṣṭeti suśravā iti sa kutsa aurava upagoḥ sauśravasasyodgāyata audumbaryā śiro 'chinat sa suśravā indram abravīt tvattanād vai medam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma sauśravasaṃ kāmam evaitenāvarunddhe //
PB, 14, 11, 36.0 agnir akāmayata viśo viśo 'tithis syāṃ viśo viśa ātithyam aśnuvīyeti sa tapo 'tapyata sa etad viśoviśīyam apaśyat tena viśo viśo 'tithir abhavat viśo viśa ātithyam āśnuta viśo viśo 'tithir bhavati viśo viśa ātithyam aśnute viśoviśīyena tuṣṭuvānaḥ //
PB, 14, 12, 5.0 uśanā vai kāvyo 'kāmayata yāvān itareṣāṃ kāvyānāṃ lokas tāvantaṃ spṛṇuyām iti sa tapo 'tapyata sa etad auśanam apaśyat tena tāvantaṃ lokam aspṛṇod yāvān itareṣāṃ kāvyānām āsīt tad vāva sa tarhyakāmayata kāmasani sāmauśanaṃ kāmam evaitenāvarunddhe //
PB, 14, 12, 5.0 uśanā vai kāvyo 'kāmayata yāvān itareṣāṃ kāvyānāṃ lokas tāvantaṃ spṛṇuyām iti sa tapo 'tapyata sa etad auśanam apaśyat tena tāvantaṃ lokam aspṛṇod yāvān itareṣāṃ kāvyānām āsīt tad vāva sa tarhyakāmayata kāmasani sāmauśanaṃ kāmam evaitenāvarunddhe //
PB, 15, 5, 24.0 ṛṣayo vā indraṃ pratyakṣaṃ nāpaśyan sa vasiṣṭho 'kāmayata katham indraṃ pratyakṣaṃ paśyeyam iti sa etaṃ nihavam apaśyat tato vai sa indraṃ pratyakṣam apaśyat sa enam abravīd brāhmaṇaṃ te vakṣyāmi yathā tvatpurohitā bharatāḥ prajaniṣyante 'tha mānyebhya ṛṣibhyo mā pravoca iti tasmā etān stomabhāgān abravīt tato vai vasiṣṭhapurohitā bharatāḥ prājāyanta sendraṃ vā etat sāma yad etat sāma bhavati sendratvāya //
Taittirīyabrāhmaṇa
TB, 1, 1, 5, 6.2 ny āhavanīyo gārhapatyam akāmayata /
TB, 2, 1, 2, 8.4 prajāpatir akāmayata prajāyeyeti /
TB, 2, 1, 6, 1.1 prajāpatir akāmayatātmanvan me jāyeteti /
TB, 2, 2, 1, 1.1 prajāpatir akāmayata prajāḥ sṛjeyeti /
TB, 2, 2, 2, 1.1 prajāpatir akāmayata darśapūrṇamāsau sṛjeyeti /
TB, 2, 2, 2, 2.3 so 'kāmayata cāturmāsyāni sṛjeyeti /
TB, 2, 2, 2, 3.5 so 'kāmayata paśubandhaṃ sṛjeyeti /
TB, 2, 2, 2, 4.7 so 'kāmayata saumyam adhvaraṃ sṛjeyeti /
TB, 2, 2, 3, 1.1 prajāpatir akāmayata prajāyeyeti /
TB, 2, 2, 4, 1.1 prajāpatir akāmayata prajāyeyeti /
TB, 2, 2, 9, 5.7 sa imāṃ pratiṣṭhāṃ vittvākāmayata prajāyeyeti /
TB, 2, 2, 9, 6.5 so 'kāmayata prajāyeyeti /
TB, 2, 2, 9, 7.4 so 'kāmayata prajāyeyeti /
TB, 2, 2, 9, 8.3 so 'kāmayata prajāyeyeti /
TB, 2, 2, 11, 1.1 prajāpatir akāmayata bahor bhūyānt syām iti /
TB, 2, 2, 11, 1.8 so 'kāmayata vīro ma ājāyeteti /
TB, 2, 2, 11, 2.5 so 'kāmayata paśumānt syām iti /
TB, 2, 2, 11, 3.2 so 'kāmayatartavo me kalperann iti /
TB, 2, 2, 11, 3.9 so 'kāmayata somapaḥ somayājī syām /
TB, 2, 3, 8, 1.1 prajāpatir akāmayata prajāyeyeti /
