Occurrences

Jaiminīyabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Matsyapurāṇa
Kathāsaritsāgara

Jaiminīyabrāhmaṇa
JB, 1, 163, 13.0 tair indram āhvayat //
Mahābhārata
MBh, 1, 68, 4.6 ṛṣer bhayāt tu duḥṣantaḥ smaran naivāhvayat tadā /
MBh, 1, 71, 31.2 tataḥ saṃjīvanīṃ vidyāṃ prayujya kacam āhvayat /
MBh, 1, 71, 40.2 saṃcodito devayānyā maharṣiḥ punar āhvayat /
MBh, 1, 73, 23.23 vṛttaṃ te kim idaṃ bhadre śīghraṃ vada pitāhvayat /
MBh, 1, 203, 10.1 tayor vadhaṃ samuddiśya viśvakarmāṇam āhvayat /
MBh, 2, 68, 19.3 madhye kurūṇāṃ dharmanibaddhamārgaṃ gaur gaur iti smāhvayanmuktalajjaḥ //
MBh, 3, 175, 2.1 paulastyaṃ ya āhvayad yuddhe dhanadaṃ baladarpitaḥ /
MBh, 4, 44, 6.2 ekaḥ subhadrām āropya dvairathe kṛṣṇam āhvayat /
MBh, 9, 54, 20.2 bhīmasenam abhiprekṣya gajo gajam ivāhvayat //
MBh, 12, 5, 1.3 āhvayad dvairathenājau jarāsaṃdho mahīpatiḥ //
MBh, 12, 27, 9.2 kanyārtham āhvayad vīro rathenaikena saṃyuge //
MBh, 12, 329, 34.1 sātha mahāniyamam āsthitā devīṃ varadām upaśrutiṃ mantrair āhvayat /
Rāmāyaṇa
Rām, Ay, 85, 10.2 ātithyasya kriyāhetor viśvakarmāṇam āhvayat //
Rām, Ki, 9, 5.2 nardati sma susaṃrabdho vālinaṃ cāhvayad raṇe //
Rām, Ki, 14, 3.1 tataḥ sa ninadaṃ ghoraṃ kṛtvā yuddhāya cāhvayat /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 243.2 māṃ gopaḥ svagṛhaṃ nītvā gṛhiṇīm āhvayan mudā //
Daśakumāracarita
DKCar, 1, 1, 39.1 tadākarṇya nīhārakarakiraṇanikarasaṃparkalabdhāvabodho māgadho 'gādharudhiravikṣaraṇanaṣṭaceṣṭo devīvākyameva niścinvānas tanvānaḥ priyavacanāni śanaistāmāhvayat //
Matsyapurāṇa
MPur, 25, 36.3 tataḥ saṃjīvanīṃ vidyāṃ prayuktvā kacamāhvayat //
Kathāsaritsāgara
KSS, 2, 2, 189.2 upahārāya ghaṇṭānāṃ nādairmṛtyurivāhvayat //