TB, 2, 3, 11, 1.2 tad akāmayata /
TB, 3, 1, 4, 1.1 agnir vā akāmayata /
TB, 3, 1, 4, 2.4 so 'kāmayata /
TB, 3, 1, 4, 3.1 somo vā akāmayata /
TB, 3, 1, 4, 4.1 rudro vā akāmayata /
TB, 3, 1, 4, 5.2 sākāmayata /
TB, 3, 1, 4, 6.1 bṛhaspatir vā akāmayata /
TB, 3, 1, 4, 9.1 aryamā vā akāmayata /
TB, 3, 1, 4, 10.1 bhago vā akāmayata /
TB, 3, 1, 4, 11.1 savitā vā akāmayata śran me devā dadhīran /
TB, 3, 1, 4, 12.1 tvaṣṭā vā akāmayata /
TB, 3, 1, 4, 13.1 vāyur vā akāmayata /
TB, 3, 1, 5, 1.1 mitro vā akāmayata /
TB, 3, 1, 5, 2.1 indro vā akāmayata /
TB, 3, 1, 5, 3.1 prajāpatir vā akāmayata /
TB, 3, 1, 5, 6.1 brahma vā akāmayata /
TB, 3, 1, 5, 7.1 viṣṇur vā akāmayata /
TB, 3, 1, 5, 9.1 indro vā akāmayata /
TB, 3, 1, 5, 10.1 ajo vā ekapād akāmayata /
TB, 3, 1, 5, 11.1 ahir vai budhniyo 'kāmayata /
TB, 3, 1, 5, 12.1 pūṣā vā akāmayata /
TB, 3, 1, 5, 14.1 yamo vā akāmayata /
TB, 3, 1, 6, 1.1 candramā vā akāmayata /
TB, 3, 1, 6, 3.1 uṣā vā akāmayata /
TB, 3, 1, 6, 5.1 sūryo vā akāmayata /
Taittirīyasaṃhitā
TS, 2, 1, 1, 4.5 so 'kāmayata /
TS, 5, 5, 2, 38.0 prajāpatir akāmayata prajāyeyeti //
Taittirīyopaniṣad
TU, 2, 6, 1.7 so 'kāmayata /
Śatapathabrāhmaṇa
ŚBM, 4, 5, 4, 3.2 so 'kāmayatedam mayi varcaḥ syād iti /
ŚBM, 4, 5, 4, 4.2 so 'kāmayatedam mayy ojaḥ syād iti /
ŚBM, 4, 5, 4, 5.2 so 'kāmayatedam mayi bhrājaḥ syād iti /
ŚBM, 5, 3, 5, 4.2 pṛthī ha vai vainyo manuṣyāṇām prathamo 'bhiṣiṣice so 'kāmayata sarvamannādyamavarundhīyeti tasmā etānyajuhavuḥ sa idaṃ sarvamannādyam avarurudhe 'pi ha smāsmā āraṇyānpaśūn abhihvayantyasāvehi rājā tvā pakṣyata iti tathedaṃ sarvamannādyamavarurudhe sarvaṃ ha vā annādyamavarunddhe yasyaivaṃ viduṣa etāni hvayante //
ŚBM, 6, 1, 1, 8.1 so 'yam puruṣaḥ prajāpatirakāmayata bhūyānt syām prajāyeyeti so 'śrāmyat sa tapo 'tapyata sa śrāntastepāno brahmaiva prathamam asṛjata trayīmeva vidyāṃ saivāsmai pratiṣṭhābhavat tasmād āhur brahmāsya sarvasya pratiṣṭheti tasmād anūcya pratitiṣṭhati pratiṣṭhā hyeṣā yadbrahma tasyām pratiṣṭhāyām pratiṣṭhito 'tapyata //
ŚBM, 6, 1, 1, 10.1 so 'kāmayata /
ŚBM, 6, 1, 1, 12.1 so 'kāmayata /
ŚBM, 6, 1, 1, 13.1 so 'kāmayata /
ŚBM, 6, 1, 2, 1.1 so 'kāmayata prajāpatiḥ /
ŚBM, 6, 1, 2, 3.1 so 'kāmayata /
ŚBM, 6, 1, 2, 4.1 so 'kāmayata /
ŚBM, 6, 1, 2, 5.1 sa imāṃllokānt sṛṣṭvākāmayata /
ŚBM, 6, 1, 3, 1.2 eka eva so 'kāmayata syām prajāyeyeti so 'śrāmyat sa tapo 'tapyata tasmācchrāntāttepānād āpo 'sṛjyanta tasmāt puruṣāt taptād āpo jāyante //
ŚBM, 10, 2, 4, 1.3 so 'yaṃ saṃvatsaraḥ prajāpatir akāmayatāgniṃ sarvān kāmān ātmānam abhisaṃcinvīyeti /
ŚBM, 10, 6, 5, 4.1 so 'kāmayata dvitīyo ma ātmā jāyeteti /
ŚBM, 10, 6, 5, 6.1 so 'kāmayata bhūyasā yajñena bhūyo yajeyeti /
ŚBM, 10, 6, 5, 7.1 so 'kāmayata medhyaṃ ma idaṃ syāt /
ŚBM, 13, 1, 7, 1.0 prajāpatirakāmayata aśvamedhena yajeyeti so'śrāmyat sa tapo'tapyata tasya śrāntasya taptasya saptadhātmano devatā apākrāmant sā dīkṣābhavat sa etāni vaiśvadevānyapaśyat tānyajuhot tairvai sa dīkṣāmavārunddha yad vaiśvadevāni juhoti dīkṣāmeva tair yajamāno 'varunddhe 'nvahaṃ juhoty anvahameva dīkṣāmavarunddhe sapta juhoti sapta vai tā devatā apākrāmaṃs tābhir evāsmai dīkṣām avarunddhe //
ŚBM, 13, 2, 4, 1.0 prajāpatir akāmayata ubhau lokāvabhijayeyaṃ devalokaṃ ca manuṣyalokaṃ ceti sa etānpaśūnapaśyadgrāmyāṃś cāraṇyāṃśca tānālabhata tairimau lokāvavārunddha grāmyaireva paśubhirimaṃ lokamavārunddhāraṇyairamum ayaṃ vai loko manuṣyaloko 'thāsau devaloko yad grāmyān paśūn ālabhata imameva tairlokaṃ yajamāno 'varunddhe yadāraṇyān amuṃ taiḥ //
ŚBM, 13, 2, 11, 1.0 prajāpatirakāmayata mahānbhūyāntsyāmiti sa etāvaśvamedhe mahimānau grahāvapaśyat tāvajuhot tato vai sa mahān bhūyānabhavat sa yaḥ kāmayeta mahānbhūyāntsyāmiti sa etāvaśvamedhe mahimānau grahau juhuyān mahānhaiva bhūyānbhavati //
ŚBM, 13, 4, 1, 1.0 prajāpatir akāmayata sarvānkāmānāpnuyāṃ sarvā vyaṣṭīr vyaśnuvīyeti sa etam aśvamedhaṃ trirātraṃ yajñakratum apaśyat tam āharat tenāyajata teneṣṭvā sarvān kāmān āpnot sarvā vyaṣṭīrvyāśnuta sarvān ha vai kāmānāpnoti sarvā vyaṣṭīr vyaśnute yo'śvamedhena yajate //
ŚBM, 13, 6, 1, 1.0 puruṣo ha nārāyaṇo'kāmayata atitiṣṭheyaṃ sarvāṇi bhūtāny aham evedaṃ sarvaṃ syāmiti sa etam puruṣamedham pañcarātram yajñakratum apaśyat tam āharat tenāyajata teneṣṭvātyatiṣṭhat sarvāṇi bhūtānīdaṃ sarvam abhavad atitiṣṭhati sarvāṇi bhūtānīdaṃ sarvam bhavati ya evam vidvānpuruṣamedhena yajate yo vaitadevaṃ veda //
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 1, 1.1 prajāpatir akāmayata bahuḥ syāṃ prajāyeyeti /
Mahābhārata
MBh, 1, 94, 52.2 nākāmayata taṃ dātuṃ varaṃ dāśāya śaṃtanuḥ /
MBh, 1, 94, 64.15 nākāmayata taṃ dātuṃ pitā tava varaṃ tadā /
MBh, 1, 163, 11.2 so 'kāmayata rājarṣir vihartuṃ saha bhāryayā //
MBh, 13, 139, 13.1 tāṃ tvakāmayata śrīmān varuṇaḥ pūrvam eva ha /
Rāmāyaṇa
Rām, Ay, 1, 27.2 lokapālopamaṃ nātham akāmayata medinī //
Bhāratamañjarī
BhāMañj, 13, 1245.2 akāmayata kāmārtā vilāsalalitākṛtim //
BhāMañj, 13, 1323.1 tatra taṃ kāminīrūpamakāmayata tāpasaḥ /
Narmamālā
KṣNarm, 2, 53.2 anyāścāsya sadā svairamakāmayata daiśikaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 11, 1.1 vāg akāmayata /
ŚāṅkhŚS, 15, 12, 1.1 varuṇo 'kāmayata /
ŚāṅkhŚS, 16, 1, 1.1 prajāpatir akāmayata